Occurrences

Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 42.0 keśaśmaśrūṇi vāpana ā snānāt //
Avadānaśataka
AvŚat, 13, 8.3 apy eva nāma bhagavataḥ snānād asmin me vijite devo varṣed iti /
AvŚat, 13, 8.10 sahasnānād eva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣam utsṛṣṭaṃ yena sarvasasyāni niṣpannāni /
Carakasaṃhitā
Ca, Śār., 8, 5.3 tataḥ śuklavāsasau sragviṇau subhanasāvanyonyamabhikāmau saṃvaseyātāṃ snānāt prabhṛti yugmeṣvahaḥsu putrakāmau ayugmeṣu duhitṛkāmau //
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Mahābhārata
MBh, 13, 57, 13.2 striyastriṣavaṇasnānād vāyuṃ pītvā kratuṃ labhet //
MBh, 13, 111, 17.1 prārthanāccaiva tīrthasya snānācca pitṛtarpaṇāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 6, 78.1 śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu vā /
Kūrmapurāṇa
KūPur, 2, 23, 6.2 saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ //
KūPur, 2, 30, 22.2 śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ //
Liṅgapurāṇa
LiPur, 1, 85, 197.1 japtvāyutaṃ ca tatsnānādrogāṇāṃ bheṣajaṃ bhavet /
LiPur, 1, 92, 47.1 snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ /
Matsyapurāṇa
MPur, 107, 8.2 prayāge māghamāse tu tryahasnānāttu tatphalam //
MPur, 119, 19.1 sukhoṣṇaṃ caiva tattoyaṃ snānācchītavināśanam /
Meghadūta
Megh, Uttarameghaḥ, 31.1 niḥśvāsenādharakisalayakleśinā vikṣipantīṃ śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam /
Viṣṇupurāṇa
ViPur, 2, 8, 119.1 snānādvidhūtapāpācca yajjale yatayastathā /
ViPur, 3, 18, 70.1 pāṣaṇḍinaṃ samābhāṣya tīrthasnānādanantaram /
Viṣṇusmṛti
ViSmṛ, 22, 72.1 rajasvalā caturthe 'hni snānācchudhyati //
Yājñavalkyasmṛti
YāSmṛ, 3, 244.2 tathāśvamedhāvabhṛthasnānād vā śuddhim āpnuyāt //
Garuḍapurāṇa
GarPur, 1, 83, 24.2 puṇyaṃ brahmasadastīrthaṃ snānātsyādbrahmalokadam //
GarPur, 1, 107, 20.1 daśāhācchudhyate mātā snānātsūte pitā śuciḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 86.1 saptajanmakṛtaṃ pāpaṃ tatra snānād vinaśyati //
GokPurS, 10, 19.1 kūṭasākṣyabhavaṃ pāpaṃ tatra snānād vinaśyati /
GokPurS, 12, 78.1 vyājenāpi ca kāverīsnānād ūrjavratādikāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 29.2 mānasaṃ vācikaṃ pāpaṃ snānānnaśyati karmajam //
SkPur (Rkh), Revākhaṇḍa, 177, 8.1 divyasnānādvaraṃ snānaṃ vāyavyaṃ bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 220, 28.2 sakṛtsnānādvyapoheta pāpaughaṃ lavaṇāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 227, 62.2 tīrthe mukhyaphalaṃ snānād dvitīyaṃ cāpyupoṣaṇāt //