Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 6, 6.2 mayyātmaje 'nanyagatau cakre snehānubandhanam //
BhāgPur, 1, 8, 41.2 snehapāśam imaṃ chinddhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu //
BhāgPur, 1, 8, 47.2 prākṛtenātmanā viprāḥ snehamohavaśaṃ gataḥ //
BhāgPur, 1, 10, 13.2 vīkṣantaḥ snehasambaddhā vicelustatra tatra ha //
BhāgPur, 1, 10, 32.2 parebhyaḥ śaṅkitaḥ snehāt prāyuṅkta caturaṅgiṇīm //
BhāgPur, 1, 11, 30.1 tāḥ putram aṅkam āropya snehasnutapayodharāḥ /
BhāgPur, 1, 16, 16.2 snehaṃ ca vṛṣṇipārthānāṃ teṣāṃ bhaktiṃ ca keśave //
BhāgPur, 2, 1, 31.1 chandāṃsyanantasya śiro gṛṇanti daṃṣṭrā yamaḥ snehakalā dvijāni /
BhāgPur, 2, 6, 24.1 vastūnyoṣadhayaḥ snehā rasalohamṛdo jalam /
BhāgPur, 3, 2, 5.2 pūrṇārtho lakṣitas tena snehaprasarasaṃplutaḥ //
BhāgPur, 3, 4, 14.2 snehottharomā skhalitākṣaras taṃ muñcañchucaḥ prāñjalir ābabhāṣe //
BhāgPur, 3, 15, 39.1 kṛtsnaprasādasumukhaṃ spṛhaṇīyadhāma snehāvalokakalayā hṛdi saṃspṛśantam /
BhāgPur, 3, 22, 8.1 sa bhavān duhitṛsnehaparikliṣṭātmano mama /
BhāgPur, 3, 25, 31.2 viditvārthaṃ kapilo mātur itthaṃ jātasneho yatra tanvābhijātaḥ //
BhāgPur, 4, 4, 2.1 suhṛddidṛkṣāpratighātadurmanāḥ snehād rudaty aśrukalātivihvalā /
BhāgPur, 4, 14, 25.2 bhartṛsnehavidūrāṇāṃ yathā jāre kuyoṣitām //
BhāgPur, 4, 26, 19.2 preyasyāḥ snehasaṃrambhaliṅgamātmani nābhyagāt //
BhāgPur, 10, 3, 45.2 cintayantau kṛtasnehau yāsyethe madgatiṃ parām //
BhāgPur, 11, 5, 47.2 ātmā vāṃ pāvitaḥ kṛṣṇe putrasnehaṃ prakurvatoḥ //
BhāgPur, 11, 7, 6.1 tvaṃ tu sarvaṃ parityajya snehaṃ svajanabandhuṣu /
BhāgPur, 11, 7, 54.1 kapotau snehaguṇitahṛdayau gṛhadharmiṇau /
BhāgPur, 11, 7, 61.1 snehānubaddhahṛdayāv anyonyaṃ viṣṇumāyayā /
BhāgPur, 11, 7, 66.1 sāsakṛt snehaguṇitā dīnacittājamāyayā /
BhāgPur, 11, 9, 22.2 snehād dveṣād bhayād vāpi yāti tattatsvarūpatām //