Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Amarakośa
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 11.0 nedam anadhīyan snātako bhavati yady apy anyad bahv adhīyān naivedam anadhīyant snātako bhavati //
AĀ, 5, 3, 3, 11.0 nedam anadhīyan snātako bhavati yady apy anyad bahv adhīyān naivedam anadhīyant snātako bhavati //
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 1.1 atha snātakasya //
BaudhDhS, 2, 5, 10.1 atha snātakavratāni //
BaudhDhS, 2, 14, 2.1 trimadhus triṇāciketas trisuparṇaḥ pañcāgniḥ ṣaḍaṅgavicchīrṣako jyeṣṭhasāmakaḥ snātaka iti paṅktipāvanāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
BaudhGS, 2, 9, 17.2 parivrājako gataśrīḥ snātako rājā vā dharmayuktaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 21, 11.0 snātakasyāpi homavichittāv uktam //
Gautamadharmasūtra
GautDhS, 1, 6, 23.1 cakridaśamīsthānugrāhyavadhūsnātakarājabhyaḥ patho dānam //
GautDhS, 1, 9, 2.1 snātakaḥ //
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
GautDhS, 2, 6, 28.1 paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 21.0 tatraite trayaḥ snātakā bhavanti //
GobhGS, 4, 9, 17.0 tura gopāyeti snātakaḥ saṃveśanavelāyāṃ vaiṇavaṃ daṇḍam upanidadhīta //
GobhGS, 4, 10, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priyo 'tithir iti //
Gopathabrāhmaṇa
GB, 1, 4, 6, 17.0 atha tamanyaḥ snātako vā brahmacārī vā dīkṣayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 60.0 trayaḥ snātakā bhavantīti ha smāhāruṇir gautamo vidyāsnātako vratasnātako vidyāvratasnātaka iti //
JaimGS, 1, 19, 89.0 atha ṣaḍ arghyārhā bhavanty ṛtvig ācāryaḥ snātako rājābhiṣiktaḥ priyaḥ sakhā śrotriyaśceti //
Kauśikasūtra
KauśS, 2, 4, 4.0 siṃhe vyāghre yaśo havir iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni //
Khādiragṛhyasūtra
KhādGS, 4, 4, 2.0 snātakaḥ saṃviśan vaiṇavaṃ daṇḍamupanidadhyāt tura gopāyeti svastyayanam //
KhādGS, 4, 4, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priya iti ṣaḍarghyāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 1.0 ṣaḍ arghyārhā bhavanty ācārya ṛtvig rājā vivāhyaḥ priyaḥ snātaka iti //
Mānavagṛhyasūtra
MānGS, 1, 9, 1.1 ṣaḍ arghyārhā bhavantyṛtvig ācāryo vivāhyo rājā snātakaḥ priyaśceti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 1.0 ṣaḍ arghyā bhavantyācārya ṛtvig vaivāhyo rājā priyaḥ snātaka iti //
PārGS, 2, 5, 30.0 sa evaṃ vartamāno 'mutrādya vasatyamutrādya vasatīti tasya snātakasya kīrtirbhavati //
PārGS, 2, 5, 31.0 trayaḥ snātakā bhavanti vidyāsnātako vratasnātako vidyāvratasnātaka iti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 3.0 vedasnātakasya yadahni vivāho bhavati māsike vārṣike cāhni tasmin yat striya āhuḥ pāraṃparyāgataṃ śiṣṭācāraṃ tattatkaroti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 11, 2.1 ṛtvig vivāhyo rājā pitṛvyasnātakamātulāś ca //
VasDhS, 12, 1.1 athātaḥ snātakavratāni //
VasDhS, 12, 4.1 na tu snātakaḥ kṣudhāvasīded ity upadeśaḥ //
VasDhS, 12, 14.2 snātakānāṃ tu nityaṃ syād antarvāsas tathottaram /
VasDhS, 13, 59.1 rājasnātakayoḥ samāgame rājñā snātakāya deyaḥ //
VasDhS, 13, 59.1 rājasnātakayoḥ samāgame rājñā snātakāya deyaḥ //
Vārāhagṛhyasūtra
VārGS, 6, 33.0 tau snātakau //
VārGS, 11, 1.0 ṣaḍarghyārhā bhavanti ṛtvigācāryo vivāhyo rājā snātakaḥ priyaśceti //
Āpastambadharmasūtra
ĀpDhS, 1, 30, 4.0 teṣu sarveṣu snātakavadvṛttiḥ //
ĀpDhS, 1, 30, 6.0 atha snātakavratāni //
ĀpDhS, 2, 8, 6.0 ācārya ṛtvik snātako rājā vā dharmayuktaḥ //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 27, 21.0 ācārya ṛtvik snātako rājeti trāṇaṃ syur anyatra vadhyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 2.1 snātakāyopasthitāya //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 15, 9.0 snātakāyaindrāgnaḥ //
Mahābhārata
MBh, 1, 1, 109.1 yadāśrauṣaṃ snātakānāṃ sahasrair anvāgataṃ dharmarājaṃ vanastham /
MBh, 1, 122, 31.11 na snātako 'vasīdeta vartamānaḥ svakarmasu /
MBh, 2, 18, 22.1 varcasvināṃ brāhmaṇānāṃ snātakānāṃ paricchadān /
MBh, 2, 19, 21.1 snātakavratinaste tu bāhuśastrā nirāyudhāḥ /
MBh, 2, 19, 31.1 snātakān brāhmaṇān prāptāñ śrutvā sa samitiṃjayaḥ /
MBh, 2, 19, 38.1 na snātakavratā viprā bahirmālyānulepanāḥ /
MBh, 2, 19, 45.1 snātakavratino rājan brāhmaṇāḥ kṣatriyā viśaḥ /
MBh, 2, 33, 23.2 snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhānnṛpaṃ tathā //
MBh, 2, 35, 21.1 ṛtvig gurur vivāhyaśca snātako nṛpatiḥ priyaḥ /
MBh, 2, 45, 17.1 aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ /
MBh, 2, 48, 39.1 aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ /
MBh, 2, 54, 14.2 snātakānām amātyānāṃ rājñāṃ ca mama śāsanāt /
MBh, 3, 47, 6.1 brāhmaṇānāṃ sahasrāṇi snātakānāṃ mahātmanām /
MBh, 3, 222, 41.1 aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ /
MBh, 4, 1, 2.11 upopaviśya vidvāṃsaḥ snātakāḥ saṃśitavratāḥ /
MBh, 4, 65, 16.1 aṣṭāśītisahasrāṇi snātakānāṃ mahātmanām /
MBh, 7, 87, 60.2 snātakānāṃ sahasrasya svarṇaniṣkān adāpayat /
MBh, 12, 1, 5.2 gṛhasthāḥ snātakāḥ sarve dadṛśuḥ kurusattamam //
MBh, 12, 45, 5.1 brāhmaṇānāṃ sahasraṃ ca snātakānāṃ mahātmanām /
MBh, 12, 77, 13.1 avṛttyā yo bhavet steno vedavit snātakastathā /
MBh, 12, 124, 11.2 daśa tāni sahasrāṇi snātakānāṃ mahātmanām /
MBh, 12, 238, 15.3 snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam //
MBh, 13, 98, 20.2 snātakāya mahābāho saṃśitāya dvijātaye //
MBh, 13, 100, 21.1 rājartvijaṃ snātakaṃ ca guruṃ śvaśuram eva ca /
Manusmṛti
ManuS, 1, 113.1 vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca /
ManuS, 2, 138.2 snātakasya ca rājñaś ca panthā deyo varasya ca //
ManuS, 2, 139.1 teṣāṃ tu samavetānāṃ mānyau snātakapārthivau /
ManuS, 2, 139.2 rājasnātakayoś caiva snātako nṛpamānabhāk //
ManuS, 2, 139.2 rājasnātakayoś caiva snātako nṛpamānabhāk //
ManuS, 3, 119.1 rājartvijsnātakagurūn priyaśvaśuramātulān /
ManuS, 4, 13.1 ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ /
ManuS, 4, 33.1 rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā /
ManuS, 4, 34.1 na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃcana /
ManuS, 4, 128.2 brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ //
ManuS, 4, 130.1 devatānāṃ guro rājñaḥ snātakācāryayos tathā /
ManuS, 4, 259.2 snātakavratakalpaś ca sattvavṛddhikaraḥ śubhaḥ //
ManuS, 5, 1.1 śrutvaitān ṛṣayo dharmān snātakasya yathoditān /
ManuS, 6, 1.1 evaṃ gṛhāśrame sthitvā vidhivat snātako dvijaḥ /
ManuS, 10, 113.2 yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati //
ManuS, 11, 2.1 na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān /
ManuS, 11, 204.2 snātakavratalope ca prāyaścittam abhojanam //
Amarakośa
AKośa, 2, 450.2 ṛṣayaḥ satyavacasaḥ snātakastvāpluto vratī //
Kūrmapurāṇa
KūPur, 2, 15, 13.2 vratāni snātako nityaṃ pāvanāni ca pālayet //
KūPur, 2, 21, 12.2 agnicitsnātakā viprā vijñeyāḥ paṅktipāvanāḥ //
KūPur, 2, 33, 55.2 snātakavratalopaṃ tu kṛtvā copavased dinam //
Matsyapurāṇa
MPur, 16, 7.2 pañcāgniḥ snātakaścaiva trisuparṇaḥ ṣaḍaṅgavit //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇusmṛti
ViSmṛ, 54, 29.2 snātakavratalope ca prāyaścittam abhojanam //
Yājñavalkyasmṛti
YāSmṛ, 1, 110.1 pratisaṃvatsaraṃ tv arghyāḥ snātakācāryapārthivāḥ /
YāSmṛ, 1, 152.1 devartviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ /
Garuḍapurāṇa
GarPur, 1, 96, 20.2 pratisaṃvatsaraṃ tvarcyāḥ snātakācāryapārthivāḥ //
Hitopadeśa
Hitop, 4, 69.1 tatra kapilo nāma snātako 'vadad are kauṇḍinya mūḍho 'si yenaivaṃ vilapasi /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 2.0 ekaṃ dvau trīṃścaturo vā viprān snātakān yathāśakti bhojayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 3.0 snātakā navavidhabhikṣukāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 451.0 vā vedaṃ vratāni ityanena snātakatraividhyaṃ darśitam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 456.1 snātakatraividhyaṃ hārītenoktam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 456.3 vidyāsnātako vratasnātako vidyāvratasnātakaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 456.3 vidyāsnātako vratasnātako vidyāvratasnātakaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 456.3 vidyāsnātako vratasnātako vidyāvratasnātakaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 462.1 snātakadharmāḥ kūrmapurāṇe darśitāḥ /
Haribhaktivilāsa
HBhVil, 3, 270.3 snātakaṃ taṃ tu tat tīrtham abhiśapya kṣaṇād vrajet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 5.2 ekadvitricaturviprān bhojayet snātakān dvijaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 3.2 aṣṭāśītisahasrāṇi snātakānāṃ tapasvinām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 1.0 ṣaḍ arghyā bhavanty ācārya ṛtvik śvaśuro rājā snātakaḥ priya iti //