Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Ṛgveda
Arthaśāstra
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Rasikasaṃjīvanī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
Atharvaveda (Śaunaka)
AVŚ, 8, 6, 24.1 ye sūryāt parisarpanti snuṣeva śvaśurād adhi /
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 11.1 mātulapitṛsvasā bhaginī bhāgineyī snuṣā mātulānī sakhivadhūr ity agamyāḥ //
Gautamadharmasūtra
GautDhS, 3, 5, 12.1 sakhīsayonisagotrāśiṣyabhāryāsu snuṣāyāṃ gavi cagurutalpasamaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 46.8 snuṣāṇāṃ śvaśurāṇāṃ ca prajāyāś ca dhanasya ca /
Kāṭhakasaṃhitā
KS, 12, 12, 42.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā saha lālapata āsate //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 2, 37.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā vilālapata āsate //
Ṛgveda
ṚV, 10, 86, 13.1 vṛṣākapāyi revati suputra ād u susnuṣe /
Arthaśāstra
ArthaŚ, 4, 4, 14.1 yaṃ vā mantrayogamūlakarmabhiḥ śmāśānikair vā saṃvadanakārakaṃ manyeta taṃ sattrī brūyād amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye sā māṃ pratikāmayatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 13, 30.1 mātāpitror bhaginīṃ mātulānīm ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vādhicaratastriliṅgacchedanaṃ vadhaśca //
Avadānaśataka
AvŚat, 2, 2.1 atha siṃhasya senāpateḥ snuṣā yaśomatī nāma abhirūpā darśanīyā prāsādikā /
Mahābhārata
MBh, 1, 2, 102.2 dhṛtarāṣṭro mahāprājñaḥ snuṣāṃ paramaduḥkhitām /
MBh, 1, 2, 133.1 virāṭenottarā dattā snuṣā yatra kirīṭinaḥ /
MBh, 1, 69, 43.9 snuṣā tava mahābhāge prasīdasva śakuntalām /
MBh, 1, 76, 17.8 parabhāryā svasā jyeṣṭhā sagotrā patitā snuṣā /
MBh, 1, 92, 9.2 apatyānāṃ snuṣāṇāṃ ca bhīru viddhyetad āsanam //
MBh, 1, 92, 11.1 snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomyaham /
MBh, 1, 92, 11.2 snuṣāpakṣaṃ hi vāmoru tvam āgamya samāśritā //
MBh, 1, 96, 44.1 snuṣā iva sa dharmātmā bhaginya iva cānujāḥ /
MBh, 1, 97, 1.3 putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata /
MBh, 1, 97, 1.4 samāśvāsya snuṣe te ca bhīṣmaṃ dharmabhṛtāṃ varam /
MBh, 1, 99, 44.5 tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām /
MBh, 1, 99, 48.3 evam uktvā tu sā devī snuṣāṃ satyavatī tadā //
MBh, 1, 100, 14.1 punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ /
MBh, 1, 100, 21.18 tāṃ samādhāya vai bhūyaḥ snuṣāṃ satyavatī tadā //
MBh, 1, 119, 9.1 tatheti samanujñāya sā praviśyābravīt snuṣām /
MBh, 1, 119, 11.2 vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata //
MBh, 1, 138, 17.1 snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ /
MBh, 1, 143, 27.22 tasthuḥ prāñjalayaḥ sarve sasnuṣā caiva mādhavī //
MBh, 1, 144, 12.4 snuṣe mā roda mā rodetyevaṃ vyāso 'bravīd vacaḥ /
MBh, 1, 144, 17.3 snuṣā kamalapatrākṣī nāmnā kamalapālikā /
MBh, 1, 155, 30.5 pāṇḍoḥ snuṣārthaṃ kanyā ca bhaved iti matir mama /
MBh, 1, 155, 46.3 pariṣvajya sutāṃ kṛṣṇāṃ snuṣāṃ pāṇḍor iti bruvan /
MBh, 1, 167, 12.2 ahaṃ tvadṛśyatī nāmnā taṃ snuṣā pratyabhāṣata /
MBh, 1, 185, 18.2 tasyaiṣa kāmo duhitā mameyaṃ snuṣā yadi syād iti kauravasya //
MBh, 1, 191, 4.2 draupadīm avadat premṇā pṛthāśīrvacanaṃ snuṣām //
MBh, 2, 52, 27.2 snuṣābhiḥ saṃvṛtāṃ śaśvat tārābhir iva rohiṇīm //
MBh, 2, 52, 32.2 snuṣāstā dhṛtarāṣṭrasya nātipramanaso 'bhavan //
MBh, 2, 60, 45.1 tiṣṭhanti ceme kuravaḥ sabhāyām īśāḥ sutānāṃ ca tathā snuṣāṇām /
MBh, 2, 62, 7.2 snuṣāṃ duhitaraṃ caiva kliśyamānām anarhatīm //
MBh, 2, 63, 33.3 tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī //
MBh, 3, 13, 57.2 snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtā balāt //
MBh, 3, 13, 107.2 pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ //
MBh, 3, 28, 32.1 drupadasya kule jātāṃ snuṣāṃ pāṇḍor mahātmanaḥ /
MBh, 3, 61, 40.2 rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām //
MBh, 3, 61, 92.2 damayantyanavadyāṅgī vīrasenanṛpasnuṣā //
MBh, 3, 61, 118.3 nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām //
MBh, 3, 113, 19.2 śāntāṃ snuṣāṃ caiva dadarśa tatra saudāminīm uccarantīṃ yathaiva //
MBh, 3, 115, 21.1 tataḥ snuṣāṃ sa bhagavān prahṛṣṭo bhṛgur abravīt /
MBh, 3, 115, 25.1 athovāca mahātejā bhṛguḥ satyavatīṃ snuṣām /
MBh, 3, 137, 2.2 vicarantīṃ snuṣāṃ tasya kiṃnarīm iva bhārata //
MBh, 3, 137, 6.1 rudantīṃ ca snuṣāṃ dṛṣṭvā bhāryām ārtāṃ parāvasoḥ /
MBh, 3, 219, 13.3 snuṣayā pūjyamānā vai devi vatsyasi nityadā //
MBh, 3, 263, 2.1 sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām /
MBh, 3, 279, 8.3 tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me //
MBh, 3, 279, 12.2 snuṣāṃ pratīccha me kanyāṃ bhāryāṃ satyavataḥ sutām //
MBh, 3, 280, 27.2 yataḥ prabhṛti sāvitrī pitrā dattā snuṣā mama /
MBh, 4, 66, 29.1 pratigṛhṇāmyahaṃ rājan snuṣāṃ duhitaraṃ tava /
MBh, 4, 67, 6.1 snuṣāyā duhitur vāpi putre cātmani vā punaḥ /
MBh, 4, 67, 7.2 snuṣārtham uttarāṃ rājan pratigṛhṇāmi te sutām //
MBh, 4, 67, 32.2 snuṣāṃ tāṃ pratijagrāha kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 30, 34.1 yā naḥ snuṣāḥ saṃjaya vettha tatra prāptāḥ kulebhyaśca guṇopapannāḥ /
MBh, 5, 80, 22.1 ājamīḍhakulaṃ prāptā snuṣā pāṇḍor mahātmanaḥ /
MBh, 5, 80, 30.2 snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtābhavam //
MBh, 5, 135, 11.1 sarvadharmaviśeṣajñāṃ snuṣāṃ pāṇḍor mahātmanaḥ /
MBh, 5, 139, 50.1 snuṣāśca prasnuṣāścaiva dhṛtarāṣṭrasya saṃgatāḥ /
MBh, 7, 54, 9.2 āśvāsaya subhadrāṃ tvaṃ bhaginīṃ snuṣayā saha //
MBh, 7, 54, 10.1 snuṣā śvaśvrānaghāyaste viśoke kuru mādhava /
MBh, 7, 54, 12.1 mā śokaṃ kuru vārṣṇeyi kumāraṃ prati sasnuṣā /
MBh, 7, 54, 24.1 āśvāsaya snuṣāṃ rājñi mā śucaḥ kṣatriye bhṛśam /
MBh, 9, 1, 22.2 snuṣābhir bharataśreṣṭha gāndhāryā vidureṇa ca //
MBh, 9, 58, 23.1 snuṣāśca prasnuṣāścaiva dhṛtarāṣṭrasya vihvalāḥ /
MBh, 9, 63, 36.1 snuṣābhiḥ prasnuṣābhiśca vṛddho rājā pitā mama /
MBh, 10, 16, 2.1 virāṭasya sutāṃ pūrvaṃ snuṣāṃ gāṇḍīvadhanvanaḥ /
MBh, 11, 13, 6.1 sa snuṣām abravīt kāle kalyavādī mahātapāḥ /
MBh, 11, 16, 18.1 paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ /
MBh, 11, 16, 57.2 snuṣāṇāṃ dhṛtarāṣṭrasya paśya vṛndānyanekaśaḥ //
MBh, 11, 18, 2.2 hataputrā raṇe bālāḥ paridhāvanti me snuṣāḥ //
MBh, 11, 20, 4.1 eṣā virāṭaduhitā snuṣā gāṇḍīvadhanvanaḥ /
MBh, 11, 22, 15.2 yat sutā vidhavā bālā snuṣāśca nihateśvarāḥ //
MBh, 11, 24, 6.1 diṣṭyā snuṣāṇām ākrande ghoraṃ vilapitaṃ bahu /
MBh, 11, 24, 7.2 snuṣāste paridhāvanti hatāpatyā hateśvarāḥ //
MBh, 11, 24, 9.2 snuṣāśca vidhavāḥ sarvā diṣṭyā nādyeha paśyasi //
MBh, 11, 24, 20.2 tām etām anuśocanti sapatnyaḥ svām iva snuṣām //
MBh, 11, 25, 17.1 etāstu drupadaṃ vṛddhaṃ snuṣā bhāryāśca duḥkhitāḥ /
MBh, 12, 159, 65.1 parivettā prayaccheta parivittāya tāṃ snuṣām /
MBh, 12, 220, 111.1 yadā śvaśrūṃ snuṣā vṛddhāṃ paricāreṇa yokṣyate /
MBh, 13, 63, 36.3 devakyā nāradeneha sā snuṣābhyo 'bravīd idam //
MBh, 14, 92, 22.1 svargaṃ yena dvijaḥ prāptaḥ sabhāryaḥ sasutasnuṣaḥ /
MBh, 14, 93, 3.1 sabhāryaḥ saha putreṇa sasnuṣastapasi sthitaḥ /
MBh, 14, 93, 50.1 snuṣovāca /
MBh, 14, 93, 81.2 sabhāryaḥ sahaputraśca sasnuṣaśca divaṃ vraja //
MBh, 14, 93, 82.2 sabhāryaḥ sasutaścāpi sasnuṣaśca divaṃ yayau //
MBh, 14, 93, 83.1 tasmin vipre gate svargaṃ sasute sasnuṣe tadā /
MBh, 15, 22, 23.1 asmān utsṛjya rājyaṃ ca snuṣāṃ cemāṃ yaśasvinīm /
MBh, 15, 32, 15.2 rājño 'sya vṛddhasya paraṃśatākhyāḥ snuṣā vivīrā hataputranāthāḥ //
MBh, 15, 37, 7.2 śocatyatīva sādhvī te snuṣāṇāṃ dayitā snuṣā //
MBh, 15, 37, 7.2 śocatyatīva sādhvī te snuṣāṇāṃ dayitā snuṣā //
Manusmṛti
ManuS, 9, 56.2 yavīyasas tu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā //
ManuS, 9, 61.2 guruvac ca snuṣāvac ca varteyātāṃ parasparam //
ManuS, 9, 62.2 tāv ubhau patitau syātāṃ snuṣāgagurutalpagau //
Rāmāyaṇa
Rām, Bā, 32, 26.2 yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata //
Rām, Ay, 8, 5.2 aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye //
Rām, Ay, 24, 2.1 āryaputra pitā mātā bhrātā putras tathā snuṣā /
Rām, Ay, 82, 11.2 dayitā śayitā bhūmau snuṣā daśarathasya ca //
Rām, Ay, 96, 21.1 videharājasya sutā snuṣā daśarathasya ca /
Rām, Ki, 18, 19.2 rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt //
Rām, Ki, 39, 23.1 rāmasya dayitāṃ bhāryāṃ sītāṃ daśarathasnuṣām /
Rām, Su, 14, 17.2 snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī //
Rām, Su, 20, 19.1 tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca /
Rām, Su, 25, 5.2 janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca //
Rām, Su, 56, 61.2 ikṣvākukulanāthasya snuṣāṃ daśarathasya ca /
Rām, Yu, 107, 36.1 iti pratisamādiśya putrau sītāṃ tathā snuṣām /
Rām, Utt, 26, 21.2 dharmataśca snuṣā te 'haṃ tattvam etad bravīmi te //
Rām, Utt, 26, 22.2 sutasya yadi me bhāryā tatastvaṃ me snuṣā bhaveḥ //
Rām, Utt, 26, 38.1 yācyamāno mayā deva snuṣā te 'ham iti prabho /
Rām, Utt, 48, 8.1 snuṣā daśarathasya tvaṃ rāmasya mahiṣī satī /
Rām, Utt, 48, 18.1 snuṣā daśarathasyaiṣā janakasya sutā satī /
Amarakośa
AKośa, 2, 273.1 samāḥ snuṣājanīvadhvaściriṇṭī tu suvāsinī /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 149.1 hṛtārthajanadāridryāt tvatprasādāt saha snuṣā /
Divyāvadāna
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 306.0 tāni ahaṃ snuṣāyāḥ samarpayāmi //
Divyāv, 1, 309.0 mayā snuṣābhihitā vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati //
Divyāv, 9, 2.0 tena khalu samayena bhadraṃkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī //
Divyāv, 9, 10.0 kathaṃ meṇḍhakasnuṣā sā ekasyārthāya gandhaṃ sampādayati śatasahasrasya paryāptirbhavati //
Divyāv, 9, 11.0 evaṃ meṇḍhakasnuṣā //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 39.1 evaṃ putreṇa snuṣayā dāsena dāsyā ca vicārya svasvapratyaṃśāḥ parityaktāḥ //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 63.1 tathaiva putrasya snuṣāyā dāsasya praṇidhiḥ siddhā //
Divyāv, 10, 74.1 kiṃ manyadhve bhikṣavo yo 'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī ayameva meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca //
Divyāv, 10, 74.1 kiṃ manyadhve bhikṣavo yo 'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī ayameva meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca //
Harivaṃśa
HV, 13, 55.2 patnī yā viśvamahataḥ snuṣā vai vṛddhaśarmaṇaḥ /
HV, 26, 16.2 bhāryām uvāca saṃtrāsāt snuṣeti sa nareśvaraḥ //
HV, 26, 17.1 etac chrutvābravīd enaṃ kasya ceyaṃ snuṣeti vai /
HV, 26, 19.1 rājaputryāṃ tu vidvāṃsau snuṣāyāṃ krathakaiśikau /
Kūrmapurāṇa
KūPur, 2, 32, 24.1 gatvā duhitaraṃ vipraḥ svasāraṃ vā snuṣāmapi /
Liṅgapurāṇa
LiPur, 1, 2, 28.2 snuṣāyāḥ preṣaṇaṃ caiva garbhasthasya vacas tathā //
LiPur, 1, 64, 10.1 tadā tasya snuṣā prāha patnī śaktermahāmunim /
LiPur, 1, 64, 15.1 snuṣāvākyaṃ tataḥ śrutvā vasiṣṭha utthāya bhūtalāt /
LiPur, 1, 64, 30.1 samutthāpya snuṣāṃ bālāmūcaturbhayavihvalau //
LiPur, 1, 64, 33.2 evaṃ snuṣāmupālabhya muniṃ cārundhatī sthitā /
LiPur, 1, 64, 43.1 snuṣāvākyaṃ niśamyaiva vasiṣṭho bhāryayā saha /
LiPur, 1, 64, 59.2 śrutvā snuṣāmuvācedaṃ mā rodīr iti duḥkhitaḥ //
Matsyapurāṇa
MPur, 15, 18.2 patnī hy aṃśumataḥ śreṣṭhā snuṣā pañcajanasya ca //
MPur, 44, 34.1 bhāryāmuvāca saṃtrāsātsnuṣeyaṃ te śucismite /
MPur, 44, 34.2 evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca //
MPur, 44, 36.2 rājaputryāṃ ca vidvānsa snuṣāyāṃ krathakaiśikau /
MPur, 48, 54.1 godharmaṃ tu paraṃ matvā snuṣāṃ tāmabhyapadyata /
Nāradasmṛti
NāSmṛ, 2, 12, 72.2 pitṛvyasakhiśiṣyastrī bhaginī tatsakhī snuṣā //
NāSmṛ, 2, 12, 87.2 sakṛd ā garbhādhānād vā kṛte garbhe snuṣaiva sā //
Viṣṇupurāṇa
ViPur, 2, 6, 12.1 snuṣāṃ sutāṃ cāpi gatvā mahājvāle nipātyate /
ViPur, 4, 12, 27.1 asāvapyanālocitottaravacano 'tibhayāt tām āha snuṣā mameyam iti //
ViPur, 4, 12, 29.2 snuṣāsaṃbandhatā hy eṣā katamena sutena te //
ViPur, 4, 12, 36.1 sa ca tāṃ snuṣām upayeme //
ViPur, 4, 12, 40.1 krathasya snuṣāputrasya kuntir abhavat //
ViPur, 5, 27, 29.2 viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā //
Viṣṇusmṛti
ViSmṛ, 34, 1.1 mātṛgamanaṃ duhitṛgamanaṃ snuṣāgamanam ityatipātakāni //
Yājñavalkyasmṛti
YāSmṛ, 3, 232.1 pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 27.2 āsate sasnuṣāḥ kṣemaṃ devakīpramukhāḥ svayam //
BhāgPur, 3, 1, 7.2 na vārayāmāsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kucakuṅkumāni //
BhāgPur, 10, 4, 4.2 snuṣeyaṃ tava kalyāṇa striyaṃ mā hantumarhasi //
Bhāratamañjarī
BhāMañj, 1, 403.1 dakṣiṇāṅkopaviṣṭā ca tvaṃ snuṣā me bhaviṣyasi /
BhāMañj, 1, 407.1 vṛtā snuṣeti vacasā tāṃ bhajasva samāgatām /
BhāMañj, 1, 595.1 mātuḥ snuṣābhyāṃ sahitā tasmādbhaja tapovanam /
BhāMañj, 1, 596.2 snuṣābhyāṃ sahitā lebhe tapoyogātparaṃ padam //
BhāMañj, 1, 984.1 taṃ snuṣāsahitaṃ rājā saudāso rākṣasāvṛtaḥ /
BhāMañj, 7, 252.2 vilalāpa muhuḥ kaṇṭhe snuṣāmālambya mūrchitām //
BhāMañj, 12, 19.2 raṇamadhyaṃ pratiyayurgāndhārī ca snuṣākulā //
BhāMañj, 14, 198.2 tadbhāryā tatsutaścāsmai tatsnuṣā ca dadau tadā //
BhāMañj, 15, 33.1 putrairudaśrunayanaiḥ snuṣābhiścārthitā bhṛśam /
Garuḍapurāṇa
GarPur, 1, 105, 10.1 pituḥ svasāraṃ mātuśca mātulānīṃ snuṣām api /
Kathāsaritsāgara
KSS, 1, 7, 79.2 tanme snuṣeyaṃ niḥkṣepo rājansaṃprati rakṣyatām //
KSS, 1, 7, 85.2 adya prāpto mayā rājan putras tad dehi me snuṣām //
KSS, 1, 7, 99.1 abhayaṃ dehi sādyaiva snuṣā te hāritā niśi /
KSS, 2, 5, 68.2 dvīpāntaraṃ snuṣāhetorvaṇijyāvyapadeśataḥ //
KSS, 3, 1, 143.2 jyeṣṭhena ca snuṣā jñeyā kaniṣṭhāntikavartinī //
KSS, 3, 3, 76.1 tatra taṃ kṛtayācñaṃ sa guhasenaṃ snuṣārthinam /
KSS, 3, 3, 89.1 tāṃ dṛṣṭaivāṅguliṃ tasyāḥ snuṣāyāstasya tatkṣaṇam /
KSS, 3, 5, 34.2 tadbhāryā cāntakāle sā snuṣāyai tad avocata //
KSS, 3, 5, 35.1 sāpi snuṣāyai macchvaśrve macchvaśrūr abravīc ca me /
Narmamālā
KṣNarm, 2, 26.1 yadyapyasau snuṣākāmī kalyapālakulojjvalaḥ /
Skandapurāṇa
SkPur, 25, 3.2 dātumarhatha tāṃ subhrūṃ snuṣāṃ mahyaṃ mahābalāḥ //
SkPur, 25, 14.2 varaṃ vṛṇīṣva putra tvaṃ snuṣā ceyaṃ tava priyā /
SkPur, 25, 26.3 ūcaturmuditau devau snuṣāṃ tāṃ varavarṇinīm //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 45.2 sapatnīkaṃ sutaṃ dṛṣṭvā uvāca svasnuṣāṃ muniḥ //
GokPurS, 7, 48.2 tato bhṛgur agād bhūyaḥ snuṣām evam uvāca ca //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 12.2 gurupatnīṃ snuṣāṃ caiva bhrātṛbhāryāṃ tathaiva ca //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 15.1 abhinavasnuṣā prathamanarmārambhe kiṃ karotītyāha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 12.2 sa tiṣṭhati sapatnīkaḥ sasutaḥ sasnuṣas tathā //
SkPur (Rkh), Revākhaṇḍa, 54, 38.2 snuṣāścaiva tadā sarvā mṛtāśca saha bhartṛbhiḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 19.1 parabhāryā bhrātṛbhāryā gauḥ snuṣā kanyakā tathā /