Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Rasahṛdayatantra
Sarvāṅgasundarā
Mugdhāvabodhinī
Rasakāmadhenu

Carakasaṃhitā
Ca, Sū., 3, 19.2 snehaiścaturbhir daśamūlamiśrair gandhauṣadhaiś cānilahaḥ pradehaḥ //
Ca, Sū., 13, 92.1 snehairyathārhaṃ tān siddhaiḥ snehayedavikāribhiḥ /
Ca, Sū., 14, 58.2 susaṃvṛtāṅgaḥ svabhyaktaḥ snehairanilanāśanaiḥ //
Ca, Cik., 5, 21.2 baddhaviṇmārutaṃ snehairāditaḥ samupācaret //
Ca, Cik., 5, 31.2 kuryādvirecyaḥ sa bhavet sasnehairānulomikaiḥ //
Ca, Cik., 5, 54.1 sasnehair bastibhir vāpi śodhayeddāśamūlikaiḥ /
Mahābhārata
MBh, 12, 258, 22.2 kliśyann api sutasnehaiḥ pitā snehaṃ na muñcati //
Rāmāyaṇa
Rām, Utt, 20, 9.1 mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 1.3 kevalānilajaṃ kāsaṃ snehairādāvupācaret /
AHS, Cikitsitasthāna, 3, 44.1 dhānvabailarasaiḥ snehais tilasarṣapanimbajaiḥ /
AHS, Cikitsitasthāna, 5, 77.2 uttīrṇaṃ miśrakaiḥ snehair bhūyo 'bhyaktaṃ sukhaiḥ karaiḥ //
AHS, Cikitsitasthāna, 6, 57.2 yasya jīrṇe 'dhikaṃ snehaiḥ sa virecyaḥ phalaiḥ punaḥ //
AHS, Cikitsitasthāna, 8, 100.2 snehais tat sādhayet yuktaiḥ pānābhyañjanavastiṣu //
AHS, Cikitsitasthāna, 9, 19.1 gāḍhaviḍvihitaiḥ śākair bahusnehais tathā rasaiḥ /
AHS, Cikitsitasthāna, 10, 79.2 sasnehair jāyate tadvad āhāraiḥ koṣṭhago 'nalaḥ //
AHS, Cikitsitasthāna, 13, 29.2 śodhayet trivṛtā snigdhaṃ vṛddhau snehaiścalātmake //
AHS, Cikitsitasthāna, 13, 30.2 tato 'nilaghnaniryūhakalkasnehair nirūhayet //
AHS, Cikitsitasthāna, 14, 44.2 kuryād virecanīyo 'sau sasnehairānulomikaiḥ //
AHS, Cikitsitasthāna, 14, 89.1 sasnehair vastibhiścainaṃ śodhayed dāśamūlikaiḥ /
AHS, Cikitsitasthāna, 19, 14.2 ebhireva yathāsvaṃ ca snehairabhyañjanaṃ hitam //
AHS, Cikitsitasthāna, 19, 16.2 snehairāpyāyayeccainaṃ kuṣṭhaghnairantarāntarā //
AHS, Cikitsitasthāna, 21, 1.3 kevalaṃ nirupastambham ādau snehairupācaret /
AHS, Cikitsitasthāna, 21, 8.2 asakṛt taṃ punaḥ snehaiḥ svedaiśca pratipādayet //
AHS, Cikitsitasthāna, 22, 24.1 snehair madhurasiddhair vā caturbhiḥ pariṣecayet /
AHS, Kalpasiddhisthāna, 3, 10.2 snigdhaṃ vātaharaiḥ snehaiḥ punastīkṣṇena śodhayet //
AHS, Utt., 18, 39.2 tataḥ puṣṭikaraiḥ snehairabhyaṅgaṃ nityam ācaret //
AHS, Utt., 25, 32.1 sthirān mandarujaḥ śophān snehair vātakaphāpahaiḥ /
AHS, Utt., 34, 18.1 snehāktāṃ srotasi nyasya siñcet snehaiścalāpahaiḥ /
Suśrutasaṃhitā
Su, Cik., 2, 26.1 vātaghnauṣadhasiddhaiśca snehair bastirvidhīyate /
Su, Cik., 31, 55.1 rūkṣasya snehanaṃ snehair atisnigdhasya rūkṣaṇam /
Su, Cik., 36, 4.2 vidhiratrāpi pittaghnaḥ kāryaḥ snehaiśca secanam //
Su, Utt., 9, 6.1 snehaiścaturbhiruṣṇaiśca tatpītāmbaradhāraṇaiḥ /
Su, Utt., 55, 28.1 snehaiḥ svedairudāvartaṃ jṛmbhājaṃ samupācaret /
Su, Utt., 57, 6.2 vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam //
Yājñavalkyasmṛti
YāSmṛ, 3, 49.2 śrautraṃ smārtaṃ phalasnehaiḥ karma kuryāt tathā kriyāḥ //
Bhāratamañjarī
BhāMañj, 13, 573.1 atītaśāntaye snehaiḥ samaṃ jaḍamanāgataiḥ /
Kathāsaritsāgara
KSS, 2, 6, 41.1 sevyamāno 'pi hi snehairīdṛgeva kimapyasau /
Rasahṛdayatantra
RHT, 5, 7.1 na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā /
RHT, 9, 12.1 kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 4.2, 2.0 evaṃ tribhiḥ snehais trivṛtaḥ caturbhir ucyate mahāsnehaḥ iti śeṣaḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 7.2, 5.1 na kevalaṃ kṣāraiḥ kiṃtu snehairapi na snehāni yathā /
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
Rasakāmadhenu
RKDh, 1, 5, 36.1 vāpitaṃ secitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ /