Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rasahṛdayatantra
Rasārṇava
Sarvāṅgasundarā
Āryāsaptaśatī
Abhinavacintāmaṇi
Mugdhāvabodhinī

Arthaśāstra
ArthaŚ, 1, 17, 6.1 teṣām ajātasnehe pitaryupāṃśudaṇḍaḥ śreyān iti bhāradvājaḥ //
Carakasaṃhitā
Ca, Sū., 5, 50.1 dvātriṃśadaṅgulaṃ snehe prayoge 'dhyardhamiṣyate /
Ca, Sū., 13, 7.2 acche saṃśodhane caiva snehe kā vṛttiriṣyate //
Ca, Sū., 13, 16.2 pauruṣopacaye snehe vyāyāme ceṣyate vasā //
Ca, Sū., 13, 73.1 ajīrṇe yadi tu snehe tṛṣṇā syācchardayedbhiṣak /
Ca, Sū., 13, 81.2 syāttvasaṃśodhanārthīye vṛttiḥ snehe viriktavat //
Ca, Śār., 8, 48.3 jīrṇe tu snehe pippalyādibhireva siddhāṃ yavāgūṃ susnigdhāṃ dravāṃ mātraśaḥ pāyayet /
Mahābhārata
MBh, 12, 161, 44.1 snehe nabaddhasya na santi tānīty evaṃ svayaṃbhūr bhagavān uvāca /
MBh, 12, 308, 41.2 māne dambhe tathā snehe sadṛśāste kuṭumbibhiḥ //
Manusmṛti
ManuS, 12, 120.2 paktidṛṣṭyoḥ paraṃ tejaḥ snehe 'po gāṃ ca mūrtiṣu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 37.1 matsyanistalanasnehe sādhitāḥ pippalīs tyajet /
AHS, Cikitsitasthāna, 9, 28.1 snehe ca yamake siddhaḥ khalo 'yam aparājitaḥ /
AHS, Cikitsitasthāna, 19, 94.2 snehe ca kālayukte na kuṣṭham ativartate sādhyam //
AHS, Kalpasiddhisthāna, 6, 16.1 snehe sidhyati śuddhāmbuniḥkvāthasvarasaiḥ kramāt /
AHS, Kalpasiddhisthāna, 6, 17.2 nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā //
Suśrutasaṃhitā
Su, Cik., 37, 68.1 jīrṇānnamatha sāyāhne snehe pratyāgate punaḥ /
Su, Cik., 37, 83.1 tatra vātābhibhūte tu snehe mukhakaṣāyatā /
Su, Cik., 37, 84.1 pittābhibhūte snehe tu mukhasya kaṭutā bhavet /
Su, Cik., 37, 85.1 śleṣmābhibhūte snehe tu praseko madhurāsyatā /
Su, Cik., 37, 86.1 tatra doṣābhibhūte tu snehe bastiṃ nidhāpayet /
Su, Cik., 37, 91.1 śuddhasya dūrānusṛte snehe snehasya darśanam /
Su, Cik., 38, 38.1 ekībhūte tataḥ snehe kalkasya prasṛtiṃ kṣipet /
Su, Cik., 40, 26.1 snehe 'vasicyamāne tu śiro naiva prakampayet /
Garuḍapurāṇa
GarPur, 1, 69, 40.1 uṣṇe salavaṇe snehe niśāṃ tadvāsayejjale /
Rasahṛdayatantra
RHT, 11, 10.2 bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca //
Rasārṇava
RArṇ, 18, 73.1 snehe dhṛtaṃ ca yatkalkaṃ kaṅguṇītailasaṃyutam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.2, 12.0 vakṣyati hi upacārastu śamane kāryaḥ snehe viriktavat //
SarvSund zu AHS, Sū., 16, 22.2, 2.0 prāṅmadhyottaraṃ bhaktaṃ yasminsnehe sa evam //
Āryāsaptaśatī
Āsapt, 2, 416.1 bhrāmaṃ bhrāmaṃ sthitayā snehe tava payasi tatra tatraiva /
Āsapt, 2, 439.1 mahati snehe nihitaḥ kusumaṃ bahu dattam arcito bahuśaḥ /
Abhinavacintāmaṇi
ACint, 1, 47.1 cūrṇe snehe tathā lehe prāyaś candanāni ca /
ACint, 1, 49.1 pātre 'nukte ca mṛtpātraṃ snehe 'nukte tilodbhavam /
Mugdhāvabodhinī
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 18, 46.2, 12.0 pūrvoktasāraṇakalkaṃ kaṅguṇītaile jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ //