Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 37.2 spṛṣṭvā samācaret snānaṃ śvānaṃ caṇḍālam eva ca //
BaudhDhS, 2, 6, 3.1 astamite ca snānam //
BaudhDhS, 2, 7, 3.2 apo'vagāhanaṃ snānaṃ vihitaṃ sārvavarṇikam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
Gautamadharmasūtra
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
GautDhS, 1, 2, 49.1 kṛtvānujñātasya vā snānam //
GautDhS, 1, 8, 16.1 snānaṃ sahadharmacāriṇīsaṃyogaḥ //
GautDhS, 1, 9, 3.1 nityaṃ śuciḥ sugandhiḥ snānaśīlaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 20.0 snānam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 1.0 adhītya vedaṃ snānam //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 1.0 vedam adhītya vratāni caritvā brāhmaṇaḥ snāsyan saṃbhārān upakalpayate 'hataṃ vāsa erakāṃ snānam anulepanaṃ sumanasa āñjanam ādarśam ahate vāsasī trivṛtaṃ maṇiṃ vaiṇavaṃ daṇḍaṃ śukle upānahau //
Kauśikasūtra
KauśS, 12, 3, 22.1 athāsmai snānam anulepanaṃ mālābhyañjanam iti //
Khādiragṛhyasūtra
KhādGS, 1, 1, 16.0 sahaśirasaṃ snānaśabde //
KhādGS, 2, 5, 12.0 maithunakṣurakṛtyasnānāvalekhanadantadhāvanapādadhāvanāni varjayet //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 4.0 kṛṣṇājināntaṃ ca mā maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ vyauṣīr iti putrāyainat pradāya varuṇapraghāsavat snānaprabhṛty ā samidādhānāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 3.0 na tasya snānam //
KāṭhGS, 3, 4.0 athāsya snānam //
Mānavagṛhyasūtra
MānGS, 1, 2, 10.1 anyo vedapāṭhī na tasya snānam //
MānGS, 1, 23, 18.0 yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantrya snānam ācaret //
MānGS, 2, 13, 4.1 śvobhūta udita āditye snānaṃ pānaṃ bhojanam anulepanaṃ srajo vāsāṃsi na pratyācakṣīta //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 2.1 śuklavāsasā prayogaḥ snānam avalekhanam aniṣṭhīvanaṃ sadā cāñjanaṃ satyavacanaṃ sumanasāṃ dhāraṇaṃ keśaśmaśrulomanakhānāṃ tu nānyatra vratād dārān evopeyāt kāle /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 1.0 atha cāturāśramiṇāṃ snānavidhiḥ //
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vā vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
VaikhGS, 3, 9, 1.0 atha trirātramṛtau malavadvāsāḥ snānāñjanādīni varjayet //
Vasiṣṭhadharmasūtra
VasDhS, 6, 15.1 snānam anuddhṛtābhir api //
VasDhS, 17, 62.1 grāsācchādanasnānānulepaneṣu prāggāminī syāt //
Vārāhagṛhyasūtra
VārGS, 6, 34.2 na tasya snānam //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 42.0 vāruṇīniṣkāṣeṇa tuṣaiś cāvabhṛthaṃ yanti yathā some sāma ṛjīṣabhakṣaṇaṃ snānam iti parihāpya //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 8.0 astamite ca snānam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 9, 4.1 vidyānte gurum arthena nimantrya kṛtānujñātasya vā snānam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 1.0 snānaṃ samāvartsyamānasya //
ŚāṅkhGS, 4, 7, 42.0 keśaśmaśrūṇi vāpana ā snānāt //
Arthaśāstra
ArthaŚ, 1, 19, 10.1 tṛtīye snānabhojanaṃ seveta svādhyāyaṃ ca kurvīta //
ArthaŚ, 1, 19, 18.1 dvitīye snānabhojanaṃ kurvīta svādhyāyaṃ ca //
ArthaŚ, 1, 20, 20.1 rūpājīvāḥ snānapragharṣaśuddhaśarīrāḥ parivartitavastrālaṃkārāḥ paśyeyuḥ //
ArthaŚ, 1, 21, 12.1 kalpakaprasādhakāḥ snānaśuddhavastrahastāḥ samudram upakaraṇam antarvaṃśikahastād ādāya paricareyuḥ //
ArthaŚ, 1, 21, 14.1 ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
ArthaŚ, 2, 5, 6.1 sarveṣāṃ śālāḥ khātodapānavacca snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
ArthaŚ, 4, 13, 16.1 aśvamedhāvabhṛthasnānena tulyo hastinā vadha iti pādaprakṣālanam //
Avadānaśataka
AvŚat, 13, 8.3 apy eva nāma bhagavataḥ snānād asmin me vijite devo varṣed iti /
AvŚat, 13, 8.10 sahasnānād eva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣam utsṛṣṭaṃ yena sarvasasyāni niṣpannāni /
Buddhacarita
BCar, 11, 38.2 tathāsanaṃ sthānavinodanāya snānaṃ mṛjārogyabalāśrayāya //
Carakasaṃhitā
Ca, Sū., 5, 94.2 śarīrabalasandhānaṃ snānamojaskaraṃ param //
Ca, Sū., 5, 110.2 snāne vāsasi śuddhe ca saugandhye ratnadhāraṇe //
Ca, Sū., 6, 40.1 pragharṣodvartanasnānagandhamālyaparo bhavet /
Ca, Sū., 6, 47.2 snānapānāvagāheṣu hitamambu yathāmṛtam //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 16, 23.1 abhyaṅgotsādanaiḥ snānairnirūhaiḥ sānuvāsanaiḥ /
Ca, Sū., 21, 12.1 rūkṣasyodvartanaṃ snānasyābhyāsaḥ prakṛtirjarā /
Ca, Sū., 21, 32.1 snigdhamudvartanaṃ snānaṃ gandhamālyaniṣevaṇam /
Ca, Sū., 21, 52.1 abhyaṅgotsādanaṃ snānaṃ grāmyānūpaudakā rasāḥ /
Ca, Sū., 22, 28.1 snānamutsādanaṃ svapno madhurāḥ snehabastayaḥ /
Ca, Sū., 23, 14.1 ebhiścodvartanodgharṣasnānayogopayojitaiḥ /
Ca, Sū., 23, 33.2 snānāni bastayo 'bhyaṅgāstarpaṇāśca ye //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Nid., 4, 50.2 gṛdhnumabhyavahāryeṣu snānacaṅkramaṇadviṣam /
Ca, Śār., 8, 5.3 tataḥ śuklavāsasau sragviṇau subhanasāvanyonyamabhikāmau saṃvaseyātāṃ snānāt prabhṛti yugmeṣvahaḥsu putrakāmau ayugmeṣu duhitṛkāmau //
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 42.3 tataḥ pratyāgataprāṇaṃ prakṛtibhūtam abhisamīkṣya snānodakagrahaṇābhyām upapādayet //
Ca, Cik., 3, 138.2 navajvare divāsvapnasnānābhyaṅgānnamaithunam //
Ca, Cik., 3, 331.1 vyavāyamaticeṣṭāśca snānamatyaśanāni ca /
Ca, Cik., 3, 332.1 vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇāni ca /
Ca, Cik., 3, 341.1 abhyaṅgodvartanasnānadhūpanānyañjanāni ca /
Ca, Cik., 2, 3, 24.1 abhyaṅgotsādanasnānagandhamālyavibhūṣaṇaiḥ /
Mahābhārata
MBh, 1, 32, 4.4 dharme manaḥ samādhāya snāne triṣavaṇe tathā //
MBh, 1, 53, 13.4 tato gatvā cāvabhṛthaṃ kṛtvā snānam anantaram /
MBh, 1, 68, 1.6 divārātram anidraiva snānabhojanavarjitā /
MBh, 1, 116, 22.17 tasmin kṣaṇe kṛtasnānam amalāmbarasaṃvṛtam /
MBh, 1, 116, 30.6 tasmin kṣaṇe kṛtasnānaṃ mahadambarasaṃvṛtam /
MBh, 1, 118, 19.2 śucikālīyakādigdhaṃ mukhyasnānādhivāsitam /
MBh, 1, 176, 29.5 nidhāya tailaṃ snānārthaṃ ninyur bālā haripriyāḥ /
MBh, 1, 199, 25.44 snātvā hyavabhṛthasnānaṃ modantāṃ bāndhavaiḥ saha /
MBh, 1, 208, 8.2 vigāhya tarasā śūraḥ snānaṃ cakre paraṃtapaḥ //
MBh, 3, 219, 44.1 teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpam athāñjanam /
MBh, 3, 222, 6.1 vratacaryā tapo vāpi snānamantrauṣadhāni vā /
MBh, 3, 222, 38.2 svayaṃ paricarāmyekā snānācchādanabhojanaiḥ //
MBh, 5, 35, 2.2 sarvatīrtheṣu vā snānaṃ sarvabhūteṣu cārjavam /
MBh, 5, 37, 29.1 guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ /
MBh, 7, 58, 7.2 utthāyāvaśyakāryārthaṃ yayau snānagṛhaṃ tataḥ //
MBh, 12, 56, 57.3 alaṃkaraṇabhojyaṃ ca tathā snānānulepanam //
MBh, 12, 99, 44.1 na hyannaṃ nodakaṃ tasya na snānaṃ nāpyaśaucakam /
MBh, 12, 149, 26.2 yathā navodvāhakṛtaṃ snānamālyavibhūṣitam //
MBh, 12, 186, 22.1 śmaśrukarmaṇi samprāpte kṣute snāne 'tha bhojane /
MBh, 13, 20, 76.1 sa uvāca tadā tāṃ strīṃ snānodakam ihānaya /
MBh, 13, 21, 1.3 tailaṃ divyam upādāya snānaśāṭīm upānayat //
MBh, 13, 21, 3.1 śanaiścotsāditastatra snānaśālām upāgamat /
MBh, 13, 26, 1.2 tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha /
MBh, 13, 47, 32.1 snānaṃ prasādhanaṃ bhartur dantadhāvanam añjanam /
MBh, 13, 53, 11.2 tata utthāya sahasā snānaśālāṃ viveśa ha /
MBh, 13, 57, 12.1 payobhakṣo divaṃ yāti snānena draviṇādhikaḥ /
MBh, 13, 57, 13.2 striyastriṣavaṇasnānād vāyuṃ pītvā kratuṃ labhet //
MBh, 13, 57, 38.1 sragdhūpagandhānyanulepanāni snānāni mālyāni ca mānavo yaḥ /
MBh, 13, 103, 8.1 snānenādbhiśca yat karma kriyate vai vipaścitā /
MBh, 13, 111, 17.1 prārthanāccaiva tīrthasya snānācca pitṛtarpaṇāt /
MBh, 13, 124, 17.1 añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam /
MBh, 13, 130, 29.1 sarvavedeṣu vā snānaṃ sarvabhūteṣu cārjavam /
MBh, 14, 48, 18.1 asnānaṃ kecid icchanti snānam ityapi cāpare /
Manusmṛti
ManuS, 1, 111.2 vratacaryopacāraṃ ca snānasya ca paraṃ vidhim //
ManuS, 4, 45.1 nānnam adyād ekavāsā na nagnaḥ snānam ācaret /
ManuS, 4, 129.1 na snānam ācared bhuktvā nāturo na mahāniśi /
ManuS, 4, 152.1 maitraṃ prasādhanaṃ snānaṃ dantadhāvanam añjanam /
ManuS, 4, 203.2 snānaṃ samācaren nityaṃ gartaprasravaṇeṣu ca //
ManuS, 5, 66.2 rajasy uparate sādhvī snānena strī rajasvalā //
ManuS, 5, 85.2 śavaṃ tatspṛṣṭinaṃ caiva spṛṣṭvā snānena śudhyati //
ManuS, 5, 144.2 ācāmed eva bhuktvānnaṃ snānaṃ maithuninaḥ smṛtam //
ManuS, 7, 220.2 snāne prasādhane caiva sarvālaṃkārakeṣu ca //
ManuS, 11, 110.2 gomūtreṇācaret snānaṃ dvau māsau niyatendriyaḥ //
ManuS, 11, 175.2 goyāne 'psu divā caiva savāsāḥ snānam ācaret //
ManuS, 11, 255.2 sravantyām ācaran snānam aryamṇām iti ca tṛcam //
Rāmāyaṇa
Rām, Ay, 59, 3.2 āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi //
Rām, Ay, 85, 68.1 kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca /
Rām, Ār, 10, 50.1 vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ /
Rām, Su, 9, 30.2 snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ /
Rām, Yu, 109, 2.1 snānāni cāṅgarāgāṇi vastrāṇyābharaṇāni ca /
Rām, Yu, 109, 4.2 harīn sugrīvamukhyāṃstvaṃ snānenopanimantraya //
Rām, Yu, 109, 6.2 na me snānaṃ bahumataṃ vastrāṇyābharaṇāni ca //
Saundarānanda
SaundĀ, 4, 26.2 ayojayat snānavidhiṃ tathānyā jagranthuranyāḥ surabhīḥ srajaśca //
Agnipurāṇa
AgniPur, 20, 23.1 ṛṣibhyo nāradādyuktāḥ pūjāḥ snānādipūrvikāḥ /
Amarakośa
AKośa, 2, 387.1 snānaṃ carcā tu cārcikyaṃ sthāsako 'tha prabodhanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 16.1 dīpanaṃ vṛṣyam āyuṣyaṃ snānam ūrjābalapradam /
AHS, Sū., 2, 18.1 snānam arditanetrāsyakarṇarogātisāriṣu /
AHS, Sū., 2, 31.2 snānaśīlaḥ susurabhiḥ suveṣo 'nulbaṇojjvalaḥ //
AHS, Sū., 2, 34.1 nākrāmeccharkarāloṣṭabalisnānabhuvo na ca /
AHS, Sū., 4, 29.2 sābhyaṅgodvartanasnānanirūhasnehavastibhiḥ //
AHS, Sū., 7, 68.2 abhyaṅgodvartanasnānamūrdhakarṇākṣitarpaṇam //
AHS, Sū., 14, 10.1 svapnaśayyāsukhābhyaṅgasnānanirvṛtiharṣaṇaiḥ /
AHS, Sū., 21, 7.1 nidrānasyāñjanasnānaccharditānte virecanam /
AHS, Śār., 1, 68.2 vātaghnapattrabhaṅgāmbhaḥ śītaṃ snāne 'nvahaṃ hitam //
AHS, Cikitsitasthāna, 1, 17.2 snānābhyaṅgapradehāṃśca pariśeṣaṃ ca laṅghanam //
AHS, Cikitsitasthāna, 1, 174.1 tyajed ā balalābhācca vyāyāmasnānamaithunam /
AHS, Cikitsitasthāna, 6, 5.2 bhakṣyāḥ śuṣkā vicitrāśca phalāni snānagharṣaṇam //
AHS, Cikitsitasthāna, 6, 78.1 śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu vā /
AHS, Cikitsitasthāna, 7, 17.2 abhyaṅgodvartanasnānam uṣṇaṃ prāvaraṇaṃ ghanam //
AHS, Cikitsitasthāna, 7, 42.1 rūkṣoṣṇodvartanodgharṣasnānabhojanalaṅghanaiḥ /
AHS, Cikitsitasthāna, 7, 52.2 abhyaṅgodvartanasnānānyannapānaṃ ca vātajit //
AHS, Cikitsitasthāna, 7, 95.1 abhyaṅgodvartanasnānavāsadhūpānulepanaiḥ /
AHS, Cikitsitasthāna, 17, 24.2 kuryād abhyañjanaṃ tailaṃ lepaṃ snānāya tūdakam //
AHS, Cikitsitasthāna, 17, 25.1 snānaṃ vā nimbavarṣābhūnaktamālārkavāriṇā /
AHS, Cikitsitasthāna, 17, 36.1 snānaṃ mūtrāmbhasī siddhe kuṣṭhatarkāricitrakaiḥ /
AHS, Cikitsitasthāna, 19, 59.2 saptāhvakuṣṭhaphalinīdārvyaḥ siddhārthakaṃ snānam //
AHS, Cikitsitasthāna, 19, 74.2 māsān navaṃ kilāsaṃ snānena vinā viśuddhasya //
AHS, Utt., 4, 18.2 snānodyānaruciṃ raktavastramālyānulepanam //
AHS, Utt., 4, 20.2 priyadugdhaguḍasnānam adhovadanaśāyinam //
AHS, Utt., 4, 22.1 priyanṛtyakathāgītasnānamālyānulepanam /
AHS, Utt., 5, 14.1 pānanasyāñjanālepasnānodgharṣaṇayojitaḥ /
AHS, Utt., 5, 22.1 snānavastravasāmāṃsamadyakṣīraguḍādi ca /
AHS, Utt., 14, 19.1 adhomukhasthitiṃ snānaṃ dantadhāvanabhakṣaṇam /
AHS, Utt., 18, 6.2 varjayecchirasā snānaṃ śītāmbhaḥpānam ahnyapi //
AHS, Utt., 20, 9.1 tyajet snānaṃ śucaṃ krodhaṃ bhṛśaṃ śayyāṃ himaṃ jalam /
AHS, Utt., 40, 55.1 samaśuktārdrakamātrā mande vahnau śrame surā snānam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.7 svabhāvādibhir āhārakalpanāviśeṣāyatanair apathyānāṃ rasānāmabhyavahārastathā snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām ayathāvadupasevanam aśucibhūtābhighrātaviṣavātādisaṃsparśaśca mithyāyogaḥ //
Bodhicaryāvatāra
BoCA, 2, 11.2 snānaṃ karomyeṣa tathāgatānāṃ tadātmajānāṃ ca sagītavādyaṃ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 28.1 tatrāhaṃ sasuhṛdvargaḥ krīḍāsnānāśanādikaḥ /
BKŚS, 16, 66.1 paścād udvartanaṃ snānam ahatāmbaradhāraṇam /
BKŚS, 18, 188.1 uktavantaś ca māṃ dṛṣṭvā nivṛttasnānabhojanam /
BKŚS, 18, 194.1 abhyaṅgocchādanasnānagamitāṅgaśramāya me /
BKŚS, 18, 299.1 snānaśāṭakam ānīya sthūlaṃ tailamalīmasam /
BKŚS, 18, 516.2 uttīryācarya ca snānam ārciṣaṃ devatāgurūn //
BKŚS, 20, 62.2 yena krāntā samudrāntā tīrthasnānāya medinī //
BKŚS, 22, 282.2 maṅgalasnānaśuddhāṃ tāṃ śuddhāntam anayat tataḥ //
BKŚS, 23, 94.1 tato nirvartitasnānadevatānalatarpaṇaḥ /
Daśakumāracarita
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 2, 2, 334.1 athānītenāmunā manmocanāya śapathaḥ kṛtaḥ ahaṃ ca rahasyānirbhedāya vinigaḍīkṛtaśca snānabhojanavilepanānyanubhūya nityāndhakārādbhittikoṇādārabhyoragāsyena suraṅgām akaravam //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 5, 78.1 sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si //
DKCar, 2, 6, 56.1 ahaṃ cānaṅgavihvalaḥ svaveśma gatvā kośadāsena yatnavad atyudāraṃ snānabhojanādikam anubhāvito 'smi //
DKCar, 2, 6, 75.1 nītvā copakāryāmātmasamena snānabhojanaśayanādivyatikareṇopācaram //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 155.1 tayā ca snānaśuddhayā dattatailāmalakaḥ krameṇa sasnau //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
DKCar, 2, 7, 86.0 na ca niṣedhanīyā garīyasāṃ giraḥ iti snānāya gṛhānayāsīt //
Divyāvadāna
Divyāv, 19, 340.1 jyotiṣkeṇa tato yaḥ paribhuktakaḥ sa dārakāya datto 'paribhuktakastu snānaśāṭakaḥ kṛtaḥ //
Divyāv, 19, 342.1 jyotiṣkasya sa snānaśāṭaka upari gṛhasyābhyavakāśe śoṣito vāyunā hriyamāṇo rājño bimbisārasyopari patitaḥ //
Divyāv, 19, 358.1 sa nirīkṣitumārabdho yāvat paśyatyātmīyaṃ snānaśāṭakam //
Divyāv, 19, 359.1 sa vismṛtya kathayati deva madīyo 'yaṃ snānaśāṭako vāyunopakṣipta ihāgata iti //
Kumārasaṃbhava
KumSaṃ, 5, 33.1 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te /
KumSaṃ, 7, 11.1 sā maṅgalasnānaviśuddhagātrī gṛhītapatyudgamanīyavastrā /
Kāmasūtra
KāSū, 1, 4, 6.1 nityaṃ snānam /
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 3, 1, 15.1 snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ //
KāSū, 3, 2, 1.1 saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam /
KāSū, 7, 1, 3.3 svayaṃmṛtāyā maṇḍalakārikāyāścūrṇaṃ madhusaṃyuktaṃ sahāmalakaiḥ snānaṃ vaśīkaraṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 453.1 devatāsnānapānīyadivye taṇḍulabhakṣaṇe /
Kūrmapurāṇa
KūPur, 1, 20, 52.1 snānaṃ dānaṃ japaḥ śrāddhaṃ bhaviṣyatyakṣayaṃ kṛtam /
KūPur, 1, 28, 8.1 snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathārcanam /
KūPur, 1, 31, 29.2 snānaṃ kuruṣva śīghraṃ tvamasmin kuṇḍe samāhitaḥ /
KūPur, 1, 32, 3.2 cakāra bhāvapūtātmā snānaṃ snānavidhānavit //
KūPur, 1, 32, 3.2 cakāra bhāvapūtātmā snānaṃ snānavidhānavit //
KūPur, 1, 32, 30.1 snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha /
KūPur, 1, 45, 38.2 sarvapāpaharāḥ puṇyāḥ snānadānādikarmasu //
KūPur, 2, 14, 21.2 kalāpakarṣaṇasnānaṃ nācareddhi kadācana //
KūPur, 2, 14, 87.2 abhyaset satataṃ yukte bhasmasnānaparāyaṇaḥ //
KūPur, 2, 15, 22.1 saṃdhyāsnānaparo nityaṃ brahmayajñuparāyaṇaḥ /
KūPur, 2, 16, 65.2 nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret //
KūPur, 2, 16, 70.1 aśuddhaḥ śayanaṃ yānaṃ svādhyāyaṃ snānavāhanam /
KūPur, 2, 16, 71.1 svapnamadhyayanaṃ snānamudvartaṃ bhojanaṃ gatim /
KūPur, 2, 18, 7.2 tato naivācaret karma akṛtvā snānamāditaḥ //
KūPur, 2, 18, 9.1 na ca snānaṃ vinā puṃsāṃ pāvanaṃ karma susmṛtam /
KūPur, 2, 18, 9.2 home japye viśeṣeṇa tasmāt snānaṃ samācaret //
KūPur, 2, 18, 10.1 aśaktāvaśiraskaṃ vā snānamasya vidhīyate /
KūPur, 2, 18, 11.1 asāmarthye samutpanne snānamevaṃ samācaret /
KūPur, 2, 18, 11.2 brāhmādīni yathāśaktau snānānyāhurmanīṣiṇaḥ //
KūPur, 2, 18, 12.2 vāruṇaṃ yaugikaṃ tadvat ṣoḍhā snānaṃ prakīrtitam //
KūPur, 2, 18, 14.1 gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
KūPur, 2, 18, 14.2 yattu sātapavarṣeṇa snānaṃ tad divyamucyate //
KūPur, 2, 18, 15.2 yaugikaṃ snānamākhyātaṃ yogo viṣṇuvicintanam //
KūPur, 2, 18, 16.2 manaḥśucikaraṃ puṃsāṃ nityaṃ tat snānamācaret //
KūPur, 2, 18, 18.1 ācamya prayato nityaṃ snānaṃ prātaḥ samācaret /
KūPur, 2, 18, 56.1 tato madhyāhnasamaye snānārthaṃ mṛdamāharet /
KūPur, 2, 18, 57.2 snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca //
KūPur, 2, 18, 63.2 tasmānnārāyaṇaṃ devaṃ snānakāle smared budhaḥ //
KūPur, 2, 18, 89.1 niṣpīḍya snānavastraṃ tu samācamya ca vāgyataḥ /
KūPur, 2, 21, 48.1 adhītanāśanaścaiva snānahomavivarjitaḥ /
KūPur, 2, 22, 21.1 tailamabhyañjanaṃ snānaṃ snānīyaṃ ca pṛthagvidham /
KūPur, 2, 23, 6.2 saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ //
KūPur, 2, 23, 18.1 vratādeśāt sapiṇḍānāmarvāk snānaṃ vidhīyate /
KūPur, 2, 23, 26.2 tathaiva maraṇe snānamūrdhvaṃ saṃvatsarād yadi //
KūPur, 2, 23, 56.2 anyathā caiva sajyotirbrāhmaṇe snānameva tu //
KūPur, 2, 23, 57.2 snānenaiva bhavecchuddhiḥ sacailena na saṃśayaḥ //
KūPur, 2, 23, 59.2 tadāśauce nivṛtte 'sau snānaṃ kṛtvā viśudhyati //
KūPur, 2, 28, 19.2 snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ //
KūPur, 2, 30, 22.2 śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ //
KūPur, 2, 31, 106.1 āgamya tīrthapravare snānaṃ kṛtvā vidhānataḥ /
KūPur, 2, 33, 41.1 snānārhe yadi bhuñjīta ahorātreṇa śudhyati /
KūPur, 2, 33, 81.2 mānuṣaṃ cāsthi saṃspṛśya snānaṃ kṛtvā viśudhyati //
KūPur, 2, 34, 3.1 yatra snānaṃ japo homaḥ śrāddhadānādikaṃ kṛtam /
KūPur, 2, 34, 17.1 tatra snānaṃ tapaḥ śrāddhaṃ brāhmaṇānāṃ ca pūjanam /
KūPur, 2, 36, 14.2 snānapiṇḍādikaṃ tatra kṛtamakṣayyamuttamam //
KūPur, 2, 38, 31.2 samaṃ snānaṃ ca dānaṃ ca yathā me śaṅkaro 'bravīt //
KūPur, 2, 39, 10.1 tataḥ puṣkariṇīṃ gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 13.2 upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi //
KūPur, 2, 39, 30.1 tato gacched āṅgirasaṃ snānaṃ tatra samācaret /
KūPur, 2, 39, 32.2 snānaṃ tatra prakurvīta aśvamedhaphalaṃ labhet //
KūPur, 2, 39, 34.1 candrabhāgāṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 39.1 mārgeśvaraṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 42.2 snānamātrādapsarobhirmodate kālamakṣayam //
KūPur, 2, 39, 46.1 somatīrthaṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 50.1 stambhatīrthaṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 58.1 siddheśvaraṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 61.2 snānaṃ dānaṃ ca tatraiva brāhmaṇānāṃ ca bhojanam /
KūPur, 2, 39, 65.1 darśanāt sparśanāt tasya snānadānatapojapāt /
KūPur, 2, 39, 70.3 snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate //
KūPur, 2, 39, 79.3 snānaṃ kṛtvā naktabhījī na paśyed yonisaṅkaṭam //
KūPur, 2, 39, 84.1 nanditīrthaṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 39, 100.1 sarvatra sarvadivase snānaṃ tatra samācaret /
KūPur, 2, 40, 14.2 paurṇamāsyāṃ viśeṣeṇa snānaṃ tatra samācaret /
KūPur, 2, 40, 15.2 śuklapakṣe tṛtīyāyāṃ snānaṃ tatra samācaret /
KūPur, 2, 40, 23.1 apsareśaṃ tato gacchet snānaṃ tatra samācaret /
KūPur, 2, 41, 12.1 atra dānaṃ tapastaptaṃ snānaṃ japyādikaṃ ca yat /
Liṅgapurāṇa
LiPur, 1, 2, 17.1 liṅgasyārādhanaṃ snānavidhānaṃ śaucalakṣaṇam /
LiPur, 1, 8, 19.1 medhyā svanārī sambhogaṃ kṛtvā snānaṃ samācaret /
LiPur, 1, 8, 30.1 vratopavāsamaunaṃ ca snānaṃ ca niyamā daśa /
LiPur, 1, 8, 33.1 snānaṃ vidhānataḥ samyak paścād ābhyantaraṃ caret /
LiPur, 1, 24, 57.1 tatrāpi mama te putrā bhasmasnānānulepanāḥ /
LiPur, 1, 25, 5.1 snānayogopacāraṃ ca yathā śailādino mukhāt /
LiPur, 1, 25, 5.2 śrutavān tatpravakṣyāmi snānādyaṃ cārcanāvidhim //
LiPur, 1, 25, 6.2 atha snānavidhiṃ vakṣye brāhmaṇānāṃ hitāya ca /
LiPur, 1, 25, 8.1 trividhaṃ snānamākhyātaṃ devadevena śaṃbhunā /
LiPur, 1, 25, 13.1 mṛcchakṛttilapuṣpaṃ ca snānārthaṃ bhasitaṃ tathā /
LiPur, 1, 25, 13.2 ādāya tīre niḥkṣipya snānatīrthe kuśāni ca //
LiPur, 1, 25, 14.2 dravyaistu tīradeśasthaistataḥ snānaṃ samācaret //
LiPur, 1, 25, 17.2 śuklavastraparīdhāno bhūtvā snānaṃ samācaret //
LiPur, 1, 25, 28.2 evaṃ saṃkṣepataḥ proktaṃ snānācamanamuttamam //
LiPur, 1, 26, 33.1 brahmayajñādatha snānaṃ kṛtvādau sarvathātmanaḥ /
LiPur, 1, 26, 34.2 bhasmasnānaṃ tataḥ kuryād vidhivad dehaśuddhaye //
LiPur, 1, 26, 41.1 dvijānāṃ tu hitāyaivaṃ kathitaṃ snānamadya te /
LiPur, 1, 33, 22.2 bhasmasnānaṃ ca nagnatvaṃ vāmatvaṃ pratilomatā //
LiPur, 1, 34, 10.1 bhasmasnānaviśuddhātmā jitakrodho jitendriyaḥ /
LiPur, 1, 34, 16.1 bhasmasnānena digdhāṅgo dhyāyate manasā bhavam /
LiPur, 1, 34, 18.1 bhasmanā kurute snānaṃ gāṇapatyaṃ sa gacchati /
LiPur, 1, 77, 49.2 tasmācchataguṇaṃ puṇyaṃ jalasnānamataḥ param //
LiPur, 1, 77, 50.1 kṣīrasnānaṃ tato viprāḥ śatādhikamanuttamam /
LiPur, 1, 77, 51.1 ghṛtasnānena cānantaṃ śārkare tacchatādhikam /
LiPur, 1, 77, 56.1 gaṅgāsnānasamaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 83, 12.2 haviṣyabhojanaṃ snānaṃ satyamāhāralāghavam //
LiPur, 1, 83, 52.2 triḥsnānaṃ cāgnihotraṃ ca bhūśayyā naktabhojanam //
LiPur, 1, 85, 151.2 malaṃ prakṣālayet tīre prakṣālya snānamācaret //
LiPur, 1, 85, 152.1 nakhāgrakeśanirdhūtasnānavastraghaṭodakam /
LiPur, 1, 85, 187.1 snāne ca saṃdhyayoścaiva kuryādekādaśena vai /
LiPur, 1, 85, 197.1 japtvāyutaṃ ca tatsnānādrogāṇāṃ bheṣajaṃ bhavet /
LiPur, 1, 89, 10.1 athavā pūjayecchaṃbhuṃ ghṛtasnānādivistaraiḥ /
LiPur, 1, 89, 75.1 yūpaṃ cāṇḍālakādyāṃś ca spṛṣṭvā snānena śudhyati /
LiPur, 1, 89, 79.1 asaṃcayād dvijānāṃ ca snānamātreṇa nānyathā /
LiPur, 1, 89, 82.1 snānamātreṇa vai śuddhirmaraṇe samupasthite /
LiPur, 1, 89, 84.2 arvāk trivarṣātsnānena bāndhavānāṃ pituḥ sadā //
LiPur, 1, 89, 87.2 saṃvatsare vyatīte tu snānamātreṇa śudhyati //
LiPur, 1, 89, 88.1 spṛṣṭvā pretaṃ trirātreṇa dharmārthaṃ snānamucyate /
LiPur, 1, 89, 88.2 dāhakānāṃ ca netṝṇāṃ snānamātramabāndhave //
LiPur, 1, 89, 104.1 snānaṃ śaucaṃ tathā gānaṃ rodanaṃ hasanaṃ tathā /
LiPur, 1, 92, 47.1 snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ /
LiPur, 1, 92, 170.2 snānaṃ palaśataṃ jñeyamabhyaṅgaṃ pañcaviṃśati //
LiPur, 1, 92, 172.2 saṃmārjya śatayajñānāṃ snānena prayutaṃ tathā //
LiPur, 1, 92, 173.2 mahāsnāne prasaktaṃ tu snānamaṣṭaguṇaṃ smṛtam //
LiPur, 2, 6, 63.1 snānamaṅgalahīnāś ca teṣāṃ tvaṃ gṛham āviśa /
LiPur, 2, 18, 58.1 bhasmasnānarato vipro bhasmaśāyī jitendriyaḥ /
LiPur, 2, 18, 62.1 pūjā karma kriyā tasya dānaṃ snānaṃ tathaiva ca /
LiPur, 2, 20, 12.1 snānayogādayo vāpi śrotuṃ kautūhalaṃ hi naḥ /
LiPur, 2, 22, 1.2 snānayāgādikarmāṇi kṛtvā vai bhāskarasya ca /
LiPur, 2, 22, 1.3 śivasnānaṃ tataḥ kuryādbhasmasnānaṃ śivārcanam //
LiPur, 2, 22, 1.3 śivasnānaṃ tataḥ kuryādbhasmasnānaṃ śivārcanam //
LiPur, 2, 22, 29.1 athavā bhāskaraṃ ceṣṭvā āgneyaṃ snānamācaret /
LiPur, 2, 22, 29.2 pūrvavadvai śivasnānaṃ mantramātreṇa bheditam //
LiPur, 2, 22, 30.1 dantadhāvanapūrvaṃ ca snānaṃ sauraṃ ca śāṅkaram /
LiPur, 2, 23, 2.1 śivasnānaṃ purā kṛtvā tattvaśuddhiṃ ca pūrvavat /
LiPur, 2, 45, 86.1 sūtakaṃ ca na saṃdehaḥ snānamātreṇa śudhyati /
Matsyapurāṇa
MPur, 7, 44.2 sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret //
MPur, 13, 54.2 eṣu tīrtheṣu yaḥ kṛtvā snānaṃ paśyati māṃ naraḥ //
MPur, 22, 27.2 kurukṣetrācchataguṇaṃ tasminsnānādikaṃ bhavet //
MPur, 22, 35.2 etāni pitṛtīrthāni śasyante snānadānayoḥ //
MPur, 57, 5.1 tadā snānaṃ naraḥ kuryātpañcagavyena sarṣapaiḥ /
MPur, 60, 14.3 śuklapakṣasya pūrvāhṇe tilaiḥ snānaṃ samācaret //
MPur, 60, 30.1 punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ /
MPur, 61, 44.3 snānaṃ śuklatilaistadvacchuklamālyāmbaro gṛhī //
MPur, 62, 21.1 sindūrakuṅkumasnānamatīveṣṭatamaṃ yataḥ /
MPur, 63, 2.2 prātargavyena payasā tilaiḥ snānaṃ samācaret //
MPur, 64, 2.3 darbhagandhodakaiḥ snānaṃ tadā samyaksamācaret //
MPur, 67, 1.1 candrādityoparāge tu yatsnānamabhidhīyate /
MPur, 67, 2.3 tasya snānaṃ pravakṣyāmi mantrauṣadhavidhānataḥ //
MPur, 67, 21.3 kṛtasnānāya taṃ paṭṭaṃ brāhmaṇāya nivedayet //
MPur, 67, 22.1 anena vidhinā yastu grahasnānaṃ samācaret /
MPur, 68, 11.3 putrasya jīvanāyālametatsnānamavāpsyati //
MPur, 68, 19.2 hutvā snānaṃ ca kartavyaṃ maṅgalaṃ yena dhīmatā //
MPur, 68, 40.1 etatsarvaṃ samākhyātaṃ saptamīsnānamuttamam /
MPur, 69, 21.2 ghṛtenābhyañjanaṃ kṛtvā tilaiḥ snānaṃ samācaret //
MPur, 69, 31.2 rātriṃ ca sakalāṃ sthitvā snānaṃ ca payasā tathā //
MPur, 69, 34.2 snānaṃ kṛtvā mṛdā tadvatpāṣaṇḍān abhivarjayet //
MPur, 70, 34.1 bhavetsarvauṣadhīsnānaṃ samyaṅnārī samācaret /
MPur, 72, 27.3 mṛdā snānaṃ tadā kuryātpadmarāgavibhūṣitaḥ //
MPur, 74, 6.1 prātargavyena payasā snānamasyāṃ samācaret /
MPur, 74, 13.2 kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam //
MPur, 75, 3.1 tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ /
MPur, 79, 3.2 tataḥ prabhāta utthāya kṛtvā snānaṃ punardvijān //
MPur, 80, 2.1 puṇyena cāśvayuje māsi kṛtasnānajapaḥ śuciḥ /
MPur, 81, 5.2 snānaṃ sarvauṣadhaiḥ kuryātpañcagavyajalena tu /
MPur, 81, 22.2 prabhāte ca tataḥ snānaṃ kṛtvā dāmpatyamarcayet //
MPur, 93, 24.2 snānārthaṃ vinyasettatra yajamānasya dharmavit //
MPur, 93, 103.1 snānaṃ ca yajamānasya pūrvavatsvastivācanam /
MPur, 93, 135.2 snāne dāne ca mantrāḥ syusta eva munisattama //
MPur, 93, 146.2 snānaṃ sarvauṣadhaiḥ kṛtvā śuklapuṣpāmbaro gṛhī //
MPur, 95, 8.2 kṛtasnānajapaḥpaścādumayā saha śaṃkaram /
MPur, 98, 2.3 saṃkrāntivāsare prātastilaiḥ snānaṃ vidhīyate //
MPur, 99, 5.1 tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ /
MPur, 101, 36.1 māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet /
MPur, 102, 1.2 nairmalyaṃ bhāvaśuddhiśca vinā snānaṃ na vidyate /
MPur, 102, 1.3 tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate //
MPur, 102, 2.1 anuddhṛtair uddhṛtair vā jalaiḥ snānaṃ samācaret /
MPur, 102, 8.1 etāni puṇyanāmāni snānakāle prakīrtayet /
MPur, 102, 9.3 snānaṃ kuryānmṛdā tadvadāmantrya tu vidhānataḥ //
MPur, 106, 33.1 aśvamedhaphalaṃ tasminsnānamātreṇa bhārata /
MPur, 107, 8.2 prayāge māghamāse tu tryahasnānāttu tatphalam //
MPur, 109, 2.2 snānamātreṇa rājendra puruṣāṃstārayecchatam /
MPur, 109, 2.3 tasmātsarvaprayatnena tatra snānaṃ samācaret //
MPur, 115, 12.2 cakāra sopavāsaśca snānam abhyaṅgapūrvakam //
MPur, 115, 14.1 upoṣitairnarais tasmāt snānam abhyaṅgapūrvakam /
MPur, 119, 19.1 sukhoṣṇaṃ caiva tattoyaṃ snānācchītavināśanam /
MPur, 161, 3.2 jalavāsī samabhavatsnānamaunadhṛtavrataḥ //
Meghadūta
Megh, Pūrvameghaḥ, 1.2 yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu //
Megh, Pūrvameghaḥ, 37.2 dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ //
Megh, Uttarameghaḥ, 31.1 niḥśvāsenādharakisalayakleśinā vikṣipantīṃ śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 28.1 athaśabdātaḥśabdavyākhyānavacanasnānaśayanādyupadeśāc ca śiṣyācāryayoḥ prasiddhiḥ //
PABh zu PāśupSūtra, 1, 1, 40.4 atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ /
PABh zu PāśupSūtra, 1, 2, 4.0 snānaśayanānusnānakṛtyabandhutvān niṣparigrahatvād ahiṃsakatvād utkṛṣṭam eva śuci prabhūtaṃ grāhyaṃ sādhanatvāt //
PABh zu PāśupSūtra, 1, 2, 18.0 atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam //
PABh zu PāśupSūtra, 1, 2, 19.0 snānaṃ tu bhasmadravyagātrasaṃyojanam //
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 2, 21.0 kevalaṃ snānādyakaluṣāpahatapāpmādivacanāt kāryakaraṇavyapadeśenātmaśaucaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 2, 27.0 kiṃ snānam evaivaṃ bhasmanā kartavyam //
PABh zu PāśupSūtra, 1, 3, 15.0 āha kiṃ snānaṃ śayanaṃ ca bhasmanā prayojanadvayam evātra kartavyam utānyad api //
PABh zu PāśupSūtra, 1, 4, 1.0 mantrādisnānavat //
PABh zu PāśupSūtra, 1, 4, 4.0 snānaṃ tu bhasmadravyasaṃyojanam eva //
PABh zu PāśupSūtra, 1, 4, 5.0 savanatraye snānasyāntareṣu bhuktocchiṣṭakṣutaniṣṭhīvitamūtrapurīṣotsargādinimittakam aśaucakam abhisamīkṣya tad anusnānaṃ kartavyam //
PABh zu PāśupSūtra, 1, 6, 6.0 evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat //
PABh zu PāśupSūtra, 1, 6, 10.0 āha athaite snānaśayanānusnānādayo 'rthāḥ kva kartavyāḥ //
PABh zu PāśupSūtra, 1, 7, 12.0 kiṃ snānādyā upalepanādyā vā //
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 9, 20.0 vidhir ity upadiṣṭānām arthānāṃ bhasmasnānopadeśād apsu snānādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 20.0 vidhir ity upadiṣṭānām arthānāṃ bhasmasnānopadeśād apsu snānādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 238.0 bhasmasnānopadeśāt //
PABh zu PāśupSūtra, 1, 9, 241.0 tatra bhasmasnānopadeśāt prasiddhaṃ bhasmanā gātraśaucam //
PABh zu PāśupSūtra, 1, 9, 258.1 yaḥ snānam ācaren nityam āgneyaṃ saṃyatendriyaḥ /
PABh zu PāśupSūtra, 1, 9, 262.1 bhāvamantargataṃ duṣṭaṃ na snānamapakarṣati /
PABh zu PāśupSūtra, 1, 15, 4.0 upaspṛśyeti snānaparyāyaḥ //
PABh zu PāśupSūtra, 1, 15, 9.0 snānasyāprasaṅgāc ca //
PABh zu PāśupSūtra, 2, 8, 8.0 utsūtrādidoṣād apsnānādivad ityarthaḥ //
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
PABh zu PāśupSūtra, 2, 15, 15.0 tatrāyatane snānahasitādyā loke ca krāthanaspandanādyā vidhikriyā //
PABh zu PāśupSūtra, 3, 1.1, 3.0 avasitaprayojanaḥ pūrvoktair liṅgopakaraṇair anusnānanirmālyaikavāsādyaiḥ prayojanair vinivṛttair lokatas triṣu snānaṃ kurvannapi //
PABh zu PāśupSūtra, 4, 2, 2.0 vrataṃ nāma yadāyatane snānahasitādyaḥ sādhanavargastad vratam //
PABh zu PāśupSūtra, 4, 2, 8.0 iha tu snānahasitādigopanam //
PABh zu PāśupSūtra, 4, 2, 14.0 snānahasitādayaśca gūḍhāḥ kartavyāḥ //
PABh zu PāśupSūtra, 4, 5, 4.0 bhasmanā snānavat //
PABh zu PāśupSūtra, 5, 20, 35.0 kiṃ snānahasitādyāḥ krāthanaspandanamaṇṭanādyā vā //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 3.0 pāśupatye 'yam iti vyaktinimittatvāt bhasmasnānaśayanānusnānādibhir liṅgadhārīty upadeśād iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 66.1 tatra bhuktocchiṣṭādinimittāyogyatāpratyayanivṛttyarthaṃ liṅgābhivyaktyarthaṃ ca yat snānaṃ yat kaluṣanivṛttyarthaṃ tad upasparśanam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 18.0 parameśvaraniyogābhisaṃdhinā bhasmasnānādikriyāṇāṃ yathāvihitakaraṇaṃ yāgaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 23.0 tatra snānaśayanopahārajapapradakṣiṇāni vratam dharmaniṣpattyadharmocchedārthaṃ prādhānyena kriyamāṇatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 36.0 sarvatra raudrasavanameva snānakālaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 37.0 evaṃ snānaṃ nirvartya japann evāyatanaṃ gatvā śivaṃ bhaktyatiśayena praṇamya snānaṃ nivedya ca śanairgarbhagṛhaṃ praviśet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 37.0 evaṃ snānaṃ nirvartya japann evāyatanaṃ gatvā śivaṃ bhaktyatiśayena praṇamya snānaṃ nivedya ca śanairgarbhagṛhaṃ praviśet //
Suśrutasaṃhitā
Su, Nid., 13, 60.1 snānotsādanahīnasya malo vṛṣaṇasaṃśritaḥ /
Su, Śār., 2, 25.1 ṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet /
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Cik., 9, 14.2 śīghraṃ tīvrā nāśayantīha dadrūḥ snānālepodgharṣaṇeṣūpayuktāḥ //
Su, Cik., 9, 50.2 yojyāḥ snāne dahyamānasya jantoḥ peyā vā syāt kṣaudrayuktā tribhaṇḍī //
Su, Cik., 9, 70.2 sarvathaiva prayuñjīta snānapānāśanādiṣu //
Su, Cik., 24, 58.2 raktaprasādanaṃ cāpi snānamagneśca dīpanam //
Su, Cik., 24, 59.1 uṣṇena śirasaḥ snānamahitaṃ cakṣuṣaḥ sadā /
Su, Cik., 24, 59.2 śītena śirasaḥ snānaṃ cakṣuṣyamiti nirdiśet //
Su, Cik., 24, 60.2 kāmamuṣṇaṃ śiraḥsnānaṃ bhaiṣajyārthaṃ samācaret //
Su, Cik., 24, 64.1 snānaṃ yeṣāṃ niṣiddhaṃ tu teṣāmapyanulepanam /
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 132.2 snānaṃ savyajanaṃ svapno vyavāyānte hitāni tu //
Su, Cik., 29, 12.24 sośīraṃ kūpodakaṃ snānārthe candanamanulepārthe /
Su, Cik., 40, 13.2 tadyathā kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunacchardimūtroccārahasitaruṣitaśastrakarmānteṣviti /
Su, Cik., 40, 13.3 tatra vibhāgo mūtroccārakṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ snānacchardanadivāsvapnānteṣu vairecaniko dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti //
Su, Cik., 40, 13.3 tatra vibhāgo mūtroccārakṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ snānacchardanadivāsvapnānteṣu vairecaniko dantaprakṣālanasya snānabhojanaśastrakarmānteṣu prāyogika iti //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Ka., 1, 59.1 śiro'bhyaṅgaḥ śirastrāṇaṃ snānamuṣṇīṣam eva ca /
Su, Ka., 5, 38.2 śītaiḥ saṃvāhanasnānapradehaiḥ samupācaret //
Su, Utt., 28, 9.1 snānaṃ trirātraṃ niśi catvareṣu kuryāt puraṃ śāliyavair navaistu /
Su, Utt., 29, 8.2 catuṣpathe ca kartavyaṃ snānamasya yatātmanā //
Su, Utt., 30, 8.2 niṣkuṭe ca prayoktavyaṃ snānamasya yathāvidhi //
Su, Utt., 31, 9.2 saṅgame ca bhiṣak snānaṃ kuryāddhātrīkumārayoḥ //
Su, Utt., 39, 157.1 snānābhyaṅgadivāsvapnaśītavyāyāmayoṣitaḥ /
Su, Utt., 41, 56.2 snānādinānāvidhinā jahāti māsādaśeṣaṃ niyamena śoṣam //
Su, Utt., 64, 38.2 utsādanaṃ tathā snānaṃ vanitāḥ kānanāni ca //
Tantrākhyāyikā
TAkhy, 1, 469.1 gacchatu svāmī snānam ācaritum yāvad ahaṃ kravyamukhasahitastiṣṭhāmi //
TAkhy, 1, 619.1 tatra snānābhyudyatasya ca tasya svīyaṃ putram ekam āmalakasnānaśāṭikāsametaṃ pṛṣṭhataḥ preṣitavān //
TAkhy, 1, 619.1 tatra snānābhyudyatasya ca tasya svīyaṃ putram ekam āmalakasnānaśāṭikāsametaṃ pṛṣṭhataḥ preṣitavān //
TAkhy, 2, 13.1 atha kadācid ahaṃ mahākārttikyāṃ mahātīrthavare puṣkare snānaṃ kṛtvā mahato janasamūhadoṣād bhavatā viyuktaḥ //
TAkhy, 2, 351.1 māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 1, 1.0 śrutismṛtiparidṛṣṭānāṃ snānādīnāṃ dṛṣṭasya malāpakarṣāder anabhisaṃdhāne prayogo'bhyudayāya bhavati //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 1.0 viśiṣṭadeśakālāpekṣeṇāmbhasā yaḥ śarīrasya saṃyogastadabhiṣecanaṃ snānam //
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
Viṣṇupurāṇa
ViPur, 1, 9, 101.1 gaṅgādyāḥ saritas toyaiḥ snānārtham upatasthire /
ViPur, 1, 22, 87.1 kārttikyāṃ puṣkarasnāne dvādaśābde tu yat phalam /
ViPur, 2, 8, 119.1 snānādvidhūtapāpācca yajjale yatayastathā /
ViPur, 2, 9, 13.2 na yāti narakaṃ martyo divyaṃ snānaṃ hi tatsmṛtam //
ViPur, 2, 9, 17.2 ākāśagaṅgāsalilaṃ divyaṃ snānaṃ mahāmune //
ViPur, 2, 13, 12.2 sasnau tatra tadā cakre snānasyānantarakriyāḥ //
ViPur, 3, 9, 12.1 vedāharaṇakāryeṇa tīrthasnānāya ca prabho /
ViPur, 3, 9, 20.2 tadvattriṣavaṇaṃ snānaṃ śastamasya nareśvara //
ViPur, 3, 11, 26.1 kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi /
ViPur, 3, 12, 15.2 snānārdradharaṇīṃ caiva dūrataḥ parivarjayet //
ViPur, 3, 12, 24.1 snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā /
ViPur, 3, 13, 1.2 sacailasya pituḥ snānaṃ jāte putre vidhīyate /
ViPur, 3, 13, 8.1 pretadehaṃ śubhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam /
ViPur, 3, 13, 13.2 vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāttilodakam //
ViPur, 3, 18, 42.1 spṛṣṭe snānaṃ sacailasya śuddhiheturmahāmune /
ViPur, 3, 18, 70.1 pāṣaṇḍinaṃ samābhāṣya tīrthasnānādanantaram /
ViPur, 3, 18, 96.2 tathāśvamedhāvabhṛthasnānamāhātmyameva ca //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 24, 87.1 snānam eva prasādhanahetuḥ //
ViPur, 6, 1, 27.1 asnānabhojino nāgnidevatātithipūjanam /
ViPur, 6, 2, 5.1 snānāvasānaṃ te tasya pratīkṣanto maharṣayaḥ /
ViPur, 6, 5, 18.2 snānapānādikāhāram avāpnoti parecchayā //
Viṣṇusmṛti
ViSmṛ, 14, 2.1 ugrān devān samabhyarcya tatsnānodakāt prasṛtitrayaṃ pibet //
ViSmṛ, 22, 17.1 śūdraś ca dvijāśauce snānam ācaret //
ViSmṛ, 22, 41.1 tataḥ paraṃ snānena //
ViSmṛ, 22, 61.1 sarvasyaiva pretasya bāndhavaiḥ sahāśrupātaṃ kṛtvā snānena //
ViSmṛ, 22, 62.1 akṛte 'sthisaṃcaye sacailasnānena //
ViSmṛ, 22, 65.1 śūdraḥ pretānugamanaṃ kṛtvā snānam ācaret //
ViSmṛ, 22, 66.1 citādhūmasevane sarve varṇāḥ snānam ācareyuḥ //
ViSmṛ, 22, 71.1 sarveṣv eteṣu snāneṣu vastraṃ nāprakṣālitaṃ bibhṛyāt //
ViSmṛ, 22, 72.1 rajasvalā caturthe 'hni snānācchudhyati //
ViSmṛ, 22, 78.1 anyatropahato mṛttoyais tadaṅgaṃ prakṣālya snānena //
ViSmṛ, 46, 3.1 pratyahaṃ ca triṣavaṇaṃ snānam ācaret //
ViSmṛ, 46, 4.1 triḥ pratisnānam apsu majjanam //
ViSmṛ, 53, 4.1 puṃsy ayonāv ākāśe 'psu divā goyāne ca savāsāḥ snānam ācaret //
ViSmṛ, 54, 10.1 anudakamūtrapurīṣakaraṇe sacailaṃ snānaṃ mahāvyāhṛtihomaśca //
ViSmṛ, 63, 40.1 niṣṭhyūtavāntarudhiraviṇmūtrasnānodakāni ca //
ViSmṛ, 64, 1.1 paranipāneṣu na snānam ācaret //
ViSmṛ, 64, 9.1 prātaḥsnānaśīlo 'ruṇatāmrāṃ prācīm ālokya snāyāt //
ViSmṛ, 64, 26.1 akṛtvā devapitṛtarpaṇaṃ snānaśāṭīṃ na pīḍayet //
ViSmṛ, 64, 42.2 nityasnānena pūyante ye 'pi pāpakṛto narāḥ //
ViSmṛ, 85, 3.1 puṣkare snānamātrāt sarvapāpebhyaḥ pūto bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 22.1 snānam abdaivatair mantrair mārjanaṃ prāṇasaṃyamaḥ /
YāSmṛ, 2, 112.1 devān ugrān samabhyarcya tatsnānodakam āharet /
YāSmṛ, 3, 14.2 icchatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamān //
YāSmṛ, 3, 244.2 tathāśvamedhāvabhṛthasnānād vā śuddhim āpnuyāt //
YāSmṛ, 3, 314.1 snānaṃ maunopavāsejyāsvādhyāyopasthanigrahāḥ /
Śatakatraya
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 4.2 śiroruhaiḥ snānakaṣāyavāsitaiḥ striyo nidāghaṃ śamayanti kāminām //
Bhairavastava
Bhairavastava, 1, 8.1 śaṅkara satyam idaṃ vratadānasnānatapo bhavatāpavidāri /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 28.1 nūnaṃ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ /
BhāgPur, 1, 16, 24.2 itastato vāśanapānavāsaḥsnānavyavāyonmukhajīvalokam //
BhāgPur, 3, 23, 28.1 snānena tāṃ mahārheṇa snāpayitvā manasvinīm /
BhāgPur, 3, 23, 31.1 snātaṃ kṛtaśiraḥsnānaṃ sarvābharaṇabhūṣitam /
BhāgPur, 3, 23, 36.1 sa tāṃ kṛtamalasnānāṃ vibhrājantīm apūrvavat /
BhāgPur, 4, 2, 15.1 citābhasmakṛtasnānaḥ pretasraṅnrasthibhūṣaṇaḥ /
BhāgPur, 4, 6, 22.1 paryastaṃ nandayā satyāḥ snānapuṇyatarodayā /
BhāgPur, 4, 6, 26.1 yayos tatsnānavibhraṣṭanavakuṅkumapiñjaram /
BhāgPur, 4, 19, 40.1 kṛtāvabhṛthasnānāya pṛthave bhūrikarmaṇe /
BhāgPur, 4, 24, 58.1 athānaghāṅghrestava kīrtitīrthayorantarbahiḥsnānavidhūtapāpmanām /
BhāgPur, 4, 26, 11.2 kṛtasnānocitāhāraḥ saṃviveśa gataklamaḥ //
BhāgPur, 10, 5, 4.1 kālena snānaśaucābhyāṃ saṃskāraistapasejyayā /
BhāgPur, 11, 3, 52.2 pādyārghyācamanīyādyaiḥ snānavāsovibhūṣaṇaiḥ //
BhāgPur, 11, 6, 45.1 śayyāsanāṭanasthānasnānakrīḍāśanādiṣu /
BhāgPur, 11, 17, 24.1 snānabhojanahomeṣu japoccāre ca vāgyataḥ /
BhāgPur, 11, 17, 34.1 śaucam ācamanaṃ snānaṃ saṃdhyopāstir mamārcanam /
BhāgPur, 11, 18, 36.1 śaucam ācamanaṃ snānaṃ na tu codanayā caret /
BhāgPur, 11, 21, 14.1 snānadānatapo'vasthāvīryasaṃskārakarmabhiḥ /
Bhāratamañjarī
BhāMañj, 1, 77.1 patyau snānāya niryāte pulomā nāma rākṣasaḥ /
BhāMañj, 5, 31.2 vāñchantyasṛṅnadīsnānaṃ bhīṣmadroṇakṛpā dhruvam //
BhāMañj, 13, 1182.1 snānakelīratā loladṛśastridaśayoṣitaḥ /
BhāMañj, 13, 1514.2 bhaktyā nirvartitasnāno bheje siṃhāsanaṃ muniḥ //
Devīkālottarāgama
DevīĀgama, 1, 62.1 na snānaṃ na japaḥ pūjā homo naiva ca sādhanam /
DevīĀgama, 1, 82.2 gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam //
Garuḍapurāṇa
GarPur, 1, 7, 4.2 snānaṃ vastropavītaṃ ca gandhapuṣpaṃ ca dhūpakam //
GarPur, 1, 18, 8.2 pādyam ācamanaṃ snānamarghyaṃ sraganulepanam //
GarPur, 1, 23, 3.1 bhasmasnānaṃ tarpaṇaṃ ca oṃ hāṃ svāhā sarvamantrakāḥ /
GarPur, 1, 23, 22.1 ācāmābhyaṅgamudvartaṃ snānaṃ nirmathanaṃ caret /
GarPur, 1, 31, 3.1 kṛtvā snānaṃ tataḥ sandhyāṃ tato yāgagṛhaṃ vrajet /
GarPur, 1, 31, 19.1 snānaṃ kuryāttato vastraṃ dadyādācamanaṃ tataḥ /
GarPur, 1, 32, 10.1 ādau snānaṃ prakurvīta snātvā sandhyāṃ samācaret /
GarPur, 1, 32, 29.1 snānaṃ vastraṃ tathācāmaṃ gandhaṃ puṣpaṃ ca dhūpakam /
GarPur, 1, 33, 2.3 snānamādau prakurvīta pūjayecca hariṃ tataḥ //
GarPur, 1, 34, 26.1 snānagandhapradānena puṣpadhūpapradānataḥ /
GarPur, 1, 36, 1.3 prāṇāyāmatrayaṃ kṛtvā sandhyāsnānamupakramet //
GarPur, 1, 40, 6.1 ete dvāre prapūjyā vai snānagandhādibhirhara /
GarPur, 1, 40, 16.1 tata udvartanaṃ snānaṃ sugandhaṃ cānulepanam /
GarPur, 1, 48, 37.1 ṛtvigbhiḥ sārdhamācāryaḥ snānapīṭhe gurustadā /
GarPur, 1, 48, 45.2 yā oṣadhīti mantreṇa snānam oṣadhimajjalaiḥ //
GarPur, 1, 48, 46.1 yāḥ phalinīti mantreṇa phalasnānaṃ vidhīyate /
GarPur, 1, 50, 4.1 tasmātsarvaprayatnena prātaḥ snānaṃ samācaret /
GarPur, 1, 50, 4.2 prātaḥ snānaṃ praśaṃsanti dṛṣṭādṛṣṭaṣṭakaraṃ hi tat //
GarPur, 1, 50, 5.2 ato naivācaretkarmāṇyakṛtvā snānamāditaḥ //
GarPur, 1, 50, 6.2 prātaḥ snānena pāpāni dhūyante nātra saṃśayaḥ //
GarPur, 1, 50, 7.1 na ca snānaṃ vinā puṃsāṃ prāśastyaṃ karma saṃsmṛtam /
GarPur, 1, 50, 7.2 home japye viśeṣeṇa tasmātsnānaṃ samācaret //
GarPur, 1, 50, 8.1 aśaktāvaśiraskaṃ tu snānamasya vidhīyate /
GarPur, 1, 50, 9.2 vāruṇaṃ yaugikaṃ tadvatṣaḍaṅgaṃ snānamācaret //
GarPur, 1, 50, 11.1 gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
GarPur, 1, 50, 11.2 yattu sātapavarṣeṇa snānaṃ taddivyamucyate //
GarPur, 1, 50, 12.2 yaugikaṃ snānamākhyātaṃ yogena haricintanam //
GarPur, 1, 50, 38.1 tato madhyāhnasamaye snānārthaṃ mṛdamāharet /
GarPur, 1, 50, 39.2 snānaṃ samācarennaiva parakīye kadācana //
GarPur, 1, 50, 40.1 pañca piṇḍān anuddhṛtya snānaṃ duṣyanti nityaśaḥ /
GarPur, 1, 50, 44.1 snānakāle smared viṣṇam āpo nārāyaṇo yataḥ /
GarPur, 1, 50, 62.2 niṣpīḍya snānavastraṃ vai samācamya ca vāgyataḥ //
GarPur, 1, 71, 25.1 snānācamanajapyeṣu rakṣāmantrakriyāvidhau /
GarPur, 1, 81, 13.2 eteṣu ca yathānyeṣu snānaṃ dānaṃ japastapaḥ //
GarPur, 1, 81, 26.2 eteṣu snānadānāni śrāddhaṃ piṇḍamathākṣayam //
GarPur, 1, 81, 30.3 etānyanyāni tīrthāni snānādyaiḥ sarvadāni hi //
GarPur, 1, 82, 8.1 yajñaṃ śrāddhaṃ piṇḍadānaṃ snānādi kurute naraḥ /
GarPur, 1, 83, 24.2 puṇyaṃ brahmasadastīrthaṃ snānātsyādbrahmalokadam //
GarPur, 1, 83, 32.2 snānasandhyātarpaṇakṛcchrāddhī caikottaraṃ śatam //
GarPur, 1, 84, 7.1 tasminnivartayecchrāddhaṃ snānaṃ caiva nivartayet /
GarPur, 1, 94, 9.1 snānamabdaivatairmantrairmārjanaṃ prāṇasaṃyamaḥ /
GarPur, 1, 105, 59.1 snānamaunopavāsejyāsvādhyāyopasthanigrahaḥ /
GarPur, 1, 105, 71.1 kṛtvā triṣavaṇaṃ snānaṃ piṇḍaṃ cāndrāyaṇaṃ caret /
GarPur, 1, 106, 10.2 īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt //
GarPur, 1, 107, 4.2 sandhyā snānaṃ japo homo devātithyādipūjanam //
GarPur, 1, 107, 7.2 dinārdhaṃ snānayogādikārī viprāṃśca bhojayet //
GarPur, 1, 107, 20.1 daśāhācchudhyate mātā snānātsūte pitā śuciḥ /
GarPur, 1, 114, 44.1 śūrpavāto nakhāgrāmbu snānavastramṛjodakam /
GarPur, 1, 124, 8.2 evaṃ snānaṃ sparśanaṃ ca pūjanaṃ jāgaro 'bhavat //
GarPur, 1, 130, 1.3 snānadānādikaṃ sarvamasyāmakṣayyamucyate //
GarPur, 1, 133, 3.3 sā mahānavamītyuktā snānadānādi cākṣayam //
GarPur, 1, 136, 6.1 saṃgamasaritāṃ snānaṃ budhayuktā mahāphalā /
GarPur, 1, 137, 7.2 pañcāvyajalasnānanaivedyairnaktamācaret //
GarPur, 1, 167, 22.1 vyāno 'tigamanasnānakrīḍāviṣayaceṣṭitaiḥ /
Hitopadeśa
Hitop, 1, 8.10 tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ /
Hitop, 1, 18.2 avaśendriyacittānāṃ hastisnānam iva kriyā /
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Hitop, 2, 106.2 sakṛt kiṃ pīḍitaṃ snānavastraṃ muñced dhṛtaṃ payaḥ //
Hitop, 2, 124.15 snānasamaye madaṅgād avatāritaṃ tīrthaśilānihitaṃ kanakasūtraṃ cañcvā vidhṛtyānīyāsmin koṭare dhārayiṣyasi /
Kathāsaritsāgara
KSS, 1, 2, 57.2 śītakāle nidāghe ca snānakleśaklamāpaham //
KSS, 1, 4, 60.1 tasya dattvārgalaṃ tābhiḥ snānavyājāt praveśya saḥ /
KSS, 1, 4, 67.2 liptaḥ snānāpadeśena ceṭībhiḥ kajjalaiś ciram //
KSS, 2, 2, 51.1 sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru /
KSS, 2, 2, 166.2 snānaṃ cakre pariśrānto nirmale dīrghikājale //
KSS, 2, 3, 67.1 tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ /
KSS, 2, 5, 150.1 athotthāya kṛtasnāno lalāṭe 'ṅkaṃ parāmṛśan /
KSS, 2, 6, 17.1 tadā ca strībhirārabdhamaṅgalasnānamaṇḍanā /
KSS, 3, 4, 320.2 snānena bhojanairvastrairnītvā gṛhamupācarat //
KSS, 3, 4, 358.2 idaṃ snānodakaṃ tasyā iti tāśca tamabruvan //
KSS, 3, 4, 363.1 tatra tābhiśca bhadrāyā yāvatsnānāmbu dīyate /
KSS, 3, 4, 366.1 tato bhadrābravīcchīghraṃ prakᄆptasnānamaṇḍanam /
KSS, 4, 1, 50.1 evaṃ saṃcintayantī ca sā devī snānakāṅkṣiṇī /
KSS, 5, 1, 95.1 snānotthito 'rkābhimukhastasthāvūrdhvaṃ ciraṃ ca saḥ /
KSS, 5, 2, 13.1 tasmin snānādi kṛtvā ca tatpārśve punaruttare /
KSS, 5, 2, 116.1 snānādinopacāreṇa tatra cainam upācarat /
KSS, 6, 1, 19.1 snānādiyantraṇāhīnāḥ svakālāśanalolupāḥ /
Kālikāpurāṇa
KālPur, 52, 17.1 parakīyetare toye snānaṃ pūrvaṃ samācaret /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 98.1 snānaṃ pādodakaṃ viṣṇoḥ piban śirasi dhārayan /
KAM, 1, 102.2 ubhayoḥ snānatoyena brahmahatyāṃ vyapohati //
KAM, 1, 131.2 yatīnāṃ snānakālo 'yaṃ gaṅgāmbhaḥsadṛśaḥ smṛtaḥ //
Mātṛkābhedatantra
MBhT, 4, 13.3 maulau gaṅgā sthitā yasya gaṅgāsnānena tasya kim //
MBhT, 4, 15.2 tīrthasnānaphalaṃ sarvaṃ labhate nātra saṃśayaḥ //
MBhT, 7, 47.2 snānakarma tataḥ kṛtvā saṃdhyāṃ kuryāt puroditām //
MBhT, 10, 21.1 kiṃ tasya dhyānapūjāyāṃ tīrthasnānena tasya kim /
MBhT, 12, 35.2 sārdhatrikoṭitīrthasya snānasya phalabhāg bhavet //
MBhT, 14, 18.2 śṛṇu devi pravakṣyāmi tajjale snānamātrataḥ //
MBhT, 14, 19.1 muktibhāgī bhaven martyaḥ snānāvagāhanāt kila /
MBhT, 14, 19.2 pādādimastakāntaṃ vai snānakāle pramajjati //
Narmamālā
KṣNarm, 1, 110.1 akṣasūtraṃ maṣībhāṇḍaṃ darpaṇaḥ snānaśāṭikā /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 35.0 pariṣekaḥ snānam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 9.0 paścāt snānaṃ samācaret iti balīvardān snāpayedityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.4 snānaṃ sahadharmacāriṇīsaṃyogaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 81.0 tacca snānānantaraṃ kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 82.2 jāte putre pituḥ snānaṃ sacailaṃ tu vidhīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 437.0 atha gṛhasthāśramaṃ nirūpayituṃ tadadhikārahetu snānam ādau nirūpyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 461.0 snānaprakāraśca gṛhye prasiddhaḥ //
Rasahṛdayatantra
RHT, 19, 48.1 varjitacintākopaḥ kuryācca sukhāmbunā snānam /
Rasamañjarī
RMañj, 2, 60.1 abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā /
RMañj, 6, 66.1 vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā /
RMañj, 10, 55.1 tīrthasnānena dānena tapasā sukṛtena vā /
Rasaprakāśasudhākara
RPSudh, 6, 47.1 snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /
Rasaratnasamuccaya
RRS, 11, 127.1 laṅghanodvartanasnānatāmrasurāsavān /
RRS, 14, 40.1 snānaṃ śītalatoyena mūrdhni dhārāṃ vinikṣipet /
RRS, 22, 11.2 putriṇyai snānaśuddhāyai jaratkauśikacakṣuṣī //
Rasaratnākara
RRĀ, Ras.kh., 1, 11.2 abhyaṅgaṃ mastunā kuryāt snānaṃ caiva sukhāmbunā //
RRĀ, Ras.kh., 4, 42.1 snānamardanatīkṣṇoṣṇaṃ viṣṭambhe sati varjayet /
RRĀ, Ras.kh., 5, 16.2 śiraḥ saṃveṣṭya vastreṇa prātaḥ snānaṃ samācaret //
RRĀ, Ras.kh., 5, 44.2 kuryātsnānaṃ kāñjikaiśca nityaṃ saptadine kṛte //
RRĀ, Ras.kh., 5, 62.1 śiro rātrau divā snānaṃ yuktireṣā praśasyate /
RRĀ, Ras.kh., 5, 71.1 snāne kṛte śuṣkakaceṣu rātrau lepe kṛte pūrvadalaistu veṣṭyam /
RRĀ, Ras.kh., 5, 71.2 dadhnā tilaiḥ snānamataḥ prabhāte kuryāttryahaṃ lepanamitthameva //
RRĀ, Ras.kh., 8, 59.2 baddhvā vastre kṣipetkuṇḍe snānaṃ tatra samācaret //
RRĀ, Ras.kh., 8, 60.1 snānānte poṭalī grāhyā sarve matsyā bhavanti te /
RRĀ, Ras.kh., 8, 84.3 snānaṃ kṛtvā prayatnena lakṣamekaṃ japedanu /
RRĀ, V.kh., 12, 33.1 nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam /
Rasendracintāmaṇi
RCint, 8, 175.1 atyantavātaśītātapayānasnānavegarodhādīn /
Rasārṇava
RArṇ, 12, 275.2 snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam //
RArṇ, 18, 200.3 anyāni ca sugandhīni snāne pāne pradāpayet //
RArṇ, 18, 227.1 divyāni snānapānāni divyānyābharaṇāni saḥ /
Skandapurāṇa
SkPur, 22, 19.1 tvayi snānaṃ tu yaḥ kuryācchuciḥ prayatamānasaḥ /
Tantrasāra
TantraS, 12, 1.0 dīkṣādikaṃ vaktavyam iti uktam ato dīkṣāsvarūpanirūpaṇārthaṃ prāk kartavyaṃ snānam upadiśyate //
TantraS, 12, 2.0 snānaṃ ca śuddhatā ucyate śuddhatā ca parameśvarasvarūpasamāveśaḥ //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
Tantrāloka
TĀ, 3, 289.1 snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā /
TĀ, 4, 115.1 snānaśuddhyarcanāhomadhyānajapyādiyogataḥ /
TĀ, 4, 117.1 sitabhasmani dehasya majjanaṃ snānamucyate /
TĀ, 4, 117.2 itthaṃ ca vihitasnānas tarpitānantadevataḥ //
TĀ, 6, 107.1 grāsamokṣāntare snānadhyānahomajapādikam /
TĀ, 26, 75.2 mārjayitvā tataḥ snānaṃ puṣpeṇātha prapūjayet //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 34.1 tataḥ praṇamya vidhivat snānakarma samārabhet /
ToḍalT, Pañcamaḥ paṭalaḥ, 41.1 śivasnānodakaṃ devi mūrdhni saṃdhārayed yadi /
Ānandakanda
ĀK, 1, 2, 155.1 ratnodakairbhavetsnānaṃ sarvaṃ mūlena śāmbhavi /
ĀK, 1, 2, 207.1 snānapānādibhiḥ puṇyaṃ tatkoṭiguṇitaṃ bhavet /
ĀK, 1, 3, 120.2 snānāsnānaṃ hānivṛddhī śuddhāśuddhaṃ bhayābhayam //
ĀK, 1, 7, 130.2 lihet prātar viśuddhātmā snānadānādikarmabhiḥ //
ĀK, 1, 11, 37.2 divyāni snānapānāni svīkurvāṇo muhurmuhuḥ //
ĀK, 1, 12, 72.1 vastreṇa bandhayetkuṇḍe kṣiptvā snānaṃ samācaret /
ĀK, 1, 12, 72.2 snānānte tāni gṛhṇīyāttāvanmatsyā bhavanti hi //
ĀK, 1, 15, 63.1 samāharetkṛtasnāno maunī mantraṃ samuccaran /
ĀK, 1, 15, 481.2 snānadhyānārcanaparo madhurāsvādalolupaḥ //
ĀK, 1, 15, 493.2 vireko'mlarasaḥ śīrṣasnānaṃ śītāmbunā tataḥ //
ĀK, 1, 15, 549.1 snānaṃ kuryāddinānte sa śṛtaśītaṃ pibetpayaḥ /
ĀK, 1, 15, 559.1 abhyaṅgaṃ nācaretsnānaṃ somavalkakaṣāyajam /
ĀK, 1, 15, 567.1 ajaśṛṅgītvagudbhūtaiḥ snānaṃ koṣṇajalena ca /
ĀK, 1, 16, 66.2 snānādi pūrvavatkṛtvā pūrvavatkeśarañjanam //
ĀK, 1, 16, 90.1 kṣīrāśī kāñjike snānaṃ kuryātsaptadinaṃ tviti /
ĀK, 1, 16, 92.2 snānabhojanaśayyāṃ ca pūrvavatparikalpayet //
ĀK, 1, 16, 109.1 prātaḥ snānamidaṃ karma sarvasādhāraṇaṃ smṛtam /
ĀK, 1, 17, 44.2 snehayuktaṃ bhajetsnānaṃ śvetāmbaradharaḥ śuciḥ //
ĀK, 1, 17, 59.2 vidāhi śoṣaṇaṃ mūrdhni snānamapyuṣṇavāribhiḥ //
ĀK, 1, 17, 70.1 yadvājyadhātrīliptāṅgasnānaṃ kuryādrasāyanam /
ĀK, 1, 19, 41.2 amalāmbusarākīrṇāḥ snānapānahitapradāḥ //
ĀK, 1, 19, 76.2 pādābhyāṃ mardanenoṣmavārisnānena taṃ haret //
ĀK, 1, 19, 135.1 pratyagrasnānaśītāṅgyo muktābharaṇabhūṣitāḥ /
ĀK, 1, 19, 164.2 sukhoṣṇavāriṇā snānaṃ śuklakāṣāyamambaram //
ĀK, 1, 23, 478.1 snānam uṣṇāṃbhasā kuryād varṣādvarṣācchatāyuṣaḥ /
Āryāsaptaśatī
Āsapt, 2, 29.2 udite'rke'pi na māghasnānaṃ prasamāpyate yūnoḥ //
Āsapt, 2, 53.2 snānotsukataruṇīstanakalaśanibaddhaṃ payo viśati //
Āsapt, 2, 642.2 svaṃ virahapāṇḍimānaṃ bhasmasnānopamaṃ tanute //
Śukasaptati
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śusa, 15, 6.18 tata āḥ kimetadityabhidhāya sā punaḥ snānārthaṃ yayau /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śyainikaśāstra
Śyainikaśāstra, 5, 26.1 snānārthaṃ vāripūrṇāśca sthāpayet kuṇḍikāḥ puraḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 69.1 abhyañjayet sarpiṣā ca snānaṃ koṣṇodakena ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 38.0 ghṛtāniti ghṛtasādhitān athavā sarpiṣā ghṛtena snānaṃ kuryāt koṣṇodakena snānaṃ tu adhaḥkāyasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 38.0 ghṛtāniti ghṛtasādhitān athavā sarpiṣā ghṛtena snānaṃ kuryāt koṣṇodakena snānaṃ tu adhaḥkāyasyeti //
Dhanurveda
DhanV, 1, 185.1 prathamaṃ kriyate snānaṃ śvetavastrāvṛto bhavet //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 12.3 tīrthānāṃ darśane puṇyaṃ snāne dāne ca yat phalam //
GokPurS, 1, 37.1 snānaṃ kurvanti ye tatra gokarṇe tīrthasattame /
GokPurS, 2, 73.2 kṣauraṃ kṛtvā vidhānena snānaṃ daśavidhaṃ caret //
GokPurS, 2, 74.2 malāpakarṣaṇaṃ caiva snānaṃ daśavidhaṃ smṛtam //
GokPurS, 2, 76.2 tasmāt samudro hy adhikaḥ snānamātrāddhi muktidaḥ //
GokPurS, 2, 77.2 tadā jalanidhau snānam anantaphaladaṃ smṛtam //
GokPurS, 2, 78.2 udanvadambhasi snānaṃ sārvakālaṃ vidhīyate //
GokPurS, 2, 79.2 gokarṇe sarvakālaṃ ca sindhusnānaṃ samācaret //
GokPurS, 2, 81.2 punaḥ snānaṃ ca kṛtvaiva brāhmaṇebhyo yathāvidhi //
GokPurS, 3, 32.2 koṭitīrthe snānamātrān mucyate sarvapātakaiḥ //
GokPurS, 3, 49.1 tatra svabhartrā snānārtham āgatāṃ dvijavallabhām /
GokPurS, 3, 50.2 snānadānādikaṃ karma cakre vipras tayā saha //
GokPurS, 3, 56.2 maddarśanam amoghaṃ ca viprasnānādidarśanāt //
GokPurS, 3, 62.1 snānena tatra pāpāni naśyanty eva na saṃśayaḥ /
GokPurS, 4, 31.1 piṇḍaṃ tilodakaṃ caiva snānaṃ tatra karoti yaḥ /
GokPurS, 5, 70.1 snānaṃ kṛtvā pitṛsthālyāṃ vaiśyena sahito dvijaḥ /
GokPurS, 6, 28.2 mārkaṇḍeyahrade puṇye snānaṃ kṛtvā yathāvidhi //
GokPurS, 7, 19.1 snānaṃ vidhāya tal liṅgaṃ nāgasūktena cārcayet /
GokPurS, 7, 86.1 saptajanmakṛtaṃ pāpaṃ tatra snānād vinaśyati //
GokPurS, 8, 51.1 rāmatīrthe snānamātrād brahmahatyā vinaśyati /
GokPurS, 8, 85.1 tattīrthasnānamātreṇa sarvān kāmān avāpnuyāt /
GokPurS, 9, 30.2 tattīrthasnānamātreṇa rājasūyaphalaṃ labhet //
GokPurS, 9, 53.1 anujñātas tv īśvareṇa snānaṃ tatra yathāvidhi /
GokPurS, 10, 19.1 kūṭasākṣyabhavaṃ pāpaṃ tatra snānād vinaśyati /
GokPurS, 11, 71.2 snānaṃ kṛtvā tu gaṅgāyāṃ snātvārcaya mahābalam //
GokPurS, 11, 73.1 śālmalyāṃ snānam ādhāya gaṅgāmūrtim apūjayat /
GokPurS, 12, 34.2 tasmin kāle naro yas tu tatra snānaṃ karoti ca //
GokPurS, 12, 78.1 vyājenāpi ca kāverīsnānād ūrjavratādikāt /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 28.1 navanītaṃ tathā kṣīramabhyaṅgasnānamācaret /
Haribhaktivilāsa
HBhVil, 1, 8.1 snānaṃ tāntrikasandhyādi devasadmādisaṃskriyā //
HBhVil, 1, 9.1 tulasyādyāhṛtir gehasnānam uṣṇodakādikam /
HBhVil, 1, 19.2 dhātrīsnānaniṣedhasya kālo vṛtter upārjanam //
HBhVil, 1, 89.3 snānodakaṃ tathā chāyāṃ laṅghayen na kadācana //
HBhVil, 2, 33.2 na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā /
HBhVil, 2, 91.1 tatra lakṣmīmṛtyusnānāṃ viṣṇuṃ cāvāhya pūjayet /
HBhVil, 2, 116.1 yāgālayād uttarasyām āśāyāṃ snānamaṇḍape /
HBhVil, 2, 169.2 śaktau snānakriyāhānir devatārcanalopanam //
HBhVil, 2, 175.2 tatra viṣṇor divāsnānaṃ śrāddhaṃ haryaniveditaiḥ //
HBhVil, 3, 42.3 vāruṇaṃ mānasaṃ ceti snānaṃ saptavidhaṃ smṛtam //
HBhVil, 3, 43.2 bhasmanā snānam āgneyaṃ snānaṃ gorajasānilam //
HBhVil, 3, 43.2 bhasmanā snānam āgneyaṃ snānaṃ gorajasānilam //
HBhVil, 3, 44.1 ātape sati yā vṛṣṭir divyaṃ snānaṃ tad ucyate /
HBhVil, 3, 44.2 bahir nadyādiṣu snānaṃ vāruṇaṃ procyate budhaiḥ /
HBhVil, 3, 46.1 snānānāṃ mānasaṃ snānaṃ manvādyaiḥ paramaṃ smṛtam /
HBhVil, 3, 46.1 snānānāṃ mānasaṃ snānaṃ manvādyaiḥ paramaṃ smṛtam /
HBhVil, 3, 118.2 dhyāyen nārāyaṇaṃ devaṃ snānādiṣu ca karmasu /
HBhVil, 3, 152.1 tato 'ruṇodayasyānte snānārthaṃ niḥsared bahiḥ /
HBhVil, 3, 155.1 gatvā tīrthādikaṃ tatra nikṣipya snānasādhanam /
HBhVil, 3, 155.3 ācamya khāni saṃmārjya snānaṃ kuryāt yathocitam //
HBhVil, 3, 235.1 kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi /
HBhVil, 3, 237.2 prātar madhyāhnayoḥ snānaṃ vānaprasthagṛhasthayoḥ /
HBhVil, 3, 237.3 yates trisavanaṃ snānaṃ sakṛt tu brahmacāriṇaḥ //
HBhVil, 3, 239.2 aśiraskaṃ bhavet snānam aśaktau karmiṇāṃ sadā /
HBhVil, 3, 241.3 home jape viśeṣeṇa tasmāt snānaṃ samācaret //
HBhVil, 3, 243.2 snānaṃ vinā tu yo bhuṅkte malāśī sa sadā naraḥ /
HBhVil, 3, 244.1 snānahīno naraḥ pāpaḥ snānahīno naro 'śuciḥ /
HBhVil, 3, 244.1 snānahīno naraḥ pāpaḥ snānahīno naro 'śuciḥ /
HBhVil, 3, 245.2 guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ /
HBhVil, 3, 246.3 nityasnānena pūyante api pāpakṛto narāḥ //
HBhVil, 3, 248.1 ye punaḥ srotasi snānam ācarantīha parvaṇi /
HBhVil, 3, 250.2 snāne manaḥprasādaḥ syād devā abhimukhāḥ sadā /
HBhVil, 3, 255.1 prātaḥ prātas tu yat snānaṃ saṃjāte cāruṇodaye /
HBhVil, 3, 258.1 snānamātraṃ tathā prātaḥsnānaṃ cātra niyojitam /
HBhVil, 3, 263.1 imaṃ mantraṃ samuccārya tīrthasnānaṃ samācaret /
HBhVil, 3, 264.1 natvātha tīrthaṃ snānārtham anujñāṃ prārthayed imām /
HBhVil, 3, 268.2 kṛṣṇaṃ dhyāyan jale bhūyo nimajjya snānam ācaret //
HBhVil, 3, 269.2 tatra dvādaśadhā toye nimajjya snānam ācaret //
HBhVil, 3, 271.3 smaran nārāyaṇaṃ devaṃ snānaṃ kuryād vidhānataḥ //
HBhVil, 3, 275.3 snānaṃ kṛtvā mṛdā tadvad āmantrya tu vidhānataḥ //
HBhVil, 3, 280.3 tasya bhāgīrathīsnānam ahany ahani jāyate //
HBhVil, 3, 294.2 gṛhe'pi vasatas tasya gaṅgāsnānaṃ dine dine /
HBhVil, 3, 296.2 ubhayoḥ snānatoyena brahmahatyā nivartate //
HBhVil, 3, 304.1 ācāmyāṅgāni saṃmārjya snānavastrāṇyavāsasā /
HBhVil, 3, 349.1 tathā ca pādme snāne mṛdgrahaṇānantaram /
HBhVil, 3, 350.3 anyathā kurute yas tu snānaṃ tasyāphalaṃ bhavet //
HBhVil, 3, 351.3 vṛthā snānaṃ bhavet tasya niṣpīḍayati cāmbuni //
HBhVil, 3, 354.2 puṇyena gāṅgena jalena kāle deśe'pi yaḥ snānaparo 'pi bhūpa /
HBhVil, 4, 98.2 snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ /
HBhVil, 4, 99.1 tac ca madhyāhnasnānaviṣayaṃ yata uktaṃ pādme vaiśākhamāhātmye /
HBhVil, 4, 100.1 svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā /
HBhVil, 4, 113.2 idaṃ snānāntaraṃ māntrāt sahasram adhikaṃ smṛtam //
HBhVil, 4, 114.2 snānakāle tu tannāma saṃsmarec ca mahāprabhum //
HBhVil, 4, 115.3 tasmān nārāyaṇaṃ devaṃ snānakāle smared budhaḥ //
HBhVil, 4, 117.3 tena santaḥ praśaṃsanti snānam uṣṇena vāriṇā //
HBhVil, 4, 119.3 śarīraśuddhir vijñeyā na tu snānaphalaṃ bhavet //
HBhVil, 4, 120.2 kuryān naimittikaṃ snānaṃ śītādbhiḥ kāmyam eva ca /
HBhVil, 4, 123.3 śrīkāmaḥ sarvadā snānaṃ kurvītāmalakair naraḥ //
HBhVil, 4, 125.3 saṅkrāntau ravivāre ca snānamālakais tyajet //
HBhVil, 4, 127.2 sarvakālaṃ tilaiḥ snānaṃ punar vyāso 'bravīn muniḥ //
HBhVil, 4, 134.2 snāne vā yadi vāsnāne pakkatailaṃ na duṣyati //
HBhVil, 4, 139.1 tulasīdalajasnāne ekādaśyāṃ viśeṣataḥ /
HBhVil, 4, 140.2 daśāśvamedhāvabhṛtaṃ labhate snānajaṃ phalam //
HBhVil, 4, 143.3 śaṅkhe kṛtvā tu nikṣiptaṃ snānārthaṃ tāmrabhājane /
HBhVil, 4, 144.1 snānaśāṭītareṇaiva vāsasāmbhāṃsi gātrataḥ /
HBhVil, 4, 188.2 taṃ spṛṣṭvāpy athavā dṛṣṭvā sacelaṃ snānam ācaret //
HBhVil, 4, 223.1 viṣṇoḥ snānodakaṃ yatra pravāhayati nityaśaḥ /
Kokilasaṃdeśa
KokSam, 1, 25.2 ruddhābhogā dvijavaravidhisnānapūtaistaṭākair draṣṭavyāste tadanu saritaṃ dakṣiṇenāgrahārāḥ //
KokSam, 2, 60.2 niścityaivaṃ nirupamaguṇe sāhasebhyo nivṛttā tvaṃ ca snānādiṣu savayasāṃ prārthanāṃ mā niṣedhīḥ //
KokSam, 2, 62.2 snānānte te mukhamupasakhi prekṣamāṇe mayi drāgvakṣodaghne payasi punarapyāvayormajjanaṃ tat //
Mugdhāvabodhinī
MuA zu RHT, 19, 48.2, 2.0 varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 39.1 saṃdhyāsnānaṃ japo homo devatātithipūjanam /
ParDhSmṛti, 2, 4.2 vāhayed divasasyārdhaṃ paścāt snānaṃ samācaret //
ParDhSmṛti, 5, 2.1 gavāṃ śṛṅgodakaiḥ snānaṃ mahānadyos tu saṃgame /
ParDhSmṛti, 6, 24.2 caṇḍālasparśane caiva sacailaṃ snānam ācaret //
ParDhSmṛti, 6, 63.2 upavāso vrataṃ caiva snānaṃ tīrthaṃ japas tapaḥ //
ParDhSmṛti, 7, 11.1 brāhmaṇānumataś caiva snānaṃ kṛtvā viśudhyati /
ParDhSmṛti, 7, 19.2 āture snānotpanne daśakṛtvo hy anāturaḥ //
ParDhSmṛti, 7, 21.2 anucchiṣṭena śūdreṇa sparśe snānaṃ vidhīyate //
ParDhSmṛti, 9, 57.2 trisaṃdhyaṃ snānam ity uktaṃ surāṇām arcanaṃ tathā //
ParDhSmṛti, 10, 40.1 upavāsair vrataiḥ puṇyaiḥ snānasaṃdhyārcanādibhiḥ /
ParDhSmṛti, 12, 1.2 maithune pretadhūme ca snānam eva vidhīyate //
ParDhSmṛti, 12, 9.1 snānāni pañca puṇyāni kīrtitāni manīṣibhiḥ /
ParDhSmṛti, 12, 10.1 āgneyaṃ bhasmanā snānam avagāhya tu vāruṇam /
ParDhSmṛti, 12, 11.1 yat tu sātapavarṣeṇa tat snānaṃ divyam ucyate /
ParDhSmṛti, 12, 22.1 bhāskarasya karaiḥ pūtaṃ divā snānaṃ praśasyate /
ParDhSmṛti, 12, 22.2 apraśastaṃ niśi snānaṃ rāhor anyatra darśanāt //
ParDhSmṛti, 12, 23.1 snānaṃ dānaṃ japo homaḥ kartavyo rāhudarśane /
ParDhSmṛti, 12, 27.2 pradoṣapaścimau yāmau dinavat snānam ācaret //
ParDhSmṛti, 12, 29.1 asthisaṃcayanāt pūrvaṃ ruditvā snānam ācaret /
ParDhSmṛti, 12, 30.2 somagrahe tathaivoktaṃ snānadānādikarmasu //
ParDhSmṛti, 12, 31.1 kuśaiḥ pūtaṃ tu yat snānaṃ kuśenopaspṛśed dvijaḥ /
ParDhSmṛti, 12, 53.1 aṣṭādaśadinād arvāk snānam eva rajasvalā /
ParDhSmṛti, 12, 55.1 tataḥ saṃnidhimātreṇa sacailaṃ snānam ācaret /
ParDhSmṛti, 12, 63.2 puṇyatīrthe 'nārdraśiraḥ snānaṃ dvādaśasaṃkhyayā //
Rasasaṃketakalikā
RSK, 5, 40.2 snāne vastre ratāgāre dhūpo'yaṃ rājavallabhaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.4 oṃ majjanmātaṅgagaṇḍacyutamadamadirāmodamattālimālaṃ snānaiḥ siddhāṅganānāṃ kucayugavigalat kuṅkumāsaṅgapiṅgam /
SkPur (Rkh), Revākhaṇḍa, 9, 51.2 samaṃ puṇyaphalaṃ proktaṃ snānadarśanacintanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 53.1 mucyante darśanāttena pātakaiḥ snānamaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 1.3 tasmātsadā sevyatamā munīndrair dhyānārcanasnānaparāyaṇaiśca //
SkPur (Rkh), Revākhaṇḍa, 11, 64.2 snānadānaparo yastu nityaṃ dharmamanuvrataḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 8.1 yāvatpaśyāmi madhyāhne snānakāla upasthite /
SkPur (Rkh), Revākhaṇḍa, 21, 29.2 snānaistuṣṭirbhavetteṣāṃ gandhamālyānulepanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 47.2 snānaṃ dānaṃ japo homaḥ śubhaṃ vā yadi vāśubham //
SkPur (Rkh), Revākhaṇḍa, 21, 72.2 devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 23, 14.1 pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 26, 98.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ snānaṃ śayyāsanāni ca //
SkPur (Rkh), Revākhaṇḍa, 28, 140.2 saṃsevanasnānadānaiḥ pāpasaṅghaharāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 29, 2.2 snāne jāpye 'thavā dāna upavāse tathā mune //
SkPur (Rkh), Revākhaṇḍa, 29, 27.1 kāverīsaṅgame rājansnānadānārcanaṃ naraiḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 39.2 tatphalaṃ labhate martyaḥ kāverīsnānamācaran //
SkPur (Rkh), Revākhaṇḍa, 32, 22.2 tatra snānena caikena sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 33, 42.2 ye tatra pakṣasandhau tu snānadānaistu bhāvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 18.1 tatra tīrthe naro bhaktyā gatvā snānaṃ samācaret /
SkPur (Rkh), Revākhaṇḍa, 35, 26.2 tasmiṃstīrthe tu rājendra yastu snānaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 36, 19.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 37, 16.1 snānaṃ samācaredbhaktyā sa labhenmauktikaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 37, 19.2 evaṃ snānaṃ japo homaḥ svādhyāyo devatārcanam //
SkPur (Rkh), Revākhaṇḍa, 38, 66.2 tapaścacāra bhagavāñjapasnānarataḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 38, 77.2 bhaktyā śṛṇoti ca naraḥ so 'pi snānaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 39, 1.3 snānamātrānnaro bhaktyā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 12.1 śākamūlaphalāhāraḥ snānahomaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 18.2 snānamātrānarastatra mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 24.2 tīrthasya tu phalaṃ tasya snānadāneṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 42, 12.1 niṣiddhaṃ tu niśi snānamiti suṣvāpa sa dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 29.2 mānasaṃ vācikaṃ pāpaṃ snānānnaśyati karmajam //
SkPur (Rkh), Revākhaṇḍa, 43, 31.1 etanmantraṃ japettāta snānasya labhate phalam /
SkPur (Rkh), Revākhaṇḍa, 44, 29.1 visphuliṅgā liṅgamadhye spandante snānayogataḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 17.2 śūlabhede ca deveśaḥ snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 49, 26.1 pāpācārāśca ye martyāḥ snānaṃ teṣāṃ na jāyate /
SkPur (Rkh), Revākhaṇḍa, 49, 27.1 dhanyāḥ puṇyāśca ye martyās teṣāṃ snānaṃ prajāyate /
SkPur (Rkh), Revākhaṇḍa, 49, 38.1 puruṣāṇāṃ trayīṃ dhyātvā snānaṃ kuryād yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 49, 41.1 yastatra kurute snānaṃ vidhiyukto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 45.1 śūlabhedaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 8.2 so 'spṛśyaḥ karmacāṇḍālaḥ spṛṣṭvā snānaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 50, 16.2 śūlabhedaṃ tato gatvā snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 51, 2.3 idaṃ tīrthaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 51.1 candrasūryagrahe bhaktyā snānaṃ kurvanti ye narāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 20.1 kamalāni gṛhītvā tu tataḥ snānaṃ samācarat /
SkPur (Rkh), Revākhaṇḍa, 53, 49.2 snānaṃ kṛtvā sa śokārto vilalāpa muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 43.2 sacailaṃ kurute snānaṃ muktvāsthīni pade pade //
SkPur (Rkh), Revākhaṇḍa, 54, 65.2 asthīni bhūmau nikṣipya snānaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 55, 31.2 tatsarvaṃ nāśayet pāpaṃ snānamātreṇa bhūpate //
SkPur (Rkh), Revākhaṇḍa, 56, 8.1 vasanti ye taṭe tasyāḥ snānaṃ kurvanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 14.1 devaśilāyā māhātmyaṃ snānadānādijaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 56, 38.2 pūrvoktena vidhānena snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 69.2 gaccha pṛcchasva kimapi kimadya snānakāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 72.2 kimayaṃ snāti loko 'yaṃ kiṃ vā snānasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 81.1 bhāryāyā niścayaṃ jñātvā snānaṃ kartuṃ jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 56, 81.2 ardhottarīyavastreṇa snānaṃ kṛtvā tu bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 109.2 tataḥ prabhātasamaye dṛṣṭvā snānotsukaṃ janam //
SkPur (Rkh), Revākhaṇḍa, 56, 111.1 cakratīrthaṃ gatāścakruḥ snānaṃ kecidvidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 125.2 pūrvajanmārjitaṃ pāpaṃ snānadānavratādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 45.3 snānadevārcanāsaktāḥ pañca eva mahābalāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 70.1 snāne dāne tathā japye home caiva viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 67.2 snānaṃ ye tatra kurvanti dānaṃ caiva tu bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 100.1 līnaṃ ca pātakaṃ yasmāt snānamātreṇa naśyati /
SkPur (Rkh), Revākhaṇḍa, 70, 3.2 snānaṃ yaḥ kārayenmartyaḥ śrāddhaṃ preteṣu bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 8.3 snānenaikena rājendra pāpasaṅghaṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 83, 76.1 kṣiptvāsthīni punaḥ snānaṃ kartavyaṃ tvaghanāśanam /
SkPur (Rkh), Revākhaṇḍa, 84, 11.3 sarvapāpaharā nadyastāsu snānaṃ samācara //
SkPur (Rkh), Revākhaṇḍa, 84, 23.1 jyotiṣmatīpurīsaṃsthaḥ śrīrevāsnānamācaran /
SkPur (Rkh), Revākhaṇḍa, 84, 30.2 tathātra revāsnānena liṅgānāṃ darśanairnṝṇām //
SkPur (Rkh), Revākhaṇḍa, 84, 40.2 snānena kiṃ punaḥ skanda brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 85, 38.1 tāvattīrthavaraṃ vipraḥ snānārthaṃ saṅgamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 57.2 snānaṃ kṛtvā śubhe toye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 86, 9.3 atra tīrthe kṛtasnānaḥ svarūpaṃ pratipatsyase //
SkPur (Rkh), Revākhaṇḍa, 92, 3.3 snānārthaṃ narmadāṃ puṇyāmāgataste pitā purā //
SkPur (Rkh), Revākhaṇḍa, 92, 6.3 snānenaikena revāyāḥ prāpyate vaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 92, 13.2 snānamātreṇa tasyaivaṃ yānti pāpānyanekadhā //
SkPur (Rkh), Revākhaṇḍa, 93, 3.2 jāhnavī paśurūpeṇa tatra snānārthamāgatā //
SkPur (Rkh), Revākhaṇḍa, 93, 7.2 oṃ namaḥ śrīśivāyeti snānaṃ devasya kārayet //
SkPur (Rkh), Revākhaṇḍa, 97, 131.2 snānatarpaṇanityāni kṛtāni dvijasattamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 143.3 snānadānavidhānaṃ ca yasminkāle mahāphalam //
SkPur (Rkh), Revākhaṇḍa, 97, 153.1 paurṇamāsyāṃ nṛpaśreṣṭha snānaṃ kurvīta bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 22.1 atha yaḥ parayā bhaktyā snānaṃ devasya kārayet /
SkPur (Rkh), Revākhaṇḍa, 98, 23.1 daurbhāgyaṃ nāśamāyāti snānamātreṇa pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 99, 13.3 yāmye tasyāstaṭe puṇye snānaṃ kuru yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 99, 18.1 aputrā ye narāḥ pārtha snānaṃ kurvanti saṅgame /
SkPur (Rkh), Revākhaṇḍa, 102, 1.3 snānamātrānnaro rājanyamalokaṃ na paśyati //
SkPur (Rkh), Revākhaṇḍa, 103, 32.2 snānamātreṇa vai yasyā aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 103, 40.1 yajate vaiṣṇavāṃl lokān snānajāpyahutena ca /
