Occurrences

Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Gopathabrāhmaṇa
GB, 1, 5, 5, 38.1 etāvanta eva puruṣasya sthūrā māṃsānīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 7.1 sthūrā dṛḍhā jārī cūrṇāni kārayitvā suptāyai yonim upavaped indrāyayāsya śepham alīkam anyebhyaḥ puruṣebhyo 'nyatra mad iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Ṛgveda
ṚV, 4, 21, 4.1 sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram /
ṚV, 6, 19, 10.2 īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam //
ṚV, 6, 29, 2.2 ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ //
ṚV, 8, 1, 34.1 anv asya sthūraṃ dadṛśe purastād anastha ūrur avarambamāṇaḥ /
ṚV, 8, 4, 19.1 sthūraṃ rādhaḥ śatāśvaṃ kuruṅgasya diviṣṭiṣu /
ṚV, 8, 21, 1.1 vayam u tvām apūrvya sthūraṃ na kaccid bharanto 'vasyavaḥ /
ṚV, 8, 23, 24.1 nūnam arca vihāyase stomebhi sthūrayūpavat /
ṚV, 8, 24, 29.2 sthūraṃ ca rādhaḥ śatavat sahasravat //
ṚV, 8, 54, 8.2 mahi sthūraṃ śaśayaṃ rādho ahrayam praskaṇvāya ni tośaya //
ṚV, 10, 156, 3.1 āgne sthūraṃ rayim bhara pṛthuṃ gomantam aśvinam /
Ṛgvedakhilāni
ṚVKh, 3, 6, 8.2 mahi sthūraṃ śaśayaṃ rādho ahrayaṃ praskaṇvāya nitośaya //