Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasendrasārasaṃgraha
Rājanighaṇṭu
Āyurvedadīpikā
Bhāvaprakāśa
Haribhaktivilāsa

Carakasaṃhitā
Ca, Cik., 3, 219.2 kaliṅgakāstāmalakī sārivātiviṣā sthirā //
Ca, Cik., 3, 242.1 sthirā balā ca tat sarvaṃ payasyardhodake śṛtam /
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Amarakośa
AKośa, 2, 164.1 vidārigandhāṃśumatī śālaparṇī sthirā dhruvā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 4, 64.1 viḍaṅgātiviṣe śyāmā hareṇur nīlinī sthirā /
Suśrutasaṃhitā
Su, Ka., 2, 48.2 haridre dve bṛhatyau ca sārive ca sthirā sahā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 17.2 śṛgālavinnā lāṅgūlī sthirā kroṣṭukapucchikā //
AṣṭNigh, 1, 18.1 vidārigandhāṃśumatī śālaparṇī sthirā dhruvā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 87.1 śāliparṇī sthirā saumyā triparṇyatiguhā dhruvā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 58.2 śāliparṇī dhruvā saumyā triparṇī pītanī sthirā //
Rasendrasārasaṃgraha
RSS, 1, 328.1 gokṣurakṣurakau vyāghrī siṃhapucchīdvayaṃ sthirā /
RSS, 1, 330.2 śyonākaḥ śālaparṇī ca siṃhapucchīdvayaṃ sthirā //
Rājanighaṇṭu
RājNigh, Śat., 17.1 syāc chāliparṇī sudalā supattrikā sthirā ca saumyā kumudā guhā dhruvā /
RājNigh, Ekārthādivarga, Ekārthavarga, 21.1 pāṇḍuphalaṃ paṭole syācchāliparṇyāṃ sthirā matā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 12.2, 1.0 punarnavāntā daśa ṣaḍvirecanaśatāśritīye amṛtābhayā dhātrī yuktā śreyasī śvetātirasā maṇḍūkaparṇī sthirā punarnavā iti sarvā vayaḥsthāpanoktāḥ //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 31.1 śāliparṇī sthirā saumyā triparṇī pīvarī guhā /
Haribhaktivilāsa
HBhVil, 2, 72.2 sṛṣṭir ṛddhiḥ smṛtir medhā kāntir lakṣmīr dhṛtiḥ sthirā /