Occurrences
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasendrasārasaṃgraha
Rājanighaṇṭu
Āyurvedadīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Sātvatatantra
Carakasaṃhitā
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 64.2 hrīberamabhayaṃ vanyaṃ tvaṅmustaṃ sārivāṃ sthirām //
Ca, Sū., 23, 19.2 bṛhatyau dve haridre dve pāṭhāmativiṣāṃ sthirām //
Ca, Cik., 3, 219.2 kaliṅgakāstāmalakī sārivātiviṣā sthirā //
Ca, Cik., 3, 224.1 balāṃ śvadaṃṣṭrāṃ bṛhatīṃ kalasīṃ dhāvanīṃ sthirām /
Ca, Cik., 3, 242.1 sthirā balā ca tat sarvaṃ payasyardhodake śṛtam /
Ca, Cik., 3, 247.2 sthirāṃ balāṃ pṛśniparṇīṃ madanaṃ ceti sādhayet //
Ca, Cik., 4, 46.2 masūrapṛśniparṇyorvā sthirāmudgarase 'thavā //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Amarakośa
AKośa, 2, 164.1 vidārigandhāṃśumatī śālaparṇī sthirā dhruvā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 25.1 vyoṣakaṭvīvarāśigruviḍaṅgātiviṣāsthirāḥ /
AHS, Sū., 15, 6.2 nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ sārivādiś ca pittam //
AHS, Sū., 20, 38.3 dhāvanyau surabhiṃ sthire kṛmiharaṃ pattraṃ truṭīṃ reṇukām /
AHS, Cikitsitasthāna, 1, 90.2 bilvamustahimapālanisevyair drākṣayātiviṣayā sthirayā ca //
AHS, Cikitsitasthāna, 1, 119.2 sthirābalāgokṣurakamadanośīravālakaiḥ //
AHS, Cikitsitasthāna, 3, 102.2 darbhamūlaṃ pṛthakparṇīṃ palāśarṣabhakau sthirām //
AHS, Cikitsitasthāna, 5, 24.1 rāsnābalāgokṣurakasthirāvarṣābhuvāriṇi /
AHS, Cikitsitasthāna, 6, 40.1 bhārgīsthirāvacāvyoṣair mahāsnehaṃ vipācayet /
AHS, Cikitsitasthāna, 7, 34.1 śītaṃ śuṇṭhīsthirodīcyaduḥsparśānyatamodakam /
AHS, Cikitsitasthāna, 21, 17.1 hṛtsthe payaḥ sthirāsiddhaṃ śirovastiḥ śirogate /
AHS, Cikitsitasthāna, 21, 71.1 athavā nataṣaḍgranthāsthirākuṣṭhasurāhvayāt /
AHS, Cikitsitasthāna, 22, 9.1 śyāmairaṇḍasthirābhiśca vātārtighnaṃ śṛtaṃ payaḥ /
AHS, Cikitsitasthāna, 22, 42.1 sthirātāmalakīdūrvāpayasyābhīrucandanaiḥ /
AHS, Kalpasiddhisthāna, 4, 25.2 payasyekṣusthirārāsnāvidārīkṣaudrasarpiṣām //
AHS, Kalpasiddhisthāna, 4, 64.1 viḍaṅgātiviṣe śyāmā hareṇur nīlinī sthirā /
AHS, Utt., 1, 20.2 hrasvena pañcamūlena sthirābhyāṃ vā sitāyutam //
AHS, Utt., 2, 48.2 sthirāvacādvibṛhatīkākolīpippalīnataiḥ //
AHS, Utt., 6, 27.1 dviśārivādvirajanīdvisthirāphalinīnataiḥ /
AHS, Utt., 24, 10.2 sthirāraso vā lepe tu prapunnāṭo 'mlakalkitaḥ //
AHS, Utt., 24, 53.2 rāsnāsthirātāmalakīsūkṣmailāśaṭhipauṣkaraiḥ //
AHS, Utt., 34, 43.1 jīvantīkṣīrakākolīsthirāvīrarddhijīvakaiḥ /
AHS, Utt., 39, 60.2 śreyasīśreyasīyuktāpathyādhātrīsthirāmṛtāḥ //
Suśrutasaṃhitā
Su, Cik., 17, 11.1 sacandanāyāṃ madhuśarkarāyāṃ drākṣāsthirāpṛśniśatāhvayāsu /
Su, Cik., 38, 56.1 sthirāditṛṇamūlaiśca kvāthaḥ karṣatrayonmitaiḥ /
Su, Ka., 2, 48.2 haridre dve bṛhatyau ca sārive ca sthirā sahā //
Su, Ka., 6, 9.1 dāḍimaṃ mālatīpuṣpaṃ rajanyau sārive sthire /
Su, Ka., 7, 28.2 karañjāragvadhavyoṣabṛhatyaṃśumatīsthirāḥ //
Su, Ka., 8, 106.2 sthirārkaparṇyapāmārgadūrvābrāhmyo viṣāpahāḥ //
Su, Utt., 9, 11.1 nasyādiṣu sthirākṣīramadhuraistailamiṣyate /
Su, Utt., 39, 219.2 trāyamāṇāsthirādhātrīviśvabheṣajacitrakaiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 5.0 sthire dve śāliparṇī pṛśniparṇī ca //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 17.2 śṛgālavinnā lāṅgūlī sthirā kroṣṭukapucchikā //
AṣṭNigh, 1, 18.1 vidārigandhāṃśumatī śālaparṇī sthirā dhruvā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 87.1 śāliparṇī sthirā saumyā triparṇyatiguhā dhruvā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 58.2 śāliparṇī dhruvā saumyā triparṇī pītanī sthirā //
Rasendrasārasaṃgraha
RSS, 1, 328.1 gokṣurakṣurakau vyāghrī siṃhapucchīdvayaṃ sthirā /
RSS, 1, 330.2 śyonākaḥ śālaparṇī ca siṃhapucchīdvayaṃ sthirā //
Rājanighaṇṭu
RājNigh, Śat., 17.1 syāc chāliparṇī sudalā supattrikā sthirā ca saumyā kumudā guhā dhruvā /
RājNigh, Ekārthādivarga, Ekārthavarga, 21.1 pāṇḍuphalaṃ paṭole syācchāliparṇyāṃ sthirā matā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 31.1 śāliparṇī sthirā saumyā triparṇī pīvarī guhā /
Haribhaktivilāsa
HBhVil, 2, 72.2 sṛṣṭir ṛddhiḥ smṛtir medhā kāntir lakṣmīr dhṛtiḥ sthirā /
HBhVil, 5, 19.2 āsīnaḥ prāg udagvārcet sthirāyāṃ tv atha sammukhaḥ //
Sātvatatantra
SātT, 7, 36.2 śālagrāme sthirāyāṃ ca śileti pratimeti ca //