Occurrences

Bṛhadāraṇyakopaniṣad
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Parāśaradharmasaṃhitā
Yogaratnākara

Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
Arthaśāstra
ArthaŚ, 2, 15, 44.1 ṣaḍbhāgaḥ sūpaḥ ardhasneham avarāṇām //
Carakasaṃhitā
Ca, Sū., 1, 60.1 sasnehamuṣṇaṃ tīkṣṇaṃ ca dravamamlaṃ saraṃ kaṭu /
Ca, Sū., 27, 129.2 sasnehaṃ śleṣmalaṃ śītaṃ vṛṣyaṃ viṣṭabhya jīryati //
Ca, Indr., 12, 3.2 sasnehaṃ bhraśyate caiva māsāntaṃ tasya jīvitam //
Ca, Cik., 4, 11.1 sāndraṃ sapāṇḍu sasnehaṃ picchilaṃ ca kaphānvitam /
Ca, Cik., 1, 3, 44.1 prabhūtasneham aśanaṃ jīrṇe tatra praśasyate /
Mahābhārata
MBh, 1, 161, 12.3 tvaddarśanakṛtasnehaṃ manaścalati me bhṛśam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 59.2 siddham alpapaṭusnehaṃ laghu svādu ca bhojanam //
AHS, Śār., 5, 18.1 sasnehaṃ mūrdhni dhūmo vā māsāntaṃ tasya jīvitam /
AHS, Cikitsitasthāna, 5, 1.4 ūrdhvādho yakṣmiṇaḥ kuryāt sasnehaṃ yanna karśanam //
AHS, Cikitsitasthāna, 8, 40.1 takrānupānaṃ sasnehaṃ takraudanam ataḥ param /
AHS, Cikitsitasthāna, 17, 18.1 alpam alpapaṭusnehaṃ bhojanaṃ śvayathor hitam /
AHS, Cikitsitasthāna, 20, 24.2 udriktatiktakaṭukam alpasnehaṃ ca bhojanam //
AHS, Utt., 16, 54.1 bhāvitaṃ bastamūtreṇa sasnehaṃ devadāru ca /
AHS, Utt., 22, 14.2 sasnehaṃ daśamūlāmbu gaṇḍūṣaḥ pracaladdvije //
Suśrutasaṃhitā
Su, Sū., 45, 85.1 manthanādipṛthagbhūtasnehamardhodakaṃ ca yat /
Su, Sū., 45, 85.3 yattu sasneham ajalaṃ mathitam gholam ucyate //
Su, Sū., 46, 155.1 āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavardhanam /
Su, Sū., 46, 195.2 tīkṣṇoṣṇaṃ kaṭukaṃ pīlu sasnehaṃ kaphavātajit //
Su, Sū., 46, 226.2 vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam //
Su, Sū., 46, 327.1 rūpyamamlaṃ saraṃ śītaṃ sasnehaṃ pittavātanut /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Utt., 18, 55.1 kaṣāyaṃ tiktakaṃ vāpi sasnehaṃ ropaṇaṃ matam /
Su, Utt., 21, 28.2 paceccaturvidhaṃ snehaṃ pūraṇaṃ tacca karṇayoḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 5.0 manthanādguṇādhānaṃ yathā śothakṛd dadhi śothaghnaṃ sasnehamapi manthanāt iti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 8.2 tripādāmbūddhṛtasnehaṃ takraṃ grāhi laghu smṛtam /
Bhāvaprakāśa
BhPr, 6, 2, 251.1 susnehaṃ vātanunnātipittalaṃ viśadaṃ laghu /
Kaiyadevanighaṇṭu
KaiNigh, 2, 102.2 sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 19.1 śuṣkānnaṃ gorasaṃ snehaṃ śūdraveśmana āgatam /
Yogaratnākara
YRā, Dh., 384.2 liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //