Occurrences

Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasādhyāyaṭīkā
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Arthaśāstra
ArthaŚ, 2, 10, 6.1 arthakramaḥ sambandhaḥ paripūrṇatā mādhuryam audāryaṃ spaṣṭatvam iti lekhasampat //
ArthaŚ, 2, 10, 12.1 pratītaśabdaprayogaḥ spaṣṭatvam iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 27.0 vā dāntaśāntapūrṇadastaspaṣṭacchannajñaptāḥ //
Buddhacarita
BCar, 7, 56.1 spaṣṭoccaghoṇaṃ vipulāyatākṣaṃ tāmrādharauṣṭhaṃ sitatīkṣṇadaṃṣṭram /
Mahābhārata
MBh, 13, 135, 43.2 ṛddhaḥ spaṣṭākṣaro mantraścandrāṃśur bhāskaradyutiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 97.2 sa kutūhaline mahyaṃ spaṣṭam ākhyāyatām iti //
BKŚS, 19, 107.2 sahasāgaradigdeśaṃ spaṣṭaṃ saṃpuṭake 'likhat //
BKŚS, 23, 39.2 katarat paśyasi spaṣṭaṃ padapañcakayor iti //
Daśakumāracarita
DKCar, 2, 5, 11.1 āsattyanurūpaṃ punarāśliṣṭā yadi spaṣṭamārtaraveṇaiva saha nidrāṃ mokṣyati //
DKCar, 2, 8, 99.0 spaṣṭamasya ceṣṭānāmāyathāpūrvyam //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Kātyāyanasmṛti
KātySmṛ, 1, 341.2 saṃdigdhaṃ yatra sākṣyaṃ syāt sadyaḥ spaṣṭaṃ vivādayet //
Kūrmapurāṇa
KūPur, 2, 31, 72.2 tadāsau vakṣyati spaṣṭamupāyaṃ pāpaśodhanam //
Liṅgapurāṇa
LiPur, 1, 85, 119.2 yad uccanīcasvaritaiḥ śabdaiḥ spaṣṭapadākṣaraiḥ //
LiPur, 1, 96, 69.2 spaṣṭadaṃṣṭro 'dharoṣṭhaś ca huṅkāreṇa yuto haraḥ //
LiPur, 1, 98, 71.2 buddhaspaṣṭākṣaro mantraḥ sanmānaḥ sārasaṃplavaḥ //
Nāradasmṛti
NāSmṛ, 1, 2, 14.2 bhāṣāyāṃ tad api spaṣṭaṃ vispaṣṭārthaṃ vivarjayet //
NāSmṛ, 2, 20, 30.1 satyānṛtavibhāgasya toyāgnī spaṣṭakṛttamau /
Suśrutasaṃhitā
Su, Utt., 66, 16.1 spaṣṭagūḍhārthavijñānam agāḍhamandacetasām /
Viṣṇusmṛti
ViSmṛ, 27, 1.1 garbhasya spaṣṭatājñāne niṣekakarma //
Bhāratamañjarī
BhāMañj, 19, 26.2 pṛthakcakre dhanuṣkoṭyā suspaṣṭā yena bhūrabhūt //
Devīkālottarāgama
DevīĀgama, 1, 41.2 yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet //
Garuḍapurāṇa
GarPur, 1, 68, 41.1 spaṣṭadoṣamalaṅkāre vajraṃ yadyapi dṛśyate /
GarPur, 1, 163, 21.1 pakvavacchīrṇamāṃsaśca spaṣṭasnāyuśirāgaṇaḥ /
Rasaprakāśasudhākara
RPSudh, 2, 58.0 kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 38.1, 1.0 sārdhaślokadvayaṃ spaṣṭam //
RAdhyṬ zu RAdhy, 156.1, 3.0 pāradādaṣṭaguṇā ca śeṣaṃ spaṣṭam //
Rājanighaṇṭu
RājNigh, 13, 156.1 mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /
Tantrāloka
TĀ, 1, 181.2 gṛhītamiti suspaṣṭā niścayasya yataḥ prathā //
TĀ, 1, 315.2 śaṅkācheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame //
TĀ, 5, 159.1 ityāṇave 'nuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ //
TĀ, 6, 37.2 eṣa eva sa kālādhvā prāṇe spaṣṭaṃ pratiṣṭhitaḥ //
TĀ, 21, 22.1 śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ /
Ānandakanda
ĀK, 2, 8, 17.1 mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā /
ĀK, 2, 8, 161.2 rekhābhinnaṃ laghu spaṣṭaṃ śilāṅgārakakardamam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 81.2, 4.0 etadeva spaṣṭārthaṃ sākṣād brūte yasmād ityādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 5.0 indriyārthādīnāṃ ca sukhaduḥkhakāraṇatvaṃ spaṣṭameva //
ĀVDīp zu Ca, Śār., 1, 136.2, 3.0 tadeva spaṣṭārthaṃ vivṛṇoti keśetyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 13.0 spaṣṭāvabhāsā bhāvānāṃ sṛṣṭiḥ svapnapadaṃ matam //
ŚSūtraV zu ŚSūtra, 3, 17.1, 4.0 sampādayati yogīndro yatheṣṭaṃ spaṣṭam icchayā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 2.0 mākṣikasyeti spaṣṭam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 14.1, 2.0 samamātrayā svarṇasamamātrayā spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 28.1, 1.0 nirguṇḍikā tāmraṃ prasiddhaṃ rītiḥ pittaliḥ dhvaniḥ kāṃsyaṃ tadvadhe tanmāraṇe spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 4.0 mīnākṣī matsyagandhā cāṅgerī spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 5.0 spaṣṭamanyat atha māraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 6.0 kulatthasyeti spaṣṭam anyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārga ūrdhvakaṇṭakaḥ malayūdugdhaṃ kāṣṭhodumbarikādugdhaṃ droṇapuṣpī prasiddhā tatpuṣpāṇi viḍaṅgam irimedo viṭkhadiraḥ cūrṇam etaccūrṇam ūrdhvordhvaṃ dīyate spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 41.2, 2.0 nāgavallīti spaṣṭam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 113.2, 1.0 rasasya śuddhapāradasya catvāro bhāgāḥ kanakasya svarṇasya tāvantaḥ spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 4.0 punaḥ mṛdbhāṇḍe ruddhvā gajapuṭe pacet spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 4.0 devakāṣṭhaṃ devadāru spaṣṭam anyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 8.0 madhūkaṃ guḍapuṣpaṃ jātī mālatī madanaphalaṃ spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 vānarī kapikacchūḥ muśalī ikṣurā tālamūlī spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Kokilasaṃdeśa
KokSam, 1, 20.1 spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa /
Mugdhāvabodhinī
MuA zu RHT, 5, 58.2, 3.0 atra kimavadhistatkartavyo yāvat ślakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 62.2, 2.0 spaṣṭamanyat //
RRSBoṬ zu RRS, 11, 70.2, 3.0 spaṣṭam anyat //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 42.2, 8.0 yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā //
RRSṬīkā zu RRS, 8, 51.2, 13.0 tatra nirvyūḍhatārabhāgasyādhikakṣepeṇānu varṇasuvarṇe varṇanāśaḥ spaṣṭa eva //
RRSṬīkā zu RRS, 10, 32.2, 4.0 rasaratnākare tu mṛttikādravyāṇāṃ pramāṇamapi spaṣṭaṃ kṛtvābhihitam //