Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Bṛhatkathāślokasaṃgraha
Harṣacarita
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka
Śyainikaśāstra
Janmamaraṇavicāra

Arthaśāstra
ArthaŚ, 1, 3, 17.1 vyavasthitāryamaryādaḥ kṛtavarṇāśramasthitiḥ /
Buddhacarita
BCar, 5, 10.1 samavāptamanaḥsthitiśca sadyo viṣayecchādibhirādhibhiśca muktaḥ /
Mahābhārata
MBh, 13, 17, 53.1 nyagrodharūpo nyagrodho vṛkṣakarṇasthitir vibhuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 617.1 tato nivartitāhāraparyantakaraṇasthitiḥ /
Harṣacarita
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Viṣṇupurāṇa
ViPur, 3, 9, 28.1 ekarātrasthitirgrāme pañcarātrasthitiḥ pure /
ViPur, 3, 9, 28.1 ekarātrasthitirgrāme pañcarātrasthitiḥ pure /
ViPur, 6, 7, 17.2 pārthivo 'yaṃ tathā deho mṛdambholepanasthitiḥ //
Bhāratamañjarī
BhāMañj, 13, 755.2 asaṃprāpteṣvanudvegaṃ vidhatte niścalasthitiḥ //
Kathāsaritsāgara
KSS, 2, 4, 126.2 vipro 'haṃ lohajaṅghākhyo mathurāyāṃ kṛtasthitiḥ //
KSS, 3, 1, 31.2 āsta devakulasyāntarmaṭhikāyāṃ kṛtasthitiḥ //
Tantrāloka
TĀ, 6, 197.1 nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ /
TĀ, 16, 302.1 gurudīkṣāmantraśāstrādhīnasarvasthitis tataḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 23.2 moktuṃ nārhati nediṣṭhe lakṣye 'pyaskhalitasthitiḥ //
Janmamaraṇavicāra
JanMVic, 1, 186.1 śrīmadyogeśvarācāryaprasādāsāditasthitiḥ /