SkPur (Rkh), Revākhaṇḍa, 103, 119.1 tataḥ snānādikaṃ kṛtvā bhojanācchayanaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 118, 8.1 pāpakarmamukhaṃ dṛṣṭvā snānadānairviśudhyati /
SkPur (Rkh), Revākhaṇḍa, 121, 18.2 snānaṃ samācared bhaktyā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 19.1 tatra snānaṃ ca dānaṃ ca candrahāse śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 121, 21.2 snānamātreṇa rājendra tatra tīrthe praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 125, 14.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 133, 41.2 yaḥ karoti tilaiḥ snānaṃ tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 140, 11.1 pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 141, 11.1 snānaṃ samācaren nityaṃ sarvapātakaśāntaye //
SkPur (Rkh), Revākhaṇḍa, 142, 1.3 yatraiva snānamātreṇa rūpavānsubhago bhavet //
SkPur (Rkh), Revākhaṇḍa, 142, 2.2 snānaṃ samācaret tatra na ceha jāyate punaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 84.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 142, 96.2 tatphalaṃ labhate tatra snānamātrān na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 14.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 146, 2.3 snānadānena yatpuṇyaṃ tathā piṇḍodakena ca //
SkPur (Rkh), Revākhaṇḍa, 146, 10.2 snānaṃ dānaṃ ca ye kuryuḥ pitṝṇāṃ tilatarpaṇam //
SkPur (Rkh), Revākhaṇḍa, 146, 12.2 snānamātreṇa rājendra brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 146, 42.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 146, 70.1 snāne kṛte tu ye kecij jāyante vastravipluṣaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 99.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 146, 101.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 149, 3.1 tatra tīrthe tu yaḥ snānaṃ kṛtvā devaṃ namasyati /
SkPur (Rkh), Revākhaṇḍa, 150, 43.1 kṛtvā snānaṃ vidhānena pūjayitvā ca taṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 156, 13.2 tathā tatra vapuḥsnānaṃ puruṣasya bhavecchuci //
SkPur (Rkh), Revākhaṇḍa, 156, 44.1 mokṣārthī labhate mokṣaṃ snānadānaphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 162, 1.3 yatra snānena caikena mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 7.2 tat praṇaśyati sāṃvaure snānamātrānna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 165, 5.2 tataḥ prabhāte vimale snānaṃ kuryādyathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 167, 18.2 snānādīni tathā rājanprayataḥ śucimānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 40.1 triguṇaṃ copavāsena snānena ca caturguṇam /
SkPur (Rkh), Revākhaṇḍa, 169, 10.2 snānahomarato nityaṃ dvādaśābdāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 171, 18.3 na snānaṃ na japo homo nātithyaṃ na surārcanam //
SkPur (Rkh), Revākhaṇḍa, 171, 21.1 ye snānaśīlā dvijadevabhaktā jitendriyā jīvadayānuśīlāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 28.2 pūrve vayasi bho viprā malasnānakṛtakṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 60.2 snānaṃ dānaṃ japo nāsti sandhyālopavyatikramaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 49.2 prabhāte vimale sūrye snānādikavidhiṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 172, 62.2 tasmin yaḥ kurute snānaṃ mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 70.2 pitṝndevān samabhyarcya snānadānādipūjanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 72.1 snānaiśca vividhairdevaṃ puṣpāgaruvilepanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 72.2 prabhāte paurṇamāsyāṃ tu snānādividhitarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 75.1 snānādyair vidhivat tatra taddine śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 172, 80.1 snāne dāne tathā śrāddhe jāgare gītavādite /
SkPur (Rkh), Revākhaṇḍa, 174, 1.3 yatra snānena caikena mucyante pātakair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 11.1 vratopavāsairvividhaiḥ snānadānajapādikaiḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 15.2 snānaṃ karoti puruṣo bhaktyopoṣya varāṅganā //
SkPur (Rkh), Revākhaṇḍa, 176, 3.1 tatra snānaṃ ca dānaṃ ca devakhāte kṛtaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 176, 7.1 prabhāsādyeṣu tīrtheṣu snānaṃ cakruḥ surāstadā /
SkPur (Rkh), Revākhaṇḍa, 176, 23.1 snānaṃ kṛtvā ravidine saṃsnāya narmadājale /
SkPur (Rkh), Revākhaṇḍa, 176, 27.1 dinaiste saptabhiryānti nāśaṃ snānair raverdine /
SkPur (Rkh), Revākhaṇḍa, 176, 30.3 snānaṃ samācarennityaṃ naraḥ pāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 176, 31.2 yatphalaṃ snānadāneṣu devakhāte tato 'dhikam //
SkPur (Rkh), Revākhaṇḍa, 177, 6.1 sarveṣāmeva snānānāṃ bhasmasnānaṃ paraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 177, 6.1 sarveṣāmeva snānānāṃ bhasmasnānaṃ paraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 177, 7.2 snānaṃ karoti cāgneyaṃ pāpaṃ tasya praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 177, 8.1 divyasnānādvaraṃ snānaṃ vāyavyaṃ bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 177, 8.1 divyasnānādvaraṃ snānaṃ vāyavyaṃ bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 177, 9.2 tasmātsarvaprayatnena hyāgneyaṃ snānam ācaret //
SkPur (Rkh), Revākhaṇḍa, 177, 11.2 āgneyaṃ bhasmanā snānamavagāhya ca vāruṇam /
SkPur (Rkh), Revākhaṇḍa, 177, 12.1 sūrye dṛṣṭe tu yatsnānaṃ gaṅgātoyena tatsamam /
SkPur (Rkh), Revākhaṇḍa, 177, 12.2 tatsnānaṃ pañcamaṃ proktaṃ divyaṃ pāṇḍavasattama //
SkPur (Rkh), Revākhaṇḍa, 177, 18.1 tatra tīrthe tu yo gatvā snānaṃ kuryānnareśvara /
SkPur (Rkh), Revākhaṇḍa, 178, 26.2 snānamācarate toye miśre gāṅgeyanārmade //
SkPur (Rkh), Revākhaṇḍa, 180, 27.1 snānaṃ mahālambhanādi kṛtaṃ tena dvijanmanā /
SkPur (Rkh), Revākhaṇḍa, 180, 43.3 snānaṃ kurvanti bahavo lokā hyatra maheśvara //
SkPur (Rkh), Revākhaṇḍa, 180, 72.2 prāpyate snānadānena ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 185, 1.3 snānamātreṇa tatraiva brahmahatyā praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 187, 7.2 tasminkuṇḍe tu yaḥ snānaṃ kṛtvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 190, 20.1 candraprabhāse yo gatvā snānaṃ vidhivad ācaret /
SkPur (Rkh), Revākhaṇḍa, 190, 24.1 saptabhiḥ somavārair yaḥ snānaṃ tatra samācaret /
SkPur (Rkh), Revākhaṇḍa, 190, 25.3 snānaṃ samācared bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 26.1 tatra snānaṃ ca dānaṃ ca candrahāsye śubhaśubham /
SkPur (Rkh), Revākhaṇḍa, 190, 28.2 snānamātrāt tu rājendra tatra tīrthe praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 194, 71.2 ūcuścāvabhṛthasnānaṃ kutra kurmo janārdana //
SkPur (Rkh), Revākhaṇḍa, 194, 76.3 daśāśvamedhāvabhṛthaiḥ snānamatrātiricyate //
SkPur (Rkh), Revākhaṇḍa, 194, 77.1 yuṣmābhiḥ śrīpatiḥ pūjyaḥ snānaṃ cāvabhṛthaṃ kutaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 79.2 evamuktvā tu te sarve snānaṃ kṛtvā yathāgatam /
SkPur (Rkh), Revākhaṇḍa, 195, 1.3 phalaṃ kiṃ snānadānādikāriṇāṃ jāyate mune //
SkPur (Rkh), Revākhaṇḍa, 195, 6.1 devairuktāni tīrthāni yo 'tra snānaṃ samācaret /
SkPur (Rkh), Revākhaṇḍa, 198, 3.2 darśanāttasya tīrthasya snānadānādviśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 201, 2.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 203, 4.2 tatra tīrthe tadā gatvā snānaṃ kṛtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 203, 6.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 209, 112.2 yo gṛhe kārttikīṃ kuryāt snānadānādivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 124.1 snānaṃ prakurvato me 'dya pāpaṃ haratu cārjitam /
SkPur (Rkh), Revākhaṇḍa, 209, 176.1 upapāpāni naśyanti snānamātreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 219, 1.3 yatra snānaṃ ca dānaṃ ca sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 220, 24.1 saṅgame tatra yo gatvā snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 25.2 āmantrya snānavidhinā snānaṃ tatra tu kārayet //
SkPur (Rkh), Revākhaṇḍa, 220, 25.2 āmantrya snānavidhinā snānaṃ tatra tu kārayet //
SkPur (Rkh), Revākhaṇḍa, 220, 27.3 iti snānamantraḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 28.2 sakṛtsnānādvyapoheta pāpaughaṃ lavaṇāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 220, 36.2 anumānya ca tānpañca paścāt snānaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 220, 47.2 narmadāsarvatīrthebhyaḥ snāne dāne ca yatphalam //
SkPur (Rkh), Revākhaṇḍa, 224, 1.3 yatra snānaṃ ca dānaṃ ca japahomārcanādikam /
SkPur (Rkh), Revākhaṇḍa, 226, 1.3 yatra snānena dānena japahomārcanādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 32.2 snānaṃ surārcanaṃ caiva śrāddhe vai piṇḍapātanam //
SkPur (Rkh), Revākhaṇḍa, 227, 62.2 tīrthe mukhyaphalaṃ snānād dvitīyaṃ cāpyupoṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 228, 12.1 anusaṅgena tīrthasya snāne snānaphalaṃ viduḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 12.1 anusaṅgena tīrthasya snāne snānaphalaṃ viduḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 24.1 narmadāsarvatīrtheṣu snāne dāne ca yatphalam /
SkPur (Rkh), Revākhaṇḍa, 232, 51.1 narmadāsarvatīrtheṣu snānadānena yatphalam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 6.2 abhimantrya ca mantreṇa mṛttikāsnānadakṣiṇam //
UḍḍT, 8, 2.1 ekavṛkṣataṭe nārī snānaṃ kṛtvābhimantrayet /
UḍḍT, 8, 11.1 atha prathamopāya ucyate nāgakesara 10 māṣakaṃ gavyaghṛtena sahartusnānadivase pibet /
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 13, 2.2 atha snānaphalaṃ vakṣye yathoktaṃ tripurāriṇā //
UḍḍT, 13, 5.0 iti strīpuruṣayoḥ snānaphalam //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Yogaratnākara
YRā, Dh., 288.1 laṅghanodvartanaṃ snānaṃ tāmrabhāṇḍaṃ surāsavam /