Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Janmamaraṇavicāra

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
AĀ, 5, 1, 3, 7.0 dakṣiṇottare sthūṇe nikhāyābhito hotṛṣadanaṃ vīvadham atyādadhāty āsyasaṃmitaṃ kartuḥ //
Atharvaveda (Paippalāda)
AVP, 4, 1, 7.2 tatra devānām adhideva āsta ekasthūṇe vimite dṛḍha ugre //
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 6.1 ṛtena sthūṇām adhi roha vaṃśogro virājann apa vṛṅkṣva śatrūn /
AVŚ, 14, 1, 63.1 mā hiṃsiṣṭaṃ kumāryaṃ sthūṇe devakṛte pathi /
AVŚ, 18, 3, 52.2 etāṃ sthūṇāṃ pitaro dhārayanti te tatra yamaḥ sādanā te kṛṇotu //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 23.1 athainaṃ sthūṇādeśe nidhāyāntikena pratipadyate //
BaudhGS, 2, 8, 19.1 sthūṇādeśe gṛhāya svāhā gṛharājāya svāhā iti //
BaudhGS, 3, 5, 6.1 tad u haike yajuṣā sthūṇā ucchrayanti yajuṣā vaṃśān yajuṣā chadīṃṣi yajuṣābbhriṇaṃ yajuṣā talpadeśaṃ yajuṣā vāstumadhyaṃ yajuṣāgninidhānam //
BaudhGS, 3, 5, 11.1 vāstoṣpate dhruvā sthūṇāṃ satraṃ somyānām /
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 14, 2.6 atha yady agāre sthūṇā virohet /
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 2.3 iti dakṣiṇāṃ dvārasthūṇāmucchrayati /
BhārGS, 2, 32, 4.1 sthūṇā vyaraukṣīt //
BhārGS, 3, 13, 7.0 vanaspatibhyaḥ svāheti sthūṇādeśe //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 1.1 yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi /
BĀU, 2, 2, 1.3 tasyedam evādhānam idaṃ pratyādhānaṃ prāṇaḥ sthūṇānnaṃ dāma //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 2.0 pūrveṇāgnīdhrīyaṃ sthūṇā nikhātā syāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 5.5 sthūṇā vyaraukṣīt /
HirGS, 1, 27, 2.3 iti dakṣiṇāṃ dvārasthūṇām ucchrayati //
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.1 taddha pṛthur vainyo divyān vrātyān papraccha sthūṇāṃ divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
JUB, 1, 10, 10.1 te ha pratyūcuḥ sthūṇām eva divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
Kauśikasūtra
KauśS, 2, 2, 8.0 vikāra sthūṇāmūlāvatakṣaṇāni sabhānām upastaraṇāni //
KauśS, 3, 7, 13.0 ativrajya samidha ādhāya sumaṅgali prajāvati suśīme ahaṃ vāṃ gṛhapatir jīvyāsam iti sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 4, 7, 10.0 sthūṇāyāṃ nikarṣati //
KauśS, 5, 2, 28.0 sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 9, 6, 7.1 sthūṇāvaṃśayor digbhyo 'ntardeśebhya iti //
KauśS, 13, 43, 9.30 aṣṭasthūṇo daśapakṣo yadṛcchajo vanaspate /
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.1 madhyamāyāḥ karte prāgagrodagagrān darbhān āstīrya teṣu sthūṇām avadadhāti /
KāṭhGS, 11, 2.3 tāṃ tvā sthūṇe sarvavīrāḥ suvīrā ariṣṭavīrā iha saṃviśema /
KāṭhGS, 11, 2.4 ihaiva sthūṇe amṛtena rohāśvavato gomaty amṛtavatī sūnṛtāvatī /
KāṭhGS, 11, 2.5 ūrjasvatī payasvatī cāsmān sthūṇe payasābhyavavṛtsva /
KāṭhGS, 11, 3.1 prāñcaṃ vaṃśaṃ samāropayaty ṛtena sthūṇām adhiroha vaṃśogro virājann upasedha śatrūn /
KāṭhGS, 54, 5.0 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ceti //
Kāṭhakasaṃhitā
KS, 15, 7, 23.0 hiraṇyavarṇam uṣaso vyuṣṭā ayassthūṇam uditau sūryasya //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 9, 24.0 hiraṇyavarṇam uṣaso vyuṣṭā ayaḥsthūṇam uditau sūryasya //
Mānavagṛhyasūtra
MānGS, 2, 11, 11.3 iti madhyamāṃ sthūṇām āsicya garta āsiñcati //
MānGS, 2, 11, 12.5 iti madhyamāṃ sthūṇām abhimantrayate //
MānGS, 2, 11, 13.1 vasūnāṃ tvā vasuvīryasyāhorātrayoś ceti garte sthūṇām avadadhāti //
