Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Gorakṣaśataka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 9, 8, 13.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 14.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 15.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 16.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 17.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 18.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
Gautamadharmasūtra
GautDhS, 1, 5, 36.1 kuśalānāmayārogyāṇām anupraśnaḥ //
Gopathabrāhmaṇa
GB, 2, 2, 1, 16.0 yāmaṃ śukaṃ haritam ālabheta śuṇṭhaṃ vā yaḥ kāmayetānāmayaḥ pitṛloke syām iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 11, 10.3 etad asyānāmayatvam astīti //
Kauśikasūtra
KauśS, 9, 2, 1.4 ānandino modamānāḥ suvīrā anāmayāḥ sarvam āyur gamema /
Carakasaṃhitā
Ca, Sū., 16, 19.1 jarāṃ kṛcchreṇa labhate ciraṃ jīvatyanāmayaḥ /
Ca, Cik., 1, 73.1 medhāṃ smṛtiṃ kāntimanāmayatvam āyuḥprakarṣaṃ balamindriyāṇām /
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 5, 158.2 sukhaṃ viricyate snigdho doṣaprasthamanāmayam //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Mahābhārata
MBh, 1, 53, 8.1 samāpyatām idaṃ karma pannagāḥ santvanāmayāḥ /
MBh, 3, 38, 25.1 namo dhātre vidhātre ca svasti gaccha hyanāmayam /
MBh, 3, 77, 29.1 prasthāpya puṣkaraṃ rājā vittavantam anāmayam /
MBh, 3, 109, 2.1 sa parvataṃ samāsādya hemakūṭam anāmayam /
MBh, 3, 136, 10.1 dhanuṣākṣas tu taṃ dṛṣṭvā medhāvinam anāmayam /
MBh, 3, 160, 14.2 teṣām api mahāmeruḥ sthānaṃ śivam anāmayam //
MBh, 3, 170, 9.1 sarvakāmaguṇopetaṃ vītaśokam anāmayam /
MBh, 3, 251, 9.1 kuśalaṃ te varārohe bhartāras te 'pyanāmayāḥ /
MBh, 3, 251, 9.2 yeṣāṃ kuśalakāmāsi te 'pi kaccid anāmayāḥ //
MBh, 5, 20, 2.1 sarvaṃ kauśalyam uktvādau pṛṣṭvā caivam anāmayam /
MBh, 5, 22, 36.2 anāmayaṃ madvacanena pṛccher dhṛtarāṣṭraḥ pāṇḍavaiḥ śāntim īpsuḥ //
MBh, 5, 22, 38.2 anāmayaṃ madvacanena pṛccheḥ sarvāṃstathā draupadeyāṃśca pañca //
MBh, 5, 23, 4.1 anāmayaṃ pṛcchati tvāmbikeyo vṛddho rājā dhṛtarāṣṭro manīṣī /
MBh, 5, 24, 1.3 anāmayāstāta manasvinaste kuruśreṣṭhān pṛcchasi pārtha yāṃstvam //
MBh, 5, 44, 24.1 anāmayaṃ tanmahad udyataṃ yaśo vāco vikārān kavayo vadanti /
MBh, 5, 81, 4.1 tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam /
MBh, 5, 81, 5.2 dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam /
MBh, 5, 88, 97.2 ātmānaṃ ca kuśalinaṃ nivedyāhur anāmayam //
MBh, 5, 91, 18.1 mama dharmārthayuktaṃ hi śrutvā vākyam anāmayam /
MBh, 5, 123, 25.2 cara svastyayanaṃ kṛtsnaṃ bhāratānām anāmayam //
MBh, 6, 7, 31.1 anāmayā vītaśokā nityaṃ muditamānasāḥ /
MBh, 6, BhaGī 2, 51.2 janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam //
MBh, 6, BhaGī 14, 6.1 tatra sattvaṃ nirmalatvātprakāśakamanāmayam /
MBh, 6, 72, 3.2 laghuvṛttāyataprāyaṃ sāragātram anāmayam //
MBh, 6, 84, 32.1 yad uktavānmahāprājñaḥ kṣattā hitam anāmayam /
MBh, 7, 61, 28.2 sajñātimitraḥ sasuhṛcciraṃ jīved anāmayaḥ //
MBh, 7, 89, 3.2 laghuvṛttāyataprāṇaṃ sāragātram anāmayam //
MBh, 8, 24, 17.1 guṇaprasavasaṃbādham asaṃbādham anāmayam /
MBh, 9, 33, 11.3 tathaiva te samāsādya papracchustam anāmayam //
MBh, 12, 94, 23.1 maraṇāntam idaṃ sarvaṃ neha kiṃcid anāmayam /
MBh, 12, 170, 8.1 ākiṃcanyaṃ sukhaṃ loke pathyaṃ śivam anāmayam /
MBh, 12, 172, 3.1 carantaṃ brāhmaṇaṃ kaṃcit kalyacittam anāmayam /
MBh, 12, 268, 13.1 cāritram ātmanaḥ paśyaṃścandraśuddham anāmayam /
MBh, 12, 290, 92.1 vimuktaḥ puṇyapāpebhyaḥ praviṣṭastam anāmayam /
MBh, 12, 291, 12.2 yaccākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam //
MBh, 12, 293, 21.1 mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam /
MBh, 12, 295, 39.1 akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam /
MBh, 12, 313, 50.2 āsthitaṃ paramaṃ mārgam akṣayaṃ tam anāmayam //
MBh, 12, 317, 27.1 prāk saṃprayogād bhūtānāṃ nāsti duḥkham anāmayam /
MBh, 13, 16, 19.2 vidvāṃso yānti nirmuktāḥ paraṃ bhāvam anāmayam //
MBh, 13, 96, 48.1 dharmaḥ śrutisamutkarṣo dharmasetur anāmayaḥ /
MBh, 13, 130, 38.3 saṃsiddhāḥ pretya gandharvaiḥ saha modantyanāmayāḥ //
MBh, 14, 48, 1.3 kecit puruṣam avyaktaṃ kecit param anāmayam /
MBh, 15, 41, 27.1 iṣṭabāndhavasaṃyogam anāyāsam anāmayam /
Rāmāyaṇa
Rām, Bā, 2, 24.2 praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam //
Rām, Ay, 83, 5.2 kaccic ca saha sainyasya tava sarvam anāmayam //
Rām, Ār, 48, 17.2 tad annam upabhoktavyaṃ jīryate yad anāmayam //
Rām, Ār, 69, 11.2 padmagandhi śivaṃ vāri sukhaśītam anāmayam //
Saundarānanda
SaundĀ, 3, 42.1 iti muditamanāmayaṃ nirāpat kururaghupūrupuropamaṃ puraṃ tat /
Śira'upaniṣad
ŚiraUpan, 1, 36.12 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
Śvetāśvataropaniṣad
ŚvetU, 3, 10.1 tato yad uttarataraṃ yad arūpam anāmayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 96.1 sukhaṃ viricyate snigdho doṣaprastham anāmayaḥ /
AHS, Utt., 39, 27.1 ity upayuñjyāśeṣaṃ varṣaśatam anāmayo jarārahitaḥ /
AHS, Utt., 39, 41.2 medhāṃ smṛtiṃ kāntim anāmayatvam āyuḥprakarṣaṃ pavanānulomyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 45.1 yo hi nāgarakaṃ manyo manyate mām anāmayam /
Harivaṃśa
HV, 7, 36.2 kṛtvā karma divaṃ yānti brahmalokam anāmayam //
HV, 30, 6.1 yaś cakraṃ vartayaty eko mānuṣāṇām anāmayam /
Kūrmapurāṇa
KūPur, 1, 15, 148.2 devāsanagataṃ devaṃ nārāyaṇamanāmayam //
KūPur, 1, 19, 14.2 ārādhya pūrvapuruṣaṃ nārāyaṇamanāmayam /
KūPur, 1, 21, 60.1 viṣṇuṃ grasiṣṇuṃ lokādimaprameyamanāmayam /
KūPur, 1, 47, 16.2 na caivāsti yugāvasthā janā jīvantyanāmayāḥ //
KūPur, 1, 47, 35.2 anāmayā hyaśokāśca rāgadveṣavivarjitāḥ //
KūPur, 2, 5, 17.1 kṣaṇena jagato yoniṃ nārāyaṇamanāmayam /
KūPur, 2, 11, 107.3 vyājahāra samāsīnaṃ nārāyaṇamanāmayam //
KūPur, 2, 14, 89.2 mohajālamapahāya so 'mṛto yāti tat padamanāmayaṃ śivam //
KūPur, 2, 30, 20.1 dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu /
KūPur, 2, 31, 72.1 yadā drakṣyasi deveśaṃ nārāyaṇamanāmayam /
Liṅgapurāṇa
LiPur, 1, 8, 105.1 mahānandaṃ parānandaṃ yogānandamanāmayam /
LiPur, 1, 17, 23.2 vismṛto 'si jagannāthaṃ nārāyaṇamanāmayam //
LiPur, 1, 18, 10.1 anantāya virūpāya anantānāmayāya ca /
LiPur, 1, 21, 56.2 anāmayāya sarvāya mahākālāya vai namaḥ //
LiPur, 1, 52, 20.2 anāmayā hyaśokāś ca nityaṃ sukhaniṣeviṇaḥ //
LiPur, 1, 52, 34.1 anāmayā hyaśokāś ca sarve te śivabhāvitāḥ /
LiPur, 1, 71, 108.1 mahādevamanirdeśyaṃ sarvajñaṃ tvāmanāmayam /
LiPur, 1, 84, 57.1 uttare devadeveśaṃ nārāyaṇamanāmayam /
LiPur, 1, 98, 128.1 sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ /
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
Matsyapurāṇa
MPur, 113, 55.1 daśavarṣasahasrāṇi āyusteṣāmanāmayam /
MPur, 113, 76.2 anāmayā hyaśokāśca nityaṃ muditamānasāḥ //
MPur, 114, 65.1 anāmayā hyaśokāśca nityaṃ muditamānasāḥ /
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
Viṣṇupurāṇa
ViPur, 2, 4, 15.1 pañcavarṣasahasrāṇi janā jīvantyanāmayāḥ /
Bhāratamañjarī
BhāMañj, 5, 284.2 kṛtārthaṃ punarāyātaṃ drakṣyāmastvāmanāmayam //
BhāMañj, 6, 153.1 sarvataḥ pāṇivadanaṃ sarvākāramanāmayam /
BhāMañj, 13, 3.2 prītyā provāca devarṣiḥ pṛṣṭvā nṛpamanāmayam //
BhāMañj, 13, 254.1 tataḥ pṛṣṭo harirbhīṣmaṃ śāntavyathamanāmayam /
BhāMañj, 13, 1000.2 brahmaprakāśamaviśaddhruvaṃ śāntamanāmayam //
BhāMañj, 13, 1026.1 sarvātmanā sarvagataṃ sarvākāramanāmayam /
BhāMañj, 13, 1131.2 gurūpadeśasaṃbandhaṃ vada jñānamanāmayam //
BhāMañj, 13, 1195.1 śvetadvīpamito gatvā viṣṇurūpānanāmayān /
BhāMañj, 13, 1743.2 manasā puṇḍarīkākṣaṃ natvā viṣṇumanāmayam //
Garuḍapurāṇa
GarPur, 1, 11, 9.1 cintayettatra sarveśaṃ paraṃ tattvamanāmayam /
GarPur, 1, 34, 32.2 snāpayecca tato devaṃ padmanābhamanāmayam //
GarPur, 1, 83, 8.2 lokaṃ tvanāmayaṃ yāti dṛṣṭvā ca prapitāmaham //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 39.2 te prayānti bhavaṃ tyaktvā viṣṇulokam anāmayam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 5.2 anugṛhyāṇusaṃghātaṃ yātāḥ padam anāmayam //
Tantrāloka
TĀ, 4, 16.2 prerya tena nayettāvad yāvat padam anāmayam //
TĀ, 16, 19.1 śrīmantaṃ mātṛsadbhāvabhaṭṭārakamanāmayam /
TĀ, 17, 49.2 pratibandhaḥ prakartavyo yātuḥ padamanāmayam //
Ānandakanda
ĀK, 1, 12, 7.2 divyaliṅgasparśanīyaṃ jyotirliṅgamanāmayam //
ĀK, 1, 20, 188.1 anāmaye nirālambe nirātaṅke mahādyutau /
ĀK, 1, 21, 80.1 rāṣṭraṃ subhikṣam ārogyam anāmayasukhāvaham /
ĀK, 1, 21, 100.1 mattahastibalopeto gṛdhradṛṣṭiranāmayaḥ /
Gorakṣaśataka
GorŚ, 1, 47.1 yena dvāreṇa gantavyaṃ brahmasthānam anāmayam /
Haribhaktivilāsa
HBhVil, 3, 75.3 te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 13.1 bhaktyā paramayā rājaṃstatra śambhum anāmayam /
SkPur (Rkh), Revākhaṇḍa, 26, 80.1 na me kāryaṃ hi bhogena bhuṅkṣva rājyamanāmayam /
SkPur (Rkh), Revākhaṇḍa, 26, 126.1 brahmaṇe dharmamuddiśya tasyā lokā hyanāmayāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 206.2 sarvapāpairvinirmuktaḥ padaṃ gacchatyanāmayam //
SkPur (Rkh), Revākhaṇḍa, 120, 19.2 sthāpayāmāsa deveśaṃ śivaṃ śāntamanāmayam //
Sātvatatantra
SātT, 1, 39.2 tadantaryāmiṇaṃ devaṃ nārāyaṇam anāmayam //
SātT, 3, 46.2 hairaṇyagarbhās traividyā nārāyaṇam anāmayam //