Occurrences

Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Nāradasmṛti
Tantrāloka
Ānandakanda
Śivasūtravārtika
Rasaratnasamuccayaṭīkā

Bṛhatkathāślokasaṃgraha
BKŚS, 19, 107.2 sahasāgaradigdeśaṃ spaṣṭaṃ saṃpuṭake 'likhat //
BKŚS, 23, 39.2 katarat paśyasi spaṣṭaṃ padapañcakayor iti //
Daśakumāracarita
DKCar, 2, 5, 11.1 āsattyanurūpaṃ punarāśliṣṭā yadi spaṣṭamārtaraveṇaiva saha nidrāṃ mokṣyati //
Kātyāyanasmṛti
KātySmṛ, 1, 341.2 saṃdigdhaṃ yatra sākṣyaṃ syāt sadyaḥ spaṣṭaṃ vivādayet //
Nāradasmṛti
NāSmṛ, 1, 2, 14.2 bhāṣāyāṃ tad api spaṣṭaṃ vispaṣṭārthaṃ vivarjayet //
Tantrāloka
TĀ, 6, 37.2 eṣa eva sa kālādhvā prāṇe spaṣṭaṃ pratiṣṭhitaḥ //
Ānandakanda
ĀK, 2, 8, 17.1 mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 17.1, 4.0 sampādayati yogīndro yatheṣṭaṃ spaṣṭam icchayā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 32.2, 4.0 rasaratnākare tu mṛttikādravyāṇāṃ pramāṇamapi spaṣṭaṃ kṛtvābhihitam //