Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Cik., 5, 158.2 sukhaṃ viricyate snigdho doṣaprasthamanāmayam //
Mahābhārata
MBh, 3, 77, 29.1 prasthāpya puṣkaraṃ rājā vittavantam anāmayam /
MBh, 3, 109, 2.1 sa parvataṃ samāsādya hemakūṭam anāmayam /
MBh, 3, 136, 10.1 dhanuṣākṣas tu taṃ dṛṣṭvā medhāvinam anāmayam /
MBh, 5, 20, 2.1 sarvaṃ kauśalyam uktvādau pṛṣṭvā caivam anāmayam /
MBh, 5, 22, 36.2 anāmayaṃ madvacanena pṛccher dhṛtarāṣṭraḥ pāṇḍavaiḥ śāntim īpsuḥ //
MBh, 5, 22, 38.2 anāmayaṃ madvacanena pṛccheḥ sarvāṃstathā draupadeyāṃśca pañca //
MBh, 5, 23, 4.1 anāmayaṃ pṛcchati tvāmbikeyo vṛddho rājā dhṛtarāṣṭro manīṣī /
MBh, 5, 88, 97.2 ātmānaṃ ca kuśalinaṃ nivedyāhur anāmayam //
MBh, 9, 33, 11.3 tathaiva te samāsādya papracchustam anāmayam //
MBh, 12, 172, 3.1 carantaṃ brāhmaṇaṃ kaṃcit kalyacittam anāmayam /
MBh, 12, 290, 92.1 vimuktaḥ puṇyapāpebhyaḥ praviṣṭastam anāmayam /
MBh, 12, 313, 50.2 āsthitaṃ paramaṃ mārgam akṣayaṃ tam anāmayam //
MBh, 13, 16, 19.2 vidvāṃso yānti nirmuktāḥ paraṃ bhāvam anāmayam //
MBh, 15, 41, 27.1 iṣṭabāndhavasaṃyogam anāyāsam anāmayam /
Rāmāyaṇa
Rām, Bā, 2, 24.2 praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 45.1 yo hi nāgarakaṃ manyo manyate mām anāmayam /
Harivaṃśa
HV, 7, 36.2 kṛtvā karma divaṃ yānti brahmalokam anāmayam //
Kūrmapurāṇa
KūPur, 1, 15, 148.2 devāsanagataṃ devaṃ nārāyaṇamanāmayam //
KūPur, 1, 19, 14.2 ārādhya pūrvapuruṣaṃ nārāyaṇamanāmayam /
KūPur, 1, 21, 60.1 viṣṇuṃ grasiṣṇuṃ lokādimaprameyamanāmayam /
KūPur, 2, 5, 17.1 kṣaṇena jagato yoniṃ nārāyaṇamanāmayam /
KūPur, 2, 11, 107.3 vyājahāra samāsīnaṃ nārāyaṇamanāmayam //
KūPur, 2, 30, 20.1 dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu /
KūPur, 2, 31, 72.1 yadā drakṣyasi deveśaṃ nārāyaṇamanāmayam /
Liṅgapurāṇa
LiPur, 1, 8, 105.1 mahānandaṃ parānandaṃ yogānandamanāmayam /
LiPur, 1, 17, 23.2 vismṛto 'si jagannāthaṃ nārāyaṇamanāmayam //
LiPur, 1, 71, 108.1 mahādevamanirdeśyaṃ sarvajñaṃ tvāmanāmayam /
LiPur, 1, 84, 57.1 uttare devadeveśaṃ nārāyaṇamanāmayam /
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
Bhāratamañjarī
BhāMañj, 5, 284.2 kṛtārthaṃ punarāyātaṃ drakṣyāmastvāmanāmayam //
BhāMañj, 13, 3.2 prītyā provāca devarṣiḥ pṛṣṭvā nṛpamanāmayam //
BhāMañj, 13, 254.1 tataḥ pṛṣṭo harirbhīṣmaṃ śāntavyathamanāmayam /
BhāMañj, 13, 1000.2 brahmaprakāśamaviśaddhruvaṃ śāntamanāmayam //
BhāMañj, 13, 1026.1 sarvātmanā sarvagataṃ sarvākāramanāmayam /
BhāMañj, 13, 1743.2 manasā puṇḍarīkākṣaṃ natvā viṣṇumanāmayam //
Garuḍapurāṇa
GarPur, 1, 34, 32.2 snāpayecca tato devaṃ padmanābhamanāmayam //
GarPur, 1, 83, 8.2 lokaṃ tvanāmayaṃ yāti dṛṣṭvā ca prapitāmaham //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 39.2 te prayānti bhavaṃ tyaktvā viṣṇulokam anāmayam //
Tantrāloka
TĀ, 16, 19.1 śrīmantaṃ mātṛsadbhāvabhaṭṭārakamanāmayam /
Ānandakanda
ĀK, 1, 12, 7.2 divyaliṅgasparśanīyaṃ jyotirliṅgamanāmayam //
Haribhaktivilāsa
HBhVil, 3, 75.3 te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 13.1 bhaktyā paramayā rājaṃstatra śambhum anāmayam /
SkPur (Rkh), Revākhaṇḍa, 120, 19.2 sthāpayāmāsa deveśaṃ śivaṃ śāntamanāmayam //
Sātvatatantra
SātT, 1, 39.2 tadantaryāmiṇaṃ devaṃ nārāyaṇam anāmayam //
SātT, 3, 46.2 hairaṇyagarbhās traividyā nārāyaṇam anāmayam //