Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 144.2 ḍolāyantre snuhīkṣīrayuktamekadinaṃ pacet //
ĀK, 1, 4, 183.2 tatkṣipedamlavargeṇa ciñcābījaṃ snuhīdalam //
ĀK, 1, 4, 225.2 kulīrāsthi snuhīkṣīramarkakṣīraṃ samaṃ samam //
ĀK, 1, 4, 257.2 etānnāgakalābhāgān snuhyarkapayasā priye //
ĀK, 1, 4, 260.2 ciñcākṣāraistrapusamaiḥ snuhyarkakṣīramarditaiḥ //
ĀK, 1, 4, 293.1 mṛtaśulbaśilāsūtasnuhyarkakṣīrahiṅgulaiḥ /
ĀK, 1, 4, 420.1 karpūraṃ mākṣikaṃ tulyaṃ snuhyarkakṣīramarditam /
ĀK, 1, 4, 427.2 piṣṭvā snuhyarkayoḥ kṣīraistadgole mṛdu hīrakam //
ĀK, 1, 7, 18.2 hayamūtrasnuhīkṣīrakulatthakarasaistathā //
ĀK, 1, 7, 41.1 piṣṭvā snuhyarkayoḥ kṣīrais tadgole mṛdu hīrakam /
ĀK, 1, 7, 53.1 halinīkañcukīkandasnuhyarkāgnikarañjakam /
ĀK, 1, 15, 385.1 snuhyarkapatrakṣāreṇa saṃyutā gulmaśūlahṛt /
ĀK, 1, 23, 105.1 snuhīkṣīrairdinaṃ sūtaṃ mardayet tadabhāvataḥ /
ĀK, 1, 23, 347.1 snuhīkṣīraṃ samādāya niśācūrṇena veṣṭayet /
ĀK, 1, 23, 388.1 patraiḥ snuhīsamaiḥ snigdhaiḥ samabhir hemasatprabhaiḥ /
ĀK, 1, 23, 719.1 vajravallībhasmasnuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /
ĀK, 1, 23, 730.2 guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //
ĀK, 1, 24, 127.1 raṃbhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /
ĀK, 1, 24, 130.2 snuhīkṣīraṃ ca kāñjīraṃ bījāni kanakasya ca //
ĀK, 1, 24, 155.2 snuhyarkasaṃbhavaṃ kṣīraṃ bandhabījāni gugguluḥ //
ĀK, 1, 24, 169.2 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kārayet //
ĀK, 1, 24, 171.1 vākucī brahmabījāni snuhyarkakṣīrasaindhavam /
ĀK, 1, 24, 173.1 snuhyarkapayasā yuktaṃ peṣayennigalottamam /
ĀK, 2, 1, 37.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
ĀK, 2, 1, 64.2 kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam //
ĀK, 2, 1, 66.2 samaṃ snuhyarkapayasā mardayeddivasadvayam //
ĀK, 2, 1, 70.2 bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā //
ĀK, 2, 1, 111.1 godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /
ĀK, 2, 1, 116.2 snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam //
ĀK, 2, 1, 121.2 snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ //
ĀK, 2, 2, 23.1 mṛtaṃ nāgaṃ snuhīkṣīrair athavāmlena kenacit /
ĀK, 2, 3, 17.2 snuhīkṣīraiḥ pacettāpyaṃ tārapatrāṇi lepayet //
ĀK, 2, 4, 16.1 snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam /
ĀK, 2, 7, 50.1 amlavargaṃ snuhīpatraṃ bimbībījaṃ savalkalam /
ĀK, 2, 8, 63.1 kulatthakodravakvāthaṃ hayamūtraṃ snuhīpayaḥ /
ĀK, 2, 8, 82.1 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇam /
ĀK, 2, 8, 93.1 snuhyarkottaravāruṇyāḥ kṣīraiḥ stanyairvimardayet /
ĀK, 2, 8, 105.2 snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet //
ĀK, 2, 8, 112.2 snuhyarkottamakanyānāṃ draveṇaikena cātape //
ĀK, 2, 8, 133.1 snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolake kṣipet /