Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Liṅgapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 6, 9, 5.0 daśa madhyaṃdine 'nvāha nyūne vai retaḥ siktam madhyaṃ striyai prāpya sthaviṣṭham bhavati //
Atharvaprāyaścittāni
AVPr, 5, 3, 15.0 ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 8.1 sthaviṣṭho madhyamo 'ṇīyān drāghīyān dakṣiṇārdhyo 'ṇiṣṭho hrasiṣṭha uttarārdhyaḥ //
BhārŚS, 7, 19, 7.0 tasya madhyamaṃ juhvāṃ dvaidhaṃ kṛtvāvadadhāti sthaviṣṭham upabhṛty aṇiṣṭham iḍāyāṃ dvaidhaṃ kṛtvā //
Chāndogyopaniṣad
ChU, 6, 5, 1.2 tasya yaḥ sthaviṣṭho dhātus tat purīṣaṃ bhavati /
ChU, 6, 5, 2.2 tāsāṃ yaḥ sthaviṣṭho dhātus tan mūtraṃ bhavati /
ChU, 6, 5, 3.2 tasya yaḥ sthaviṣṭho dhātus tad asthi bhavati /
Gopathabrāhmaṇa
GB, 2, 1, 9, 3.0 ye sthaviṣṭhās tān indrāya pradātre dadhani carum //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 42.0 vināṭād rathaparyūḍhān navanītaṃ svayaṃjātam ājyam āsicya pātre tasmint sthaviṣṭhāṃs taṇḍulān mitrāyāvapati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 19.0 ye sthaviṣṭhā aṅgārās te māsāḥ //
MS, 2, 2, 13, 3.0 ye sthaviṣṭhās tam indrāya pradātre dadhaṃś carum //
MS, 2, 2, 13, 16.0 ye sthaviṣṭhās tam indrāya pradātre dadhaṃś carum //
MS, 2, 6, 6, 11.0 tatra tat pātram apidhāyājyam āsicya ye sthaviṣṭhās taṇḍulās tān āvapanti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 31.1 sthaviṣṭho madhyamo varṣīyān aṇīyān dakṣiṇārdhyo hrasiṣṭho 'ṇiṣṭha uttarārdhyaḥ //
VārŚS, 1, 6, 7, 3.1 sthaviṣṭhagudasyopayaḍbhyo nidadhāti //
VārŚS, 3, 3, 1, 52.0 tatra tat pātram apidhāyājyam āsicya ye sthaviṣṭhās taṇḍulās tān āvapanti //
Āpastambaśrautasūtra
ĀpŚS, 7, 24, 7.2 aṇimat sauviṣṭakṛteṣu sthaviṣṭham iḍāyām //
ĀpŚS, 18, 11, 14.1 kṣodiṣṭhāṃś ca sthaviṣṭhāṃś cety eke //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 3.0 tasmād akṣaḥ sthaviṣṭhaḥ //
Mahābhārata
MBh, 12, 47, 15.1 aṇīyasām aṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām /
MBh, 13, 135, 19.2 viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 63.1 mahātapā dīrghatapāḥ sthaviṣṭhaḥ sthaviro dhruvaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 24.1 viśeṣastasya deho 'yaṃ sthaviṣṭhaśca sthavīyasām /
BhāgPur, 2, 1, 38.2 saṃdhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiṃcit //
BhāgPur, 4, 9, 13.2 rūpaṃ sthaviṣṭham aja te mahadādyanekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ //
BhāgPur, 11, 12, 17.3 manomayaṃ sūkṣmam upetya rūpaṃ mātrā svaro varṇa iti sthaviṣṭhaḥ //
Garuḍapurāṇa
GarPur, 1, 2, 18.1 aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām /
Rājanighaṇṭu
RājNigh, Rogādivarga, 22.1 tundaḥ sthaviṣṭha ityukto jaṭharaghno jalodaraḥ /
Haribhaktivilāsa
HBhVil, 5, 172.2 sthaviṣṭham akhilartubhiḥ satatasevitaṃ kāmadaṃ tadantar api kalpakāṅghripam udañcitaṃ cintayet //