Occurrences

Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Viṣṇusmṛti
Kālikāpurāṇa

Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 11.0 na prāg godānakarmaṇa snānīyam abhiharate na gandhān //
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
BhārGS, 2, 19, 11.1 snānīyena pratāpya //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 15.0 vanaspater iti vanaspatīnāṃ snānīyena tvacam unmṛdnīte //
JaimGS, 2, 1, 5.1 dantadhāvanaṃ snānīyāni //
Āpastambagṛhyasūtra
ĀpGS, 12, 7.1 snānīyocchāditaḥ snātaḥ //
Arthaśāstra
ArthaŚ, 1, 21, 14.1 ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
Mahābhārata
MBh, 13, 53, 11.3 kᄆptam eva tu tatrāsīt snānīyaṃ pārthivocitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 142.2 dhūpasnānīyagandhādi yathādeśam ayojayat //
Kūrmapurāṇa
KūPur, 2, 22, 21.1 tailamabhyañjanaṃ snānaṃ snānīyaṃ ca pṛthagvidham /
Viṣṇusmṛti
ViSmṛ, 65, 6.1 idam āpaḥ pravahateti snānīyam //
Kālikāpurāṇa
KālPur, 54, 16.2 snānīyaṃ devi te tubhyam oṃ hrīṃ śrīṃ nama ityataḥ //
KālPur, 54, 17.1 snānīyaṃ ca tato devyai dadyāllakṣaṇalakṣitam /
KālPur, 54, 33.1 rocanaṃ puṣpakaṃ devyāḥ snānīyaṃ parikīrtitam /