Occurrences

Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 15.1 citābhasmakṛtasnānaḥ pretasraṅnrasthibhūṣaṇaḥ /
Bhāratamañjarī
BhāMañj, 13, 1514.2 bhaktyā nirvartitasnāno bheje siṃhāsanaṃ muniḥ //
Kathāsaritsāgara
KSS, 2, 5, 150.1 athotthāya kṛtasnāno lalāṭe 'ṅkaṃ parāmṛśan /
Tantrāloka
TĀ, 4, 117.2 itthaṃ ca vihitasnānas tarpitānantadevataḥ //
Ānandakanda
ĀK, 1, 15, 63.1 samāharetkṛtasnāno maunī mantraṃ samuccaran /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 86, 9.3 atra tīrthe kṛtasnānaḥ svarūpaṃ pratipatsyase //