Occurrences

Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Devīkālottarāgama
Rasaprakāśasudhākara
Rasādhyāyaṭīkā
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Rasaratnasamuccayabodhinī

Bṛhatkathāślokasaṃgraha
BKŚS, 19, 97.2 sa kutūhaline mahyaṃ spaṣṭam ākhyāyatām iti //
Daśakumāracarita
DKCar, 2, 8, 99.0 spaṣṭamasya ceṣṭānāmāyathāpūrvyam //
Devīkālottarāgama
DevīĀgama, 1, 41.2 yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet //
Rasaprakāśasudhākara
RPSudh, 2, 58.0 kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 38.1, 1.0 sārdhaślokadvayaṃ spaṣṭam //
RAdhyṬ zu RAdhy, 156.1, 3.0 pāradādaṣṭaguṇā ca śeṣaṃ spaṣṭam //
Rājanighaṇṭu
RājNigh, 13, 156.1 mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /
Tantrāloka
TĀ, 1, 315.2 śaṅkācheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame //
TĀ, 21, 22.1 śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ /
Ānandakanda
ĀK, 2, 8, 161.2 rekhābhinnaṃ laghu spaṣṭaṃ śilāṅgārakakardamam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 132.2, 5.0 indriyārthādīnāṃ ca sukhaduḥkhakāraṇatvaṃ spaṣṭameva //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 2.0 mākṣikasyeti spaṣṭam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 14.1, 2.0 samamātrayā svarṇasamamātrayā spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 28.1, 1.0 nirguṇḍikā tāmraṃ prasiddhaṃ rītiḥ pittaliḥ dhvaniḥ kāṃsyaṃ tadvadhe tanmāraṇe spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 4.0 mīnākṣī matsyagandhā cāṅgerī spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 5.0 spaṣṭamanyat atha māraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 6.0 kulatthasyeti spaṣṭam anyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārga ūrdhvakaṇṭakaḥ malayūdugdhaṃ kāṣṭhodumbarikādugdhaṃ droṇapuṣpī prasiddhā tatpuṣpāṇi viḍaṅgam irimedo viṭkhadiraḥ cūrṇam etaccūrṇam ūrdhvordhvaṃ dīyate spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 41.2, 2.0 nāgavallīti spaṣṭam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 113.2, 1.0 rasasya śuddhapāradasya catvāro bhāgāḥ kanakasya svarṇasya tāvantaḥ spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 4.0 punaḥ mṛdbhāṇḍe ruddhvā gajapuṭe pacet spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 4.0 devakāṣṭhaṃ devadāru spaṣṭam anyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 8.0 madhūkaṃ guḍapuṣpaṃ jātī mālatī madanaphalaṃ spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 vānarī kapikacchūḥ muśalī ikṣurā tālamūlī spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 62.2, 2.0 spaṣṭamanyat //
RRSBoṬ zu RRS, 11, 70.2, 3.0 spaṣṭam anyat //