Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 16, 13.1 avipāko'ruciḥ sthaulyaṃ pāṇḍutā gauravaṃ klamaḥ /
Ca, Sū., 21, 4.3 tadatisthaulyam atisaṃpūraṇād gurumadhuraśītasnigdhopayogād avyāyāmād avyavāyād divāsvapnāddharṣanityatvād acintanād bījasvabhāvāccopajāyate /
Ca, Sū., 21, 17.1 sthaulyakārśye varaṃ kārśyaṃ samopakaraṇau hi tau /
Ca, Sū., 21, 27.2 atisthaulyavināśāya saṃvibhajya prayojayet //
Ca, Sū., 21, 28.2 sthaulyamicchan parityaktuṃ krameṇābhipravardhayet //
Ca, Sū., 21, 51.2 svapnāhārasamutthe ca sthaulyakārśye viśeṣataḥ //
Ca, Sū., 22, 38.2 lakṣaṇaṃ bṛṃhite sthaulyamati cātyarthabṛṃhite //
Ca, Sū., 23, 6.2 tandrā klaibyamatisthaulyamālasyaṃ gurugātratā //
Ca, Sū., 23, 24.1 krimayo grahaṇīdoṣāḥ śvaitryaṃ sthaulyamatīva ca /
Ca, Sū., 23, 25.2 saṃtarpaṇakṛtairdoṣaiḥ sthaulyaṃ muktvā vimucyate //
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /