Occurrences

Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Garuḍapurāṇa
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Tantrasāra
Tantrāloka
Śivasūtravārtika

Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
Carakasaṃhitā
Ca, Indr., 12, 53.1 satataspandanā deśāḥ śarīre ye 'bhilakṣitāḥ /
Mahābhārata
MBh, 12, 150, 34.1 candanaiḥ spandanaiḥ śālaiḥ saralair devadārubhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 50.2 kampapāruṣyasauṣiryaśoṣaspandanaveṣṭanam //
AHS, Śār., 1, 36.2 hṛdayaspandanaṃ tandrā tṛḍglānī romaharṣaṇam //
AHS, Śār., 4, 37.2 viṣamaṃ spandanaṃ yatra pīḍite ruk ca marma tat //
AHS, Nidānasthāna, 9, 21.2 karoti tatra rugdāhaspandanodveṣṭanāni ca //
AHS, Nidānasthāna, 11, 54.1 yonyāśca srāvadaurgandhyatodaspandanavedanāḥ /
AHS, Nidānasthāna, 13, 8.1 prāgrūpam asya hṛdayaspandanaṃ rūkṣatā tvaci /
AHS, Utt., 3, 12.1 ādhmānaṃ pāṇipādasya spandanaṃ phenanirvamaḥ /
AHS, Utt., 23, 18.2 rujaṃ saspandanāṃ kuryād anusūryodayodayām //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 20.1 anyataś ca mukhaṃ kṛtvā pārśvaspandanasūcitam /
BKŚS, 23, 122.2 śiraḥspandanamātreṇa tān āvāṃ pūjayāvahe //
Laṅkāvatārasūtra
LAS, 2, 154.16 tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte /
Nāṭyaśāstra
NāṭŚ, 6, 70.2 sannamukhaśoṣahṛdayaspandanaromodgamaiśca bhayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
PABh zu PāśupSūtra, 2, 15, 15.0 tatrāyatane snānahasitādyā loke ca krāthanaspandanādyā vidhikriyā //
PABh zu PāśupSūtra, 3, 12, 9.0 vāśabdaḥ krāthanaspandanādivibhāge draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 12, 10.0 āha avibhaktābhidhānādeva krāthanaspandanādīnāṃ vibhāgasiddhiḥ hasitādivat //
PABh zu PāśupSūtra, 3, 13, 1.0 atra spandanamiti jñānecchāmadhikurute //
PABh zu PāśupSūtra, 3, 13, 6.0 evaṃ spandanam iti kriyā //
PABh zu PāśupSūtra, 3, 13, 9.0 avasthānakrāthanotthānaspandanādau vāśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 14, 10.0 vāśabdaḥ krāthanaspandanamaṇṭanādivibhāge draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 15, 8.0 ita ityabhiyajane ājñāyāṃ niyoge ca vāśabdaḥ krāthanaspandanamaṇṭanaśṛṅgāraṇādikriyāntarāṇāṃ vikalpe //
PABh zu PāśupSūtra, 4, 12, 1.0 krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā //
PABh zu PāśupSūtra, 5, 20, 35.0 kiṃ snānahasitādyāḥ krāthanaspandanamaṇṭanādyā vā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 24.0 dvārāṇi tu krāthanaspandanamandanaśṛṅgāraṇāpitatkaraṇāpi tadbhāṣaṇāni //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 58.0 tatrāsuptasyeva suptaliṅgapradarśanaṃ krāthanaṃ vāyvabhibhūtasyeva śarīrāvayavānāṃ kampanaṃ spandanam upahatapādendriyasyeva gamanaṃ mandanam //
Suśrutasaṃhitā
Su, Sū., 14, 9.1 visratā dravatā rāgaḥ spandanaṃ laghutā tathā /
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.10 yataḥ prāṇo nāma vāyurmukhanāsikāntargocaras tasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.13 tathāpanayanād apānas tatra yat spandanaṃ tad api sāmānyavṛttir indriyasya /
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.15 tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.17 tatra yat spandanaṃ tat karaṇajālasya sāmānyā vṛttir iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
Viṣṇusmṛti
ViSmṛ, 27, 2.1 spandanāt purā puṃsavanam //
Yājñavalkyasmṛti
YāSmṛ, 1, 11.1 garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.1 dakṣiṇapārśvaspandanam iṣṭaṃ hṛdayaṃ vihāya pṛṣṭhaṃ ca /
Garuḍapurāṇa
GarPur, 1, 93, 11.1 garbhādhānamṛtau puṃsaḥ savanaṃ spandanātpurā /
GarPur, 1, 158, 22.1 karoti tatra rugdāhaṃ spandanodveṣṭanāni ca /
GarPur, 1, 160, 36.2 śuddho vā śuddhihānirvā bhajeta spandanāni vā //
GarPur, 1, 162, 8.2 prāgrūpamasya hṛdayaspandanaṃ rūkṣatā tvaci //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 17.1, 2.0 doṣotpādanenātmanaḥ gurusūtraṃ rañjitā rakta jīvanamātraṃ spandanaṃ eva vājīkaraṇyaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 29.0 hṛdayaspandanamativegena //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 29.2 garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 61.2 garbhaspandane sīmantonnayanaṃ yāvadvā na prasavaḥ //
Tantrasāra
TantraS, 5, 23.0 evam uccāraviśrāntau yat paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ svāvasare //
TantraS, 5, 25.0 tatra mukhyā spandanarūpatā saṃkocavikāsātmatayā yāmalarūpatodayena visargakalāviśrāntilābhāt ity alam //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
Tantrāloka
TĀ, 5, 57.2 tatrordhvakuṇḍalībhūmau spandanodarasundaraḥ //
TĀ, 5, 70.1 ānandanāḍīyugalaspandanāvahitau sthitaḥ /
TĀ, 5, 120.1 ekasya spandanasyaiṣā traidhaṃ bhedavyavasthitiḥ /
TĀ, 5, 145.2 ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet //
TĀ, 6, 53.2 ātmaśaktiḥ kvacitkandasaṃkocaspandane yathā //
TĀ, 7, 2.2 bījapiṇḍātmakaṃ sarvaṃ saṃvidaḥ spandanātmatām //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 8.0 sūkṣmātītaṃ tu paramaṃ spandanaṃ labhyate yataḥ //