Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.4 oṃ majjanmātaṅgagaṇḍacyutamadamadirāmodamattālimālaṃ snānaiḥ siddhāṅganānāṃ kucayugavigalat kuṅkumāsaṅgapiṅgam /
SkPur (Rkh), Revākhaṇḍa, 9, 51.2 samaṃ puṇyaphalaṃ proktaṃ snānadarśanacintanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 53.1 mucyante darśanāttena pātakaiḥ snānamaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 1.3 tasmātsadā sevyatamā munīndrair dhyānārcanasnānaparāyaṇaiśca //
SkPur (Rkh), Revākhaṇḍa, 11, 64.2 snānadānaparo yastu nityaṃ dharmamanuvrataḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 8.1 yāvatpaśyāmi madhyāhne snānakāla upasthite /
SkPur (Rkh), Revākhaṇḍa, 21, 29.2 snānaistuṣṭirbhavetteṣāṃ gandhamālyānulepanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 47.2 snānaṃ dānaṃ japo homaḥ śubhaṃ vā yadi vāśubham //
SkPur (Rkh), Revākhaṇḍa, 21, 72.2 devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 23, 14.1 pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 26, 98.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ snānaṃ śayyāsanāni ca //
SkPur (Rkh), Revākhaṇḍa, 28, 140.2 saṃsevanasnānadānaiḥ pāpasaṅghaharāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 29, 2.2 snāne jāpye 'thavā dāna upavāse tathā mune //
SkPur (Rkh), Revākhaṇḍa, 29, 27.1 kāverīsaṅgame rājansnānadānārcanaṃ naraiḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 39.2 tatphalaṃ labhate martyaḥ kāverīsnānamācaran //
SkPur (Rkh), Revākhaṇḍa, 32, 22.2 tatra snānena caikena sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 33, 42.2 ye tatra pakṣasandhau tu snānadānaistu bhāvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 18.1 tatra tīrthe naro bhaktyā gatvā snānaṃ samācaret /
SkPur (Rkh), Revākhaṇḍa, 35, 26.2 tasmiṃstīrthe tu rājendra yastu snānaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 36, 19.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 37, 16.1 snānaṃ samācaredbhaktyā sa labhenmauktikaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 37, 19.2 evaṃ snānaṃ japo homaḥ svādhyāyo devatārcanam //
SkPur (Rkh), Revākhaṇḍa, 38, 66.2 tapaścacāra bhagavāñjapasnānarataḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 38, 77.2 bhaktyā śṛṇoti ca naraḥ so 'pi snānaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 39, 1.3 snānamātrānnaro bhaktyā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 12.1 śākamūlaphalāhāraḥ snānahomaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 18.2 snānamātrānarastatra mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 24.2 tīrthasya tu phalaṃ tasya snānadāneṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 42, 12.1 niṣiddhaṃ tu niśi snānamiti suṣvāpa sa dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 29.2 mānasaṃ vācikaṃ pāpaṃ snānānnaśyati karmajam //
SkPur (Rkh), Revākhaṇḍa, 43, 31.1 etanmantraṃ japettāta snānasya labhate phalam /
SkPur (Rkh), Revākhaṇḍa, 44, 29.1 visphuliṅgā liṅgamadhye spandante snānayogataḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 17.2 śūlabhede ca deveśaḥ snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 49, 26.1 pāpācārāśca ye martyāḥ snānaṃ teṣāṃ na jāyate /
SkPur (Rkh), Revākhaṇḍa, 49, 27.1 dhanyāḥ puṇyāśca ye martyās teṣāṃ snānaṃ prajāyate /
SkPur (Rkh), Revākhaṇḍa, 49, 38.1 puruṣāṇāṃ trayīṃ dhyātvā snānaṃ kuryād yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 49, 41.1 yastatra kurute snānaṃ vidhiyukto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 45.1 śūlabhedaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 8.2 so 'spṛśyaḥ karmacāṇḍālaḥ spṛṣṭvā snānaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 50, 16.2 śūlabhedaṃ tato gatvā snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 51, 2.3 idaṃ tīrthaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 51.1 candrasūryagrahe bhaktyā snānaṃ kurvanti ye narāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 20.1 kamalāni gṛhītvā tu tataḥ snānaṃ samācarat /
SkPur (Rkh), Revākhaṇḍa, 53, 49.2 snānaṃ kṛtvā sa śokārto vilalāpa muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 43.2 sacailaṃ kurute snānaṃ muktvāsthīni pade pade //
