Occurrences

Mūlamadhyamakārikāḥ
Daśakumāracarita
Kāmasūtra
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrāloka
Śivasūtravārtika

Mūlamadhyamakārikāḥ
MMadhKār, 7, 25.1 sthityānyayā sthiteḥ sthānaṃ tayaiva ca na yujyate /
Daśakumāracarita
DKCar, 1, 1, 80.1 tanniśamya satyavarmasthiteḥ samyaganiścitatayā khinnamānaso narapatiḥ sumataye mantriṇe somadattaṃ nāma tadanujatanayamarpitavān /
Kāmasūtra
KāSū, 2, 9, 27.1 śiṣṭavipratipatteḥ smṛtivākyasya ca sāvakāśatvād deśasthiter ātmanaśca vṛttipratyayānurūpaṃ pravarteta /
KāSū, 3, 5, 11.1 pūrvaḥ pūrvaḥ pradhānaṃ syād vivāho dharmataḥ sthiteḥ /
Liṅgapurāṇa
LiPur, 1, 3, 35.2 sargasya pratisargasya sthiteḥ kartā maheśvaraḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 115.2 asākṣimat sākṣimac ca siddhir deśasthites tayoḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 29, 13.1 ajñānamadharmaśca viṣayābhyāsaḥ sthiteralābhaśca /
Ratnaṭīkā
Viṣṇupurāṇa
ViPur, 1, 22, 30.2 sthiter nimittabhūtasya viṣṇor etā vibhūtayaḥ //
Garuḍapurāṇa
GarPur, 1, 2, 41.1 jagatsthiterahaṃ bījaṃ jagatkartā tvahaṃ śiva /
Kathāsaritsāgara
KSS, 3, 5, 29.2 gatiḥ seyaṃ svatantrāyāḥ striyāḥ pitṛgṛhasthiteḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
Tantrāloka
TĀ, 1, 34.1 tasmānmukto 'pyavacchedādavacchedāntarasthiteḥ /
TĀ, 3, 281.1 sṛṣṭeḥ sthiteḥ saṃhṛteśca tadetatsūtraṇaṃ kṛtam /
TĀ, 4, 150.2 saṃjihīrṣuḥ sthiternāśaṃ kalayantī nirucyate //
TĀ, 7, 35.2 na ca jñānasamūho 'sti teṣāmayugapatsthiteḥ //
TĀ, 9, 39.2 ata eva tathābhānaparamārthatayā sthiteḥ //
TĀ, 16, 223.2 akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ //
TĀ, 16, 283.2 tattathaiva tathātmatvādvastuno 'pi bahiḥsthiteḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 33.1, 10.0 udañcaccitpramātṛtvanyañcatpuryaṣṭakasthiteḥ //