MānGS, 2, 11, 14.1 ṛte 'va sthūṇā adhiroha vaṃśo agne virājam upasedha śakram /
MānGS, 2, 11, 15.1 tūṣṇīṃ śiṣṭāḥ sthūṇā vaṃśāśca //
MānGS, 2, 12, 5.0 oṣadhibhya ity oṣadhibhyo vanaspatibhya iti gṛhamadhyamāyāṃ sthūṇāyām //
Āpastambagṛhyasūtra
ĀpGS, 17, 3.1 kᄆptam uttarayābhimṛśya pradakṣiṇaṃ sthūṇāgartān khānayitvābhyantaraṃ pāṃsūn udupyottarābhyāṃ dakṣiṇāṃ dvārasthūṇām avadadhāti //
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
ĀśvGS, 2, 9, 2.1 ṛtena sthūṇām adhiroha vaṃśa drāghīya āyuḥ prataraṃ dadhāna iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 5.1 dvārye sthūṇe devī dvārau mā mā saṃtāptam lokaṃ me lokakṛtau kṛṇutam iti //
ĀśvŚS, 4, 15, 11.1 punar utsṛpyottamayottamasthānena paridadhyād antareṇa dvārye sthūṇe anabhyāhatam āśrāvayann ivāśrāvayann iva //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 3.0 sthūṇāgartān khānayitvā //
ŚāṅkhGS, 3, 3, 1.1 ihaiva sthūṇe pratitiṣṭha dhruvāśvāvatī gomatī sīlamāvatī /
ŚāṅkhGS, 3, 3, 2.1 saṃmitasya sthūṇāḥ saṃmṛśati //
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
Ṛgveda
ṚV, 1, 59, 1.2 vaiśvānara nābhir asi kṣitīnāṃ sthūṇeva janāṁ upamid yayantha //
ṚV, 5, 45, 2.2 dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ //
ṚV, 5, 62, 6.2 rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau //
ṚV, 5, 62, 7.1 hiraṇyanirṇig ayo asya sthūṇā vi bhrājate divy aśvājanīva /
ṚV, 5, 62, 8.1 hiraṇyarūpam uṣaso vyuṣṭāv ayasthūṇam uditā sūryasya /
ṚV, 8, 17, 14.1 vāstoṣpate dhruvā sthūṇāṃsatraṃ somyānām /
ṚV, 10, 18, 13.2 etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu //
Arthaśāstra
ArthaŚ, 2, 3, 21.1 samucchrayād ardhatale sthūṇābandhaśca //
Mahābhārata
MBh, 2, 45, 46.1 sthūṇāsahasrair bṛhatīṃ śatadvārāṃ sabhāṃ mama /
MBh, 3, 163, 32.1 sthūṇākarṇam ayojālaṃ śaravarṣaṃ śarolbaṇam /
MBh, 4, 51, 6.1 śataṃ śatasahasrāṇāṃ yatra sthūṇā hiraṇmayāḥ /
MBh, 5, 33, 81.1 navadvāram idaṃ veśma tristhūṇaṃ pañcasākṣikam /
MBh, 7, 74, 57.1 śaravaṃśaṃ śarasthūṇaṃ śarācchādanam adbhutam /
MBh, 7, 154, 37.1 huḍā bhuśuṇḍyo 'śmaguḍāḥ śataghnyaḥ sthūṇāśca kārṣṇāyasapaṭṭanaddhāḥ /
MBh, 10, 7, 29.2 sthūṇāhastāḥ khaḍgahastāḥ sarpocchritakirīṭinaḥ /
MBh, 12, 168, 49.1 ekasthūṇaṃ navadvāram apidhāsyāmyagārakam /
MBh, 12, 257, 2.1 chinnasthūṇaṃ vṛṣaṃ dṛṣṭvā virāvaṃ ca gavāṃ bhṛśam /
MBh, 12, 316, 42.1 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam /
MBh, 14, 10, 26.1 kᄆptasthūṇāḥ kurutārohaṇāni gandharvāṇām apsarasāṃ ca śīghram /
MBh, 15, 12, 14.1 sthūṇāśmānaṃ vājirathapradhānāṃ dhvajadrumaiḥ saṃvṛtakūlarodhasam /
Manusmṛti
ManuS, 6, 76.1 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam /
Rāmāyaṇa
Rām, Ay, 98, 18.1 yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati /
Daśakumāracarita
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
Divyāvadāna
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 171.0 anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ //
Divyāv, 15, 16.0 tasmāttarhi te upālinn evaṃ śikṣitavyam yaddagdhasthūṇāyā api cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye //
Suśrutasaṃhitā
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Tantrākhyāyikā
TAkhy, 1, 58.1 punar api cāsau pratibuddhas tāṃ madhyasthūṇāyāṃ rajjvā supratibaddhāṃ kṛtvā prasuptaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 34.2 dagdhasthūṇāpratīkāśaḥ kharvaṭāsyo 'tihrasvakaḥ //
Viṣṇusmṛti
ViSmṛ, 67, 9.1 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaśca //
Janmamaraṇavicāra
JanMVic, 1, 97.2 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam /