Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 44.2 sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret //
MPur, 13, 54.2 eṣu tīrtheṣu yaḥ kṛtvā snānaṃ paśyati māṃ naraḥ //
MPur, 22, 27.2 kurukṣetrācchataguṇaṃ tasminsnānādikaṃ bhavet //
MPur, 22, 35.2 etāni pitṛtīrthāni śasyante snānadānayoḥ //
MPur, 57, 5.1 tadā snānaṃ naraḥ kuryātpañcagavyena sarṣapaiḥ /
MPur, 60, 14.3 śuklapakṣasya pūrvāhṇe tilaiḥ snānaṃ samācaret //
MPur, 60, 30.1 punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ /
MPur, 61, 44.3 snānaṃ śuklatilaistadvacchuklamālyāmbaro gṛhī //
MPur, 62, 21.1 sindūrakuṅkumasnānamatīveṣṭatamaṃ yataḥ /
MPur, 63, 2.2 prātargavyena payasā tilaiḥ snānaṃ samācaret //
MPur, 64, 2.3 darbhagandhodakaiḥ snānaṃ tadā samyaksamācaret //
MPur, 67, 1.1 candrādityoparāge tu yatsnānamabhidhīyate /
MPur, 67, 2.3 tasya snānaṃ pravakṣyāmi mantrauṣadhavidhānataḥ //
MPur, 67, 21.3 kṛtasnānāya taṃ paṭṭaṃ brāhmaṇāya nivedayet //
MPur, 67, 22.1 anena vidhinā yastu grahasnānaṃ samācaret /
MPur, 68, 11.3 putrasya jīvanāyālametatsnānamavāpsyati //
MPur, 68, 19.2 hutvā snānaṃ ca kartavyaṃ maṅgalaṃ yena dhīmatā //
MPur, 68, 40.1 etatsarvaṃ samākhyātaṃ saptamīsnānamuttamam /
MPur, 69, 21.2 ghṛtenābhyañjanaṃ kṛtvā tilaiḥ snānaṃ samācaret //
MPur, 69, 31.2 rātriṃ ca sakalāṃ sthitvā snānaṃ ca payasā tathā //
MPur, 69, 34.2 snānaṃ kṛtvā mṛdā tadvatpāṣaṇḍān abhivarjayet //
MPur, 70, 34.1 bhavetsarvauṣadhīsnānaṃ samyaṅnārī samācaret /
MPur, 72, 27.3 mṛdā snānaṃ tadā kuryātpadmarāgavibhūṣitaḥ //
MPur, 74, 6.1 prātargavyena payasā snānamasyāṃ samācaret /
MPur, 74, 13.2 kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam //
MPur, 75, 3.1 tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ /
MPur, 79, 3.2 tataḥ prabhāta utthāya kṛtvā snānaṃ punardvijān //
MPur, 80, 2.1 puṇyena cāśvayuje māsi kṛtasnānajapaḥ śuciḥ /
MPur, 81, 5.2 snānaṃ sarvauṣadhaiḥ kuryātpañcagavyajalena tu /
MPur, 81, 22.2 prabhāte ca tataḥ snānaṃ kṛtvā dāmpatyamarcayet //
MPur, 93, 24.2 snānārthaṃ vinyasettatra yajamānasya dharmavit //
MPur, 93, 103.1 snānaṃ ca yajamānasya pūrvavatsvastivācanam /
MPur, 93, 135.2 snāne dāne ca mantrāḥ syusta eva munisattama //
MPur, 93, 146.2 snānaṃ sarvauṣadhaiḥ kṛtvā śuklapuṣpāmbaro gṛhī //
MPur, 95, 8.2 kṛtasnānajapaḥpaścādumayā saha śaṃkaram /
MPur, 98, 2.3 saṃkrāntivāsare prātastilaiḥ snānaṃ vidhīyate //
MPur, 99, 5.1 tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ /
MPur, 101, 36.1 māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet /
MPur, 102, 1.2 nairmalyaṃ bhāvaśuddhiśca vinā snānaṃ na vidyate /
MPur, 102, 1.3 tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate //
MPur, 102, 2.1 anuddhṛtair uddhṛtair vā jalaiḥ snānaṃ samācaret /
MPur, 102, 8.1 etāni puṇyanāmāni snānakāle prakīrtayet /
MPur, 102, 9.3 snānaṃ kuryānmṛdā tadvadāmantrya tu vidhānataḥ //
MPur, 106, 33.1 aśvamedhaphalaṃ tasminsnānamātreṇa bhārata /
MPur, 107, 8.2 prayāge māghamāse tu tryahasnānāttu tatphalam //
MPur, 109, 2.2 snānamātreṇa rājendra puruṣāṃstārayecchatam /
MPur, 109, 2.3 tasmātsarvaprayatnena tatra snānaṃ samācaret //
MPur, 115, 12.2 cakāra sopavāsaśca snānam abhyaṅgapūrvakam //
MPur, 115, 14.1 upoṣitairnarais tasmāt snānam abhyaṅgapūrvakam /
MPur, 119, 19.1 sukhoṣṇaṃ caiva tattoyaṃ snānācchītavināśanam /
MPur, 161, 3.2 jalavāsī samabhavatsnānamaunadhṛtavrataḥ //