Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
Aitareyabrāhmaṇa
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
Atharvaprāyaścittāni
AVPr, 2, 9, 5.8 snehebhyas te snāvānaṃ spṛṇomi svāhā /
Atharvaveda (Paippalāda)
AVP, 1, 5, 4.1 neva snāvasu parvasu na keśeṣu nakheṣu ca /
AVP, 1, 49, 2.2 saṃ mā kṛtasya dhārayā dhanuḥ snāvneva nahyata //
AVP, 4, 7, 5.1 asthibhyas te māṃsebhyaḥ snāvabhyo dhamanibhyaḥ /
AVP, 4, 15, 1.2 saṃ te māṃsasya visrastaṃ saṃ snāva sam u parva te //
AVP, 4, 15, 2.2 snāva te saṃ dadhmaḥ snāvnā carmaṇā carma rohatu //
AVP, 4, 15, 2.2 snāva te saṃ dadhmaḥ snāvnā carmaṇā carma rohatu //
AVP, 5, 20, 6.2 ākhor ghuṇasya tardasya teṣāṃ snāvnāpi nahyata //
Atharvaveda (Śaunaka)
AVŚ, 2, 33, 6.1 asthibhyas te majjabhyaḥ snāvabhyo dhamanibhyaḥ /
AVŚ, 7, 50, 9.2 saṃ mā kṛtasya dhārayā dhanuḥ snāvneva nahyata //
AVŚ, 11, 8, 11.1 yadā keśān asthi snāva māṃsaṃ majjānam ābharat /
AVŚ, 11, 8, 12.1 kutaḥ keśān kutaḥ snāva kuto asthīny ābharat /
AVŚ, 12, 5, 69.0 māṃsāny asya śātaya snāvāny asya saṃvṛha //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 30.1 māṃsāny asya śakarāṇi kināṭaṃ snāva tat sthiram /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 10, 4.0 atha yasyaivaṃ vidvān udgāyati ya evāsya snāvasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
Kauśikasūtra
KauśS, 2, 6, 13.0 tisraḥ snāvarajjūr aṅgāreṣvavadhāya //
Taittirīyasaṃhitā
TS, 5, 3, 9, 5.0 atho yathā puruṣaḥ snāvabhiḥ saṃtata evam evaitābhir agniḥ saṃtataḥ //
Taittirīyopaniṣad
TU, 1, 7, 1.3 prāṇo vyāno 'pāna udānaḥ samānaś cakṣuḥ śrotraṃ mano vāk tvak carma māṃsaṃ snāvāsthi majjā /
Vasiṣṭhadharmasūtra
VasDhS, 20, 26.5 snāvāni mṛtyor juhomi snāvabhir mṛtyuṃ vāsaya iti pañcamīm /
VasDhS, 20, 26.5 snāvāni mṛtyor juhomi snāvabhir mṛtyuṃ vāsaya iti pañcamīm /
Śatapathabrāhmaṇa
ŚBM, 10, 1, 4, 4.9 taddhāsyaitat snāvaiva /
ŚBM, 10, 1, 4, 4.11 martyaṃ hi snāva /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 17.2 snāvnāṃ navaśatī pañca puṃsāṃ peśīśatāni tu //
AHS, Śār., 4, 25.2 grīvām ubhayataḥ snāvnī grīvābāhuśiro'ntare //
AHS, Śār., 4, 41.1 asthnyaṣṭau snāvamarmāṇi trayoviṃśatirāṇayaḥ /
AHS, Śār., 4, 45.2 māṃsamarma gudo 'nyeṣāṃ snāvni kakṣādharau tathā //
AHS, Śār., 4, 48.2 āyāmākṣepakastambhāḥ snāvaje 'bhyadhikaṃ rujā //
AHS, Nidānasthāna, 13, 57.1 raktaṃ vā vṛddharaktasya tvaksirāsnāvamāṃsagam /
AHS, Nidānasthāna, 15, 14.1 tatsthaḥ snāvasthitaḥ kuryād gṛdhrasyāyāmakubjatāḥ /
AHS, Cikitsitasthāna, 4, 12.2 candanaṃ vā tathā śṛṅgaṃ vālān vā snāva vā gavām //
AHS, Cikitsitasthāna, 13, 49.2 aṅguṣṭhasyopari snāva pītaṃ tantusamaṃ ca yat //
AHS, Cikitsitasthāna, 21, 22.2 snāvasaṃdhisirāprāpte snehadāhopanāhanam //
AHS, Utt., 10, 18.1 prastāryarma malaiḥ sāsraiḥ snāvārma snāvasaṃnibham /
AHS, Utt., 10, 18.1 prastāryarma malaiḥ sāsraiḥ snāvārma snāvasaṃnibham /
AHS, Utt., 10, 21.2 tacchedyam asitaprāptaṃ māṃsasnāvasirāvṛtam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //