Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Aṣṭādhyāyī
Manusmṛti

Atharvaveda (Śaunaka)
AVŚ, 5, 6, 3.2 tasya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setave //
AVŚ, 18, 1, 9.1 na tiṣṭhanti na nimiṣanty ete devānāṃ spaśa iha ye caranti /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 9.1 prati spaśo visṛjā tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 11.1 prati spaśo visṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 8.6 asya spaśo na nimiṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setava iti brahmavarmāṇi juhoti //
Ṛgveda
ṚV, 1, 25, 13.2 pari spaśo ni ṣedire //
ṚV, 1, 33, 8.2 na hinvānāsas titirus ta indram pari spaśo adadhāt sūryeṇa //
ṚV, 4, 4, 3.1 prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
ṚV, 4, 13, 3.2 taṃ sūryaṃ haritaḥ sapta yahvī spaśaṃ viśvasya jagato vahanti //
ṚV, 5, 59, 1.1 pra va spaᄆ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare /
ṚV, 6, 67, 5.2 pari yad bhūtho rodasī cid urvī santi spaśo adabdhāso amūrāḥ //
ṚV, 7, 61, 3.2 spaśo dadhāthe oṣadhīṣu vikṣv ṛdhag yato animiṣaṃ rakṣamāṇā //
ṚV, 7, 87, 3.1 pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke /
ṚV, 8, 47, 11.1 ādityā ava hi khyatādhi kūlād iva spaśaḥ /
ṚV, 8, 61, 15.1 indra spaᄆ uta vṛtrahā paraspā no vareṇyaḥ /
ṚV, 9, 73, 4.2 asya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setavaḥ //
ṚV, 9, 73, 7.2 rudrāsa eṣām iṣirāso adruha spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ //
ṚV, 10, 10, 8.1 na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti /
ṚV, 10, 35, 8.2 viśvā id usrā spaḍ ud eti sūryaḥ svasty agniṃ sam idhānam īmahe //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 4, 95.0 at smṛdṝtvaraprathamradastṝspaśām //
Manusmṛti
ManuS, 8, 116.2 nāgnir dadāha romāpi satyena jagataḥ spaśaḥ //