Occurrences

Aitareya-Āraṇyaka
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 17.0 akāro vai sarvā vāk saiṣā sparśoṣmabhir vyajyamānā bahvī nānārūpā bhavati //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 11.2 evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam /
BĀU, 3, 2, 9.2 sa sparśenātigraheṇa gṛhītaḥ /
BĀU, 3, 2, 9.3 tvacā hi sparśān vedayate /
BĀU, 4, 5, 12.2 evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam /
Chāndogyopaniṣad
ChU, 2, 22, 3.3 sarve sparśā mṛtyor ātmānaḥ /
ChU, 2, 22, 4.3 atha yady enaṃ sparśeṣūpālabheta /
ChU, 2, 22, 5.3 sarve sparśā leśenānabhinihitā vaktavyā mṛtyor ātmānaṃ pariharāṇīti //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
Kaṭhopaniṣad
KaṭhUp, 4, 3.1 yena rūpaṃ rasaṃ gandhaṃ śabdān sparśāṃśca maithunān /
Khādiragṛhyasūtra
KhādGS, 2, 5, 35.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinirmukta indriyaiśca pāpasparśaiḥ punarmāmityetābhyāmāhutiṃ juhuyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 7.2 anaṅgo 'śabdo 'śarīro 'sparśaś ca mahāñśuciḥ /
ĀpDhS, 1, 25, 3.1 surāpo 'gnisparśāṃ surāṃ pibet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
ŚāṅkhĀ, 8, 8, 1.0 pṛthivyā rūpaṃ sparśā antarikṣasyoṣmāṇo divaḥ svarāḥ //
ŚāṅkhĀ, 8, 8, 2.0 agne rūpaṃ sparśā vāyor ūṣmāṇa ādityasya svarāḥ //
ŚāṅkhĀ, 8, 8, 3.0 ṛgvedasya rūpaṃ sparśā yajurvedasyoṣmāṇaḥ sāmavedasya svarāḥ //
ŚāṅkhĀ, 8, 8, 4.0 rathantarasya rūpaṃ sparśā vāmadevyasyoṣmāṇo bṛhataḥ svarāḥ //
ŚāṅkhĀ, 8, 8, 5.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇo manasaḥ svarāḥ //
ŚāṅkhĀ, 8, 8, 6.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇa udānasya svarāḥ svarā iti punardattaḥ //
Arthaśāstra
ArthaŚ, 1, 6, 2.1 karṇatvagakṣijihvāghrāṇendriyāṇāṃ śabdasparśarūparasagandheṣvavipratipattir indriyajayaḥ śāstrānuṣṭhānaṃ vā //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
Avadānaśataka
AvŚat, 10, 5.7 yāvantaś ca kāśikośaleṣu janakāyāḥ prativasanti teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam saptāhaṃ yūyaṃ sakalā yatheṣṭacāriṇaḥ sukhasparśaṃ viharata /
Aṣṭasāhasrikā
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.33 tasya tadbhojanaṃ paribhuñjānasya varṇataśca gandhataś ca rasataś ca sparśataś ca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati /
ASāh, 6, 12.18 ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 12.19 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpān upatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.2 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 24.0 dravamūrtisparśayoḥ śyaḥ //
Aṣṭādhyāyī, 8, 2, 47.0 śyo 'sparśe //
Buddhacarita
BCar, 1, 22.1 vātā vavuḥ sparśasukhā manojñā divyāni vāsāṃsyavapātayantaḥ /
BCar, 5, 42.2 śravaṇāṅgavilocanātmabhāvānvacanasparśavapurguṇairjahāra //
Carakasaṃhitā
Ca, Sū., 5, 89.1 susparśopacitāṅgaśca balavān priyadarśanaḥ /
Ca, Sū., 6, 9.1 śīte śītānilasparśasaṃruddho balināṃ balī /
Ca, Sū., 8, 11.1 pañcendriyārthāḥ śabdasparśarūparasagandhāḥ //
Ca, Sū., 11, 38.0 tatraikaṃ sparśanamindriyāṇāmindriyavyāpakaṃ cetaḥ samavāyi sparśanavyāpter vyāpakamapi ca cetaḥ tasmāt sarvendriyāṇāṃ vyāpakasparśakṛto yo bhāvaviśeṣaḥ so'yam anupaśayāt pañcavidhastrividhavikalpo bhavatyasātmyendriyārthasaṃyogaḥ sātmyārtho hyupaśayārthaḥ //
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 30, 6.2 yaddhi tat sparśavijñānaṃ dhāri tattatra saṃśritam //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 4, 29.1 gandhavarṇarasasparśairyathā kṣārastathāvidham /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Śār., 1, 27.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca tadguṇāḥ //
Ca, Śār., 1, 30.2 sparśanendriyavijñeyaḥ sparśo hi saviparyayaḥ //
Ca, Śār., 1, 133.1 sparśanendriyasaṃsparśaḥ sparśo mānasa eva ca /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 3, 3.2 liṅgaṃ mumūrṣatāṃ samyak sparśeṣvapi nibodhata //
Ca, Indr., 3, 4.1 sparśaprādhānyenaivāturasyāyuṣaḥ pramāṇāvaśeṣaṃ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet parimarśayed vānyena /
Ca, Indr., 12, 23.2 sparśo vā vipulaḥ krūro yadvānyadaśubhaṃ bhavet //
Ca, Indr., 12, 58.1 śabdaḥ sparśo raso rūpaṃ gandhaśceṣṭā vicintitam /
Ca, Cik., 3, 105.2 paridagdhā kharasparśā jihvā srastāṅgatā param //
Ca, Cik., 3, 117.1 viṣavṛkṣānilasparśāttathānyairviṣasaṃbhavaiḥ /
Ca, Cik., 3, 259.2 madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt //
Ca, Cik., 4, 106.2 vaidūryamuktāmaṇibhājanānāṃ sparśāśca dāhe śiśirāmbuśītāḥ //
Ca, Cik., 4, 108.1 priyaṅgukācandanarūṣitānāṃ sparśāḥ priyāṇāṃ ca varāṅganānām /
Ca, Cik., 5, 7.2 sparśopalabhyaḥ paripiṇḍitatvādgulmo yathādoṣamupaiti nāma //
Ca, Cik., 5, 13.2 svedo vidāho vraṇavacca gulmaḥ sparśāsahaḥ paittikagulmarūpam //
Ca, Cik., 23, 160.2 dṛṣṭiśvāsamalasparśaviṣairāśīviṣais tathā //
Garbhopaniṣat
GarbhOp, 1, 2.4 pṛthak śrotre śabdopalabdhau tvak sparśe cakṣuṣī rūpe jihvā rasane nāsikā ghrāṇe upastha ānandane apānam utsarge buddhyā budhyati manasā saṃkalpayati vācā vadati /
Lalitavistara
LalVis, 6, 48.19 sa khalu puna ratnavyūho bodhisattvaparibhogo dṛḍhasāro 'bhedyo vajropamaḥ sparśena ca kācilindikasukhasaṃsparśaḥ /
LalVis, 6, 52.3 na ca te kecana udārodārā rūpaśabdagandharasasparśā ye tasmin kūṭāgāre na saṃdṛśyante sma /
LalVis, 6, 61.6 na cāsyā amanāpā rūpaśabdagandharasasparśā vā ābhāsamāgacchanti sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 2, 220.2 yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi /
MBh, 1, 30, 21.2 abhavaṃścāmṛtasparśād darbhāste 'tha pavitriṇaḥ /
MBh, 1, 57, 69.39 putrasparśāt tu lokeṣu nānyat sukham atīva hi /
MBh, 1, 67, 14.23 premṇā saṃbhāṣaṇaṃ sparśaṃ smṛtir dṛṣṭiḥ kathām api /
MBh, 1, 68, 55.1 na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśastathā sukhaḥ /
MBh, 1, 68, 55.2 śiśor āliṅgyamānasya sparśaḥ sūnor yathā sukhaḥ //
MBh, 1, 68, 57.8 putrasparśāt sukhataraḥ sparśo loke na vidyate //
MBh, 1, 68, 57.8 putrasparśāt sukhataraḥ sparśo loke na vidyate //
MBh, 1, 85, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam /
MBh, 1, 97, 16.2 jyotistathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet //
MBh, 1, 99, 3.29 jyotiśca paramaṃ rūpaṃ vāyuḥ sparśaguṇaṃ tyajet /
MBh, 1, 212, 30.3 marṣayiṣyāmi govinda pādasparśam ivoragaḥ //
MBh, 1, 224, 20.7 putrasparśāt tu yā prītistām avāpa sa gautamaḥ /
MBh, 2, 11, 16.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhārata /
MBh, 2, 47, 22.1 pramāṇarāgasparśāḍhyaṃ bāhlīcīnasamudbhavam /
MBh, 2, 60, 13.2 evaṃ nūnaṃ vyadadhāt saṃvidhātā sparśāvubhau spṛśato dhīrabālau /
MBh, 3, 1, 27.1 asatāṃ darśanāt sparśāt saṃjalpanasahāsanāt /
MBh, 3, 13, 94.1 indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham /
MBh, 3, 34, 30.1 dravyārthasparśasaṃyoge yā prītir upajāyate /
MBh, 3, 34, 83.2 sparśam āśīviṣābhānāṃ martyaḥ kaścana saṃsahet //
MBh, 3, 42, 19.1 kṣatraṃ cāgnisamasparśaṃ bhāradvājena rakṣitam /
MBh, 3, 71, 10.2 praviśāmi sukhasparśaṃ vinaśiṣyāmyasaṃśayam //
MBh, 3, 145, 21.2 jātāṃ himamṛdusparśe deśe 'pahatakaṇṭake //
MBh, 3, 146, 5.1 puṇyagandhaḥ sukhasparśo vavau tatra samīraṇaḥ /
MBh, 3, 153, 2.2 prādurāsīt kharasparśaḥ saṃgrāmam abhicodayan //
MBh, 3, 155, 68.1 padmotpalavicitrāṇi sukhasparśajalāni ca /
MBh, 3, 165, 14.1 abhedyaṃ kavacaṃ cedaṃ sparśarūpavad uttamam /
MBh, 3, 167, 27.1 indrāśanisamasparśair vegavadbhir ajihmagaiḥ /
MBh, 3, 178, 16.2 śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ /
MBh, 3, 185, 23.2 āsīd yatheṣṭahāryaś ca sparśagandhasukhaś ca vai //
MBh, 3, 200, 46.1 śabdaṃ sparśaṃ tathā rūpaṃ gandhān iṣṭāṃś ca sattama /
MBh, 3, 201, 16.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhaś ca tadguṇāḥ //
MBh, 3, 202, 5.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaśca pañcamaḥ /
MBh, 3, 202, 6.1 śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpi dvijottama /
MBh, 3, 202, 7.1 śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ /
MBh, 3, 202, 7.2 śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca //
MBh, 3, 247, 10.2 manojñāḥ sarvato gandhāḥ sukhasparśāś ca sarvaśaḥ //
MBh, 3, 271, 9.1 tato vinadya prahasañśālasparśavibodhitaḥ /
MBh, 3, 272, 5.1 rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na te 'nagha /
MBh, 3, 273, 19.2 saumitriś cānalasparśair avidhyad rāvaṇiṃ śaraiḥ //
MBh, 3, 273, 21.1 tasyāsūn pāvakasparśaiḥ saumitriḥ pattribhis tribhiḥ /
MBh, 4, 2, 20.10 āśīviṣasamasparśo nāgānām iva vāsukiḥ /
MBh, 4, 5, 21.5 indrāyudhasamasparśaṃ vajrahāṭakabhūṣitam /
MBh, 4, 21, 46.3 īdṛśastu tvayā sparśaḥ spṛṣṭapūrvo na karhicit //
MBh, 4, 27, 20.1 rasāḥ sparśāśca gandhāśca śabdāścāpi guṇānvitāḥ /
MBh, 4, 43, 12.1 indrāśanisamasparśaṃ mahendrasamatejasam /
MBh, 5, 37, 29.2 sparśaśca gandhaśca viśuddhatā ca śrīḥ saukumāryaṃ pravarāśca nāryaḥ //
MBh, 5, 49, 39.2 āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata //
MBh, 5, 84, 9.1 āvikaṃ bahu susparśaṃ pārvatīyair upāhṛtam /
MBh, 5, 108, 14.2 āhnikaṃ caiva naiśaṃ ca duḥkhasparśaṃ vimuñcati /
MBh, 5, 149, 25.2 vajrāśanisamasparśān dīptāsyān uragān iva //
MBh, 5, 185, 5.1 indrāśanisamasparśāṃ yamadaṇḍopamaprabhām /
MBh, 6, 3, 38.3 sparśā gandhā rasāścaiva viparītā mahīpate //
MBh, 6, 4, 23.1 śabdarūparasasparśagandhāścāviṣkṛtāḥ śubhāḥ /
MBh, 6, 6, 5.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
MBh, 6, 6, 6.2 śabdaḥ sparśaśca rūpaṃ ca tejaso 'tha guṇāstrayaḥ /
MBh, 6, 6, 6.3 śabdaḥ sparśaśca vāyostu ākāśe śabda eva ca //
MBh, 6, BhaGī 2, 14.1 mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ /
MBh, 6, BhaGī 5, 21.1 bāhyasparśeṣvasaktātmā vindatyātmani yatsukham /
MBh, 6, BhaGī 5, 27.1 sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ /
MBh, 6, 49, 9.2 śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam //
MBh, 6, 86, 23.1 vāyuvegasamasparśā jave vāyusamāṃstathā /
MBh, 6, 104, 34.1 śakrāśanisamasparśān vimuñcanniśitāñ śarān /
MBh, 6, 114, 55.1 vajrāśanisamasparśāḥ śitāgrāḥ saṃpraveśitāḥ /
MBh, 6, 114, 57.1 brahmadaṇḍasamasparśā vajravegā durāsadāḥ /
MBh, 7, 26, 6.1 sahaḥ śastranipātānām agnisparśasya cānagha /
MBh, 7, 27, 13.2 nāśaknuvaṃste saṃsoḍhuṃ sparśam agner iva prajāḥ //
MBh, 7, 28, 5.1 agnisparśasamāstīkṣṇā bhagadattena coditāḥ /
MBh, 7, 65, 15.2 śarair āśīviṣasparśair nirbhinnāḥ savyasācinā //
MBh, 7, 76, 9.1 vimuktau jvalanasparśānmakarāsyājjhaṣāviva /
MBh, 7, 91, 20.1 vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ /
MBh, 7, 95, 3.2 yodhānām asukhasparśaṃ durdharṣam ajayaiṣiṇām //
MBh, 7, 95, 42.1 vajrāśanisamasparśaiḥ suparvabhir ajihmagaiḥ /
MBh, 7, 121, 30.2 indrāśanisamasparśaṃ divyamantrābhimantritam //
MBh, 7, 148, 29.2 pratyakṣaṃ vṛṣṇiśārdūla pādasparśam ivoragaḥ //
MBh, 7, 150, 7.1 vikacaḥ paruṣasparśo vikaṭodbaddhapiṇḍikaḥ /
MBh, 7, 172, 68.1 rūpaṃ jyotiḥ śabda ākāśavāyuḥ sparśaḥ svādyaṃ salilaṃ gandha urvī /
MBh, 8, 5, 80.1 yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan /
MBh, 8, 24, 150.2 vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ //
MBh, 8, 33, 66.1 lohitasya tu gandhena sparśena ca rasena ca /
MBh, 8, 43, 5.2 āśīviṣasamasparśaiḥ sarvayuddhaviśāradaiḥ //
MBh, 9, 23, 55.2 indrāśanisamasparśā gāṇḍīvapreṣitāḥ śarāḥ //
MBh, 9, 24, 2.1 indrāśanisamasparśān aviṣahyānmahaujasaḥ /
MBh, 9, 26, 50.2 indrāśanisamasparśaiḥ samantāt paryavākirat /
MBh, 10, 8, 15.1 sa buddhvā caraṇasparśam utthāya raṇadurmadaḥ /
MBh, 11, 7, 10.1 śabdarūparasasparśair gandhaiśca vividhair api /
MBh, 12, 3, 6.2 dāruṇo dāruṇasparśaḥ karṇasyābhyāśam āgamat //
MBh, 12, 28, 20.1 gandhavarṇarasasparśā nivartante svabhāvataḥ /
MBh, 12, 59, 43.1 sparśe cābhyavahārye cāpyupāṃśur vividhaḥ smṛtaḥ /
MBh, 12, 73, 24.1 śabde sparśe rase rūpe gandhe ca ramate manaḥ /
MBh, 12, 103, 14.1 śabdāḥ sparśāstathā gandhā vicaranti manaḥpriyāḥ /
MBh, 12, 177, 5.2 śrotraṃ ghrāṇaṃ rasaḥ sparśo dṛṣṭiścendriyasaṃjñitāḥ //
MBh, 12, 177, 8.2 na ca sparśaṃ vijānanti te kathaṃ pāñcabhautikāḥ //
MBh, 12, 177, 11.2 mlāyate caiva śīte na sparśastenātra vidyate //
MBh, 12, 177, 26.2 jyotiḥ paśyati cakṣurbhyāṃ sparśaṃ vetti ca vāyunā //
MBh, 12, 177, 29.1 śabdaḥ sparśaśca rūpaṃ ca rasaścāpāṃ guṇāḥ smṛtāḥ /
MBh, 12, 177, 31.1 śabdaḥ sparśaśca rūpaṃ ca triguṇaṃ jyotir ucyate /
MBh, 12, 177, 33.1 śabdasparśau tu vijñeyau dviguṇo vāyur ucyate /
MBh, 12, 177, 33.2 vāyavyastu guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ //
MBh, 12, 177, 33.2 vāyavyastu guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ //
MBh, 12, 180, 17.2 na ca sparśarasau vetti nidrāvaśagataḥ punaḥ //
MBh, 12, 180, 19.3 sa vetti gandhāṃśca rasāñ śrutiṃ ca sparśaṃ ca rūpaṃ ