Occurrences

Rasārṇava

Rasārṇava
RArṇ, 4, 5.2 snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca //
RArṇ, 5, 43.2 viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ //
RArṇ, 7, 35.1 kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ /
RArṇ, 7, 90.2 ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /
RArṇ, 8, 21.1 snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt /
RArṇ, 8, 44.1 vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ /
RArṇ, 8, 54.1 tadeva śataśo raktagaṇaiḥ snehairniṣecitam /
RArṇ, 8, 56.1 sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /
RArṇ, 8, 57.0 raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //
RArṇ, 8, 72.3 śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //
RArṇ, 16, 90.1 guhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam /
RArṇ, 17, 129.1 guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /
RArṇ, 18, 73.1 snehe dhṛtaṃ ca yatkalkaṃ kaṅguṇītailasaṃyutam /
RArṇ, 18, 147.2 tava snehena deveśi proktameva rasāyanam //