Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 7, 18.1 tataḥ sasneham āhūya mātar ehīti bhūpatiḥ /
BKŚS, 10, 128.1 anujñātās tato vaidyaiḥ sugandhisnehadhāriṇaḥ /
BKŚS, 10, 198.2 rājāsthānaṃ tanusnehāḥ paruṣā hi narādhipāḥ //
BKŚS, 14, 82.1 mātāpi duhitṛsneham anādṛtyaiva satvarā /
BKŚS, 18, 122.1 gaṅgadattāpi paruṣā jātā snehavivarjanāt /
BKŚS, 18, 122.2 tasmād iyam api sneham aṅgeṣu nidadhātv iti //
BKŚS, 18, 680.1 hāryaputra kva yāto 'si hatasneha vihāya mām /
BKŚS, 19, 121.2 anujñātaś ca sasnehaṃ prāviśat kanyakāgṛham //
BKŚS, 20, 88.2 nāsti yas tānitasnehāl lālayaty eva kevalam //
BKŚS, 20, 143.2 aṅgair aṅgaṃ samāliṅgya snehārdraiḥ karkaśair api //
BKŚS, 22, 222.1 gṛhiṇo 'pi hi sīdanti snehaśṛṅkhalayantritāḥ /
BKŚS, 22, 273.2 anugṛhṇātu sasnehair iyam ālokitair iti //
BKŚS, 22, 280.2 vācyatām anapekṣyaiva snehād etac cacāra sā //
BKŚS, 27, 23.1 nṛpas tu māṃ ciraṃ dṛṣṭvā snehasnigdhāyatekṣaṇaḥ /