Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Garuḍapurāṇa
Tantrasāra
Tantrāloka

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 50.2 kampapāruṣyasauṣiryaśoṣaspandanaveṣṭanam //
AHS, Nidānasthāna, 9, 21.2 karoti tatra rugdāhaspandanodveṣṭanāni ca //
AHS, Nidānasthāna, 11, 54.1 yonyāśca srāvadaurgandhyatodaspandanavedanāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 20.1 anyataś ca mukhaṃ kṛtvā pārśvaspandanasūcitam /
BKŚS, 23, 122.2 śiraḥspandanamātreṇa tān āvāṃ pūjayāvahe //
Laṅkāvatārasūtra
LAS, 2, 154.16 tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte /
Nāṭyaśāstra
NāṭŚ, 6, 70.2 sannamukhaśoṣahṛdayaspandanaromodgamaiśca bhayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
PABh zu PāśupSūtra, 2, 15, 15.0 tatrāyatane snānahasitādyā loke ca krāthanaspandanādyā vidhikriyā //
PABh zu PāśupSūtra, 3, 12, 9.0 vāśabdaḥ krāthanaspandanādivibhāge draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 12, 10.0 āha avibhaktābhidhānādeva krāthanaspandanādīnāṃ vibhāgasiddhiḥ hasitādivat //
PABh zu PāśupSūtra, 3, 13, 9.0 avasthānakrāthanotthānaspandanādau vāśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 14, 10.0 vāśabdaḥ krāthanaspandanamaṇṭanādivibhāge draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 15, 8.0 ita ityabhiyajane ājñāyāṃ niyoge ca vāśabdaḥ krāthanaspandanamaṇṭanaśṛṅgāraṇādikriyāntarāṇāṃ vikalpe //
PABh zu PāśupSūtra, 4, 12, 1.0 krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā //
PABh zu PāśupSūtra, 5, 20, 35.0 kiṃ snānahasitādyāḥ krāthanaspandanamaṇṭanādyā vā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 24.0 dvārāṇi tu krāthanaspandanamandanaśṛṅgāraṇāpitatkaraṇāpi tadbhāṣaṇāni //
Suśrutasaṃhitā
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
Garuḍapurāṇa
GarPur, 1, 158, 22.1 karoti tatra rugdāhaṃ spandanodveṣṭanāni ca /
Tantrasāra
TantraS, 5, 25.0 tatra mukhyā spandanarūpatā saṃkocavikāsātmatayā yāmalarūpatodayena visargakalāviśrāntilābhāt ity alam //
Tantrāloka
TĀ, 5, 57.2 tatrordhvakuṇḍalībhūmau spandanodarasundaraḥ //
TĀ, 5, 70.1 ānandanāḍīyugalaspandanāvahitau sthitaḥ /
TĀ, 7, 2.2 bījapiṇḍātmakaṃ sarvaṃ saṃvidaḥ spandanātmatām //