Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 272.1 snehasyāyatanaṃ pūrvaṃ paścāddākṣiṇyabhājanam /
BhāMañj, 1, 286.1 snehārdrahṛdayā tasmindevayānī sulocanā /
BhāMañj, 1, 695.1 dhanaṃjayamukhāmbhoje nyastasasnehalocanāḥ /
BhāMañj, 1, 726.2 duryodhano rahaḥ prāha harṣasnehapuraḥsaram //
BhāMañj, 1, 774.1 tṛṇaṃ bāndhavapakṣo hi bhartṛsnehena yoṣitām /
BhāMañj, 1, 780.1 āḥ pāpe mānuṣasnehānmadājñā vismṛtā tava /
BhāMañj, 1, 786.2 babhūva tanayasnehātkimapyākulitāśayā //
BhāMañj, 1, 1170.1 iti śrutvāmbikāsūnustanayaḥ snehamohitaḥ /
BhāMañj, 1, 1305.1 snehavisphāritadṛśaḥ pāñcālyāḥ keśavasvasā /
BhāMañj, 5, 28.1 rūḍhasnehāḥ parārtheṣu na te śāmyanti kauravāḥ /
BhāMañj, 5, 171.1 rājansuyodhanasnehātkilbiṣe mā manaḥ kṛthāḥ /
BhāMañj, 5, 262.1 svarājyadānena śamaṃ putrasnehānna vāñchati /
BhāMañj, 5, 277.1 atha so 'pi sutasnehamohādutpathameṣyati /
BhāMañj, 5, 346.2 tanayasnehamohena kathamutpathamāsthitaḥ //
BhāMañj, 5, 363.1 ataḥ pūjyataraḥ ko 'sau dharmātmā snehayantritaḥ /
BhāMañj, 5, 508.1 ājanmasaṃbhṛtas tasya snehānmayi manorathaḥ /
BhāMañj, 7, 223.2 aśocyaṃ śuśucuḥ snehājjambhāritanayātmajam //
BhāMañj, 12, 5.2 teṣu madhyavikāreṣu kaḥ snehaṃ kartumarhasi //
BhāMañj, 12, 9.2 adhunā duḥkhavṛkṣāṇāṃ sneho mūlaṃ nivāryatām //
BhāMañj, 13, 569.1 āpatkāle ghṛṇāṃ tyaktvā kṛtasneheṣu gauravaiḥ /
BhāMañj, 13, 573.1 atītaśāntaye snehaiḥ samaṃ jaḍamanāgataiḥ /
BhāMañj, 13, 639.2 snehena pātajīvasya śiśoḥ kiṃ yāta mūḍhatām //
BhāMañj, 13, 641.2 svakarmabhiḥ pare loke tyajata snehavikriyām //
BhāMañj, 13, 701.1 jāyate kṣaṇadṛṣṭeṣu sneho duḥkhāya dehinām /
BhāMañj, 13, 835.1 snehādvā kṣayamāyānti svāṅgajaiḥ kṛmibhiḥ sutaiḥ /
BhāMañj, 13, 1139.1 bhāvasnehaṃ parityajya dehamānaṃ samāśrayet /
BhāMañj, 13, 1335.2 snehavātsalyarāgāṇāṃ lalanā eva mandiram //
BhāMañj, 13, 1543.2 dvitīyaśca gṛhe jātāṃ tāṃ snehabhayakātaraḥ //
BhāMañj, 13, 1697.1 snehasyāyatanaṃ prāṇāḥ kaḥ svayaṃ tyaktumīśvaraḥ /