SkPur (Rkh), Revākhaṇḍa, 54, 65.2 asthīni bhūmau nikṣipya snānaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 55, 31.2 tatsarvaṃ nāśayet pāpaṃ snānamātreṇa bhūpate //
SkPur (Rkh), Revākhaṇḍa, 56, 8.1 vasanti ye taṭe tasyāḥ snānaṃ kurvanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 14.1 devaśilāyā māhātmyaṃ snānadānādijaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 56, 38.2 pūrvoktena vidhānena snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 69.2 gaccha pṛcchasva kimapi kimadya snānakāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 72.2 kimayaṃ snāti loko 'yaṃ kiṃ vā snānasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 81.1 bhāryāyā niścayaṃ jñātvā snānaṃ kartuṃ jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 56, 81.2 ardhottarīyavastreṇa snānaṃ kṛtvā tu bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 109.2 tataḥ prabhātasamaye dṛṣṭvā snānotsukaṃ janam //
SkPur (Rkh), Revākhaṇḍa, 56, 111.1 cakratīrthaṃ gatāścakruḥ snānaṃ kecidvidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 125.2 pūrvajanmārjitaṃ pāpaṃ snānadānavratādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 45.3 snānadevārcanāsaktāḥ pañca eva mahābalāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 70.1 snāne dāne tathā japye home caiva viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 67.2 snānaṃ ye tatra kurvanti dānaṃ caiva tu bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 100.1 līnaṃ ca pātakaṃ yasmāt snānamātreṇa naśyati /
SkPur (Rkh), Revākhaṇḍa, 70, 3.2 snānaṃ yaḥ kārayenmartyaḥ śrāddhaṃ preteṣu bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 8.3 snānenaikena rājendra pāpasaṅghaṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 83, 76.1 kṣiptvāsthīni punaḥ snānaṃ kartavyaṃ tvaghanāśanam /
SkPur (Rkh), Revākhaṇḍa, 84, 11.3 sarvapāpaharā nadyastāsu snānaṃ samācara //
SkPur (Rkh), Revākhaṇḍa, 84, 23.1 jyotiṣmatīpurīsaṃsthaḥ śrīrevāsnānamācaran /
SkPur (Rkh), Revākhaṇḍa, 84, 30.2 tathātra revāsnānena liṅgānāṃ darśanairnṝṇām //
SkPur (Rkh), Revākhaṇḍa, 84, 40.2 snānena kiṃ punaḥ skanda brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 85, 38.1 tāvattīrthavaraṃ vipraḥ snānārthaṃ saṅgamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 57.2 snānaṃ kṛtvā śubhe toye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 86, 9.3 atra tīrthe kṛtasnānaḥ svarūpaṃ pratipatsyase //
SkPur (Rkh), Revākhaṇḍa, 92, 3.3 snānārthaṃ narmadāṃ puṇyāmāgataste pitā purā //
SkPur (Rkh), Revākhaṇḍa, 92, 6.3 snānenaikena revāyāḥ prāpyate vaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 92, 13.2 snānamātreṇa tasyaivaṃ yānti pāpānyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 93, 3.2 jāhnavī paśurūpeṇa tatra snānārthamāgatā //
SkPur (Rkh), Revākhaṇḍa, 93, 7.2 oṃ namaḥ śrīśivāyeti snānaṃ devasya kārayet //
SkPur (Rkh), Revākhaṇḍa, 97, 131.2 snānatarpaṇanityāni kṛtāni dvijasattamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 143.3 snānadānavidhānaṃ ca yasminkāle mahāphalam //
SkPur (Rkh), Revākhaṇḍa, 97, 153.1 paurṇamāsyāṃ nṛpaśreṣṭha snānaṃ kurvīta bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 22.1 atha yaḥ parayā bhaktyā snānaṃ devasya kārayet /
SkPur (Rkh), Revākhaṇḍa, 98, 23.1 daurbhāgyaṃ nāśamāyāti snānamātreṇa pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 99, 13.3 yāmye tasyāstaṭe puṇye snānaṃ kuru yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 99, 18.1 aputrā ye narāḥ pārtha snānaṃ kurvanti saṅgame /
SkPur (Rkh), Revākhaṇḍa, 102, 1.3 snānamātrānnaro rājanyamalokaṃ na paśyati //
SkPur (Rkh), Revākhaṇḍa, 103, 32.2 snānamātreṇa vai yasyā aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 103, 40.1 yajate vaiṣṇavāṃl lokān snānajāpyahutena ca /
SkPur (Rkh), Revākhaṇḍa, 103, 119.1 tataḥ snānādikaṃ kṛtvā bhojanācchayanaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 118, 8.1 pāpakarmamukhaṃ dṛṣṭvā snānadānairviśudhyati /
SkPur (Rkh), Revākhaṇḍa, 121, 18.2 snānaṃ samācared bhaktyā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 19.1 tatra snānaṃ ca dānaṃ ca candrahāse śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 121, 21.2 snānamātreṇa rājendra tatra tīrthe praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 125, 14.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 133, 41.2 yaḥ karoti tilaiḥ snānaṃ tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 140, 11.1 pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 141, 11.1 snānaṃ samācaren nityaṃ sarvapātakaśāntaye //
SkPur (Rkh), Revākhaṇḍa, 142, 1.3 yatraiva snānamātreṇa rūpavānsubhago bhavet //
SkPur (Rkh), Revākhaṇḍa, 142, 2.2 snānaṃ samācaret tatra na ceha jāyate punaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 84.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 142, 96.2 tatphalaṃ labhate tatra snānamātrān na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 14.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 146, 2.3 snānadānena yatpuṇyaṃ tathā piṇḍodakena ca //
SkPur (Rkh), Revākhaṇḍa, 146, 10.2 snānaṃ dānaṃ ca ye kuryuḥ pitṝṇāṃ tilatarpaṇam //
SkPur (Rkh), Revākhaṇḍa, 146, 12.2 snānamātreṇa rājendra brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 146, 42.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 146, 70.1 snāne kṛte tu ye kecij jāyante vastravipluṣaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 99.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 146, 101.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 149, 3.1 tatra tīrthe tu yaḥ snānaṃ kṛtvā devaṃ namasyati /
SkPur (Rkh), Revākhaṇḍa, 150, 43.1 kṛtvā snānaṃ vidhānena pūjayitvā ca taṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 156, 13.2 tathā tatra vapuḥsnānaṃ puruṣasya bhavecchuci //
SkPur (Rkh), Revākhaṇḍa, 156, 44.1 mokṣārthī labhate mokṣaṃ snānadānaphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 162, 1.3 yatra snānena caikena mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 7.2 tat praṇaśyati sāṃvaure snānamātrānna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 165, 5.2 tataḥ prabhāte vimale snānaṃ kuryādyathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 167, 18.2 snānādīni tathā rājanprayataḥ śucimānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 40.1 triguṇaṃ copavāsena snānena ca caturguṇam /
SkPur (Rkh), Revākhaṇḍa, 169, 10.2 snānahomarato nityaṃ dvādaśābdāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 171, 18.3 na snānaṃ na japo homo nātithyaṃ na surārcanam //
SkPur (Rkh), Revākhaṇḍa, 171, 21.1 ye snānaśīlā dvijadevabhaktā jitendriyā jīvadayānuśīlāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 28.2 pūrve vayasi bho viprā malasnānakṛtakṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 60.2 snānaṃ dānaṃ japo nāsti sandhyālopavyatikramaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 49.2 prabhāte vimale sūrye snānādikavidhiṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 172, 62.2 tasmin yaḥ kurute snānaṃ mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 70.2 pitṝndevān samabhyarcya snānadānādipūjanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 72.1 snānaiśca vividhairdevaṃ puṣpāgaruvilepanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 72.2 prabhāte paurṇamāsyāṃ tu snānādividhitarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 75.1 snānādyair vidhivat tatra taddine śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 172, 80.1 snāne dāne tathā śrāddhe jāgare gītavādite /
SkPur (Rkh), Revākhaṇḍa, 174, 1.3 yatra snānena caikena mucyante pātakair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 11.1 vratopavāsairvividhaiḥ snānadānajapādikaiḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 15.2 snānaṃ karoti puruṣo bhaktyopoṣya varāṅganā //
SkPur (Rkh), Revākhaṇḍa, 176, 3.1 tatra snānaṃ ca dānaṃ ca devakhāte kṛtaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 176, 7.1 prabhāsādyeṣu tīrtheṣu snānaṃ cakruḥ surāstadā /
SkPur (Rkh), Revākhaṇḍa, 176, 23.1 snānaṃ kṛtvā ravidine saṃsnāya narmadājale /
SkPur (Rkh), Revākhaṇḍa, 176, 27.1 dinaiste saptabhiryānti nāśaṃ snānair raverdine /
SkPur (Rkh), Revākhaṇḍa, 176, 30.3 snānaṃ samācarennityaṃ naraḥ pāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 176, 31.2 yatphalaṃ snānadāneṣu devakhāte tato 'dhikam //
