Occurrences

Meghadūta

Meghadūta
Megh, Pūrvameghaḥ, 1.2 yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu //
Megh, Pūrvameghaḥ, 16.1 tvayyāyattaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ /
Megh, Pūrvameghaḥ, 18.1 channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe /
Megh, Pūrvameghaḥ, 41.2 saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā ca bhūr viklavāstāḥ //
Megh, Pūrvameghaḥ, 63.1 utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥ kṛttadviradadaśanacchedagaurasya tasya /
Megh, Uttarameghaḥ, 1.1 vidhunvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam /
Megh, Uttarameghaḥ, 16.1 vāpī cāsmin marakataśilābaddhasopānamārgā haimaiśchannā vikacakamalaiḥ snigdhavaidūryanālaiḥ /
Megh, Uttarameghaḥ, 39.2 yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni //