Occurrences

Bhāradvājaśrautasūtra
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ānandakanda
Parāśaradharmasaṃhitā

Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 8.0 athainaṃ nātisthūlaṃ nātyaṇum agre 'ṇīyāṃsam aṣṭāśriṃ karoti //
Mānavagṛhyasūtra
MānGS, 1, 3, 5.1 evam adharmam ācaryāsthūlam //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 7.0 sahopareṇa yūpaṃ saṃcakṣītāṣṭāśrim asthūlam anaṇuṃ gopucchavad ānupūrvyeṇāgrato 'ṇīyāṃsam viśiṣṭāgniṣṭhāśrimat aṣṭadviprādeśoparaṃ yūpaṃ takṣayati //
Arthaśāstra
ArthaŚ, 2, 16, 6.1 sthūlam api ca lābhaṃ prajānām aupaghātikaṃ vārayet //
Carakasaṃhitā
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Sū., 21, 7.2 etau hi dahataḥ sthūlaṃ vanadāvo vanaṃ yathā //
Ca, Sū., 21, 17.2 yadyubhau vyādhirāgacchet sthūlamevātipīḍayet //
Ca, Nid., 4, 51.1 mandotsāham atisthūlam atisnigdhaṃ mahāśanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 194.2 dhāturaktam adāt sthūlaṃ prakṣālaṃ paṭaśāṭakam //
Liṅgapurāṇa
LiPur, 1, 1, 20.1 akārokāramakāraṃ sthūlaṃ sūkṣmaṃ parātparam /
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
Suśrutasaṃhitā
Su, Cik., 10, 12.2 eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa copadiśyate rājayakṣmiṇāṃ varṣaśatāyuścānayā puruṣo bhavati /
Su, Cik., 11, 4.1 tatra kṛśamannapānapratisaṃskṛtābhiḥ kriyābhiścikitseta sthūlamapatarpaṇayuktābhiḥ //
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Viṣṇupurāṇa
ViPur, 5, 7, 51.2 paramārtham aṇoralpaṃ sthūlātsthūlaṃ natāḥ sma tam //
Viṣṇusmṛti
ViSmṛ, 97, 2.1 nityam atīndriyam aguṇaṃ śabdasparśarūparasagandhātītaṃ sarvajñam atisthūlam //
Ānandakanda
ĀK, 1, 12, 186.2 yadi sthūlaṃ peṣayettaṃ ślakṣṇaṃ mūṣāntareṇa hi //
ĀK, 1, 26, 132.2 tāvat sthūlam ayonālaṃ veṇunālamathāpi vā //
ĀK, 1, 26, 141.2 vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 18.1 brūhi dharmasvarūpajña sūkṣmaṃ sthūlaṃ ca vistarāt /
ParDhSmṛti, 1, 19.1 dharmasya nirṇayaṃ prāha sūkṣmaṃ sthūlaṃ ca vistarāt /