SkPur (Rkh), Revākhaṇḍa, 177, 6.1 sarveṣāmeva snānānāṃ bhasmasnānaṃ paraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 177, 6.1 sarveṣāmeva snānānāṃ bhasmasnānaṃ paraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 177, 7.2 snānaṃ karoti cāgneyaṃ pāpaṃ tasya praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 177, 8.1 divyasnānādvaraṃ snānaṃ vāyavyaṃ bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 177, 8.1 divyasnānādvaraṃ snānaṃ vāyavyaṃ bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 177, 9.2 tasmātsarvaprayatnena hyāgneyaṃ snānam ācaret //
SkPur (Rkh), Revākhaṇḍa, 177, 11.2 āgneyaṃ bhasmanā snānamavagāhya ca vāruṇam /
SkPur (Rkh), Revākhaṇḍa, 177, 12.1 sūrye dṛṣṭe tu yatsnānaṃ gaṅgātoyena tatsamam /
SkPur (Rkh), Revākhaṇḍa, 177, 12.2 tatsnānaṃ pañcamaṃ proktaṃ divyaṃ pāṇḍavasattama //
SkPur (Rkh), Revākhaṇḍa, 177, 18.1 tatra tīrthe tu yo gatvā snānaṃ kuryānnareśvara /
SkPur (Rkh), Revākhaṇḍa, 178, 26.2 snānamācarate toye miśre gāṅgeyanārmade //
SkPur (Rkh), Revākhaṇḍa, 180, 27.1 snānaṃ mahālambhanādi kṛtaṃ tena dvijanmanā /
SkPur (Rkh), Revākhaṇḍa, 180, 43.3 snānaṃ kurvanti bahavo lokā hyatra maheśvara //
SkPur (Rkh), Revākhaṇḍa, 180, 72.2 prāpyate snānadānena ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 185, 1.3 snānamātreṇa tatraiva brahmahatyā praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 187, 7.2 tasminkuṇḍe tu yaḥ snānaṃ kṛtvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 190, 20.1 candraprabhāse yo gatvā snānaṃ vidhivad ācaret /
SkPur (Rkh), Revākhaṇḍa, 190, 24.1 saptabhiḥ somavārair yaḥ snānaṃ tatra samācaret /
SkPur (Rkh), Revākhaṇḍa, 190, 25.3 snānaṃ samācared bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 26.1 tatra snānaṃ ca dānaṃ ca candrahāsye śubhaśubham /
SkPur (Rkh), Revākhaṇḍa, 190, 28.2 snānamātrāt tu rājendra tatra tīrthe praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 194, 71.2 ūcuścāvabhṛthasnānaṃ kutra kurmo janārdana //
SkPur (Rkh), Revākhaṇḍa, 194, 76.3 daśāśvamedhāvabhṛthaiḥ snānamatrātiricyate //
SkPur (Rkh), Revākhaṇḍa, 194, 77.1 yuṣmābhiḥ śrīpatiḥ pūjyaḥ snānaṃ cāvabhṛthaṃ kutaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 79.2 evamuktvā tu te sarve snānaṃ kṛtvā yathāgatam /
SkPur (Rkh), Revākhaṇḍa, 195, 1.3 phalaṃ kiṃ snānadānādikāriṇāṃ jāyate mune //
SkPur (Rkh), Revākhaṇḍa, 195, 6.1 devairuktāni tīrthāni yo 'tra snānaṃ samācaret /
SkPur (Rkh), Revākhaṇḍa, 198, 3.2 darśanāttasya tīrthasya snānadānādviśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 201, 2.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 203, 4.2 tatra tīrthe tadā gatvā snānaṃ kṛtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 203, 6.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 209, 112.2 yo gṛhe kārttikīṃ kuryāt snānadānādivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 124.1 snānaṃ prakurvato me 'dya pāpaṃ haratu cārjitam /
SkPur (Rkh), Revākhaṇḍa, 209, 176.1 upapāpāni naśyanti snānamātreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 219, 1.3 yatra snānaṃ ca dānaṃ ca sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 24.1 saṅgame tatra yo gatvā snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 25.2 āmantrya snānavidhinā snānaṃ tatra tu kārayet //
SkPur (Rkh), Revākhaṇḍa, 220, 25.2 āmantrya snānavidhinā snānaṃ tatra tu kārayet //
SkPur (Rkh), Revākhaṇḍa, 220, 27.3 iti snānamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 28.2 sakṛtsnānādvyapoheta pāpaughaṃ lavaṇāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 220, 36.2 anumānya ca tānpañca paścāt snānaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 220, 47.2 narmadāsarvatīrthebhyaḥ snāne dāne ca yatphalam //
SkPur (Rkh), Revākhaṇḍa, 224, 1.3 yatra snānaṃ ca dānaṃ ca japahomārcanādikam /
SkPur (Rkh), Revākhaṇḍa, 226, 1.3 yatra snānena dānena japahomārcanādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 32.2 snānaṃ surārcanaṃ caiva śrāddhe vai piṇḍapātanam //
SkPur (Rkh), Revākhaṇḍa, 227, 62.2 tīrthe mukhyaphalaṃ snānād dvitīyaṃ cāpyupoṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 228, 12.1 anusaṅgena tīrthasya snāne snānaphalaṃ viduḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 12.1 anusaṅgena tīrthasya snāne snānaphalaṃ viduḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 24.1 narmadāsarvatīrtheṣu snāne dāne ca yatphalam /
SkPur (Rkh), Revākhaṇḍa, 232, 51.1 narmadāsarvatīrtheṣu snānadānena yatphalam /