Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Ṛgveda
Rāmāyaṇa
Suśrutasaṃhitā
Bhāratamañjarī

Aitareyabrāhmaṇa
AB, 6, 7, 8.0 dṛᄆhāni dṛṃhitāni ca sthirāṇi na parāṇuda iti //
Gopathabrāhmaṇa
GB, 2, 5, 13, 13.2 sthirāṇi na parāṇuda iti //
Ṛgveda
ṚV, 1, 39, 2.1 sthirā vaḥ santv āyudhā parāṇude vīḍū uta pratiṣkabhe /
ṚV, 7, 56, 7.1 ugraṃ va oja sthirā śavāṃsy adhā marudbhir gaṇas tuviṣmān //
ṚV, 8, 14, 9.2 sthirāṇi na parāṇude //
ṚV, 8, 20, 12.2 sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ //
Rāmāyaṇa
Rām, Ki, 66, 32.2 śikharāṇi mahendrasya sthirāṇi ca mahānti ca //
Suśrutasaṃhitā
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Bhāratamañjarī
BhāMañj, 13, 335.2 na śarīrāṇi cetāṃsi sthirāṇi na hi dehinām //