Occurrences

Mahābhārata
Manusmṛti
Kūrmapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Haribhaktivilāsa

Mahābhārata
MBh, 1, 57, 68.31 kriyāhīnaṃ tu gāndharvaṃ na kartavyam anāpadi /
MBh, 12, 89, 15.1 na kenacid yācitavyaḥ kaścit kiṃcid anāpadi /
Manusmṛti
ManuS, 4, 2.2 yā vṛttis tāṃ samāsthāya vipro jīved anāpadi //
ManuS, 4, 100.2 brahma chandaskṛtaṃ caiva dvijo yukto hy anāpadi //
ManuS, 5, 33.1 nādyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ /
ManuS, 8, 62.2 arthyuktāḥ sākṣyam arhanti na ye kecid anāpadi //
ManuS, 9, 57.2 patitau bhavato gatvā niyuktāv apy anāpadi //
ManuS, 9, 279.1 samutsṛjed rājamārge yas tv amedhyam anāpadi /
ManuS, 9, 332.1 eṣo 'nāpadi varṇānām uktaḥ karmavidhiḥ śubhaḥ /
ManuS, 11, 28.1 āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ /
ManuS, 12, 70.1 svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi /
Kūrmapurāṇa
KūPur, 2, 17, 1.3 sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi //
Nāradasmṛti
NāSmṛ, 2, 1, 22.1 strīkṛtāny apramāṇāni kāryāṇy āhur anāpadi /
Viṣṇupurāṇa
ViPur, 3, 11, 14.2 kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva //
ViPur, 3, 18, 40.1 prāyaścittena mahatā śuddhiṃ prāpnotyanāpadi /
Yājñavalkyasmṛti
YāSmṛ, 1, 32.1 brahmacarye sthito naikam annam adyād anāpadi /
YāSmṛ, 1, 160.2 adattāny agnihīnasya nānnam adyād anāpadi //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 16.2 śāsato 'nyān yathāśāstram anāpadyutpathān iha //
BhāgPur, 11, 18, 15.2 tyaktaṃ na daṇḍapātrābhyām anyat kiṃcid anāpadi //
Garuḍapurāṇa
GarPur, 1, 94, 18.1 brahmacāryāsthito naikamannamadyādanāpadi /
GarPur, 1, 96, 60.1 varjayetparaśayyādi na cāśnīyādanāpadi /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 322.0 anāpadi svajātīyeṣvapi praśasteṣveva bhaikṣyamācaret //
Haribhaktivilāsa
HBhVil, 3, 161.2 kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva //