Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Kauśikasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 1, 13, 10.0 kilbiṣaspṛd ity eṣa u eva kilbiṣaspṛt //
AB, 1, 13, 10.0 kilbiṣaspṛd ity eṣa u eva kilbiṣaspṛt //
Atharvaveda (Paippalāda)
AVP, 12, 19, 9.1 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaram rathaspṛtam /
Kauśikasūtra
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
Ṛgveda
ṚV, 1, 36, 10.2 yaṃ kaṇvo medhyātithir dhanaspṛtaṃ yaṃ vṛṣā yam upastutaḥ //
ṚV, 1, 64, 14.2 dhanaspṛtam ukthyaṃ viśvacarṣaṇiṃ tokam puṣyema tanayaṃ śataṃ himāḥ //
ṚV, 3, 46, 2.1 mahāṁ asi mahiṣa vṛṣṇyebhir dhanaspṛd ugra sahamāno anyān /
ṚV, 5, 8, 2.2 bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam //
ṚV, 6, 19, 8.1 ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 8, 7, 18.1 yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam /
ṚV, 8, 50, 6.1 pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ /
ṚV, 9, 62, 18.1 taṃ sotāro dhanaspṛtam āśuṃ vājāya yātave /
ṚV, 10, 47, 4.1 sanadvājaṃ vipravīraṃ tarutraṃ dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 10, 71, 10.2 kilbiṣaspṛt pituṣaṇir hy eṣām araṃ hito bhavati vājināya //
Ṛgvedakhilāni
ṚVKh, 3, 2, 6.1 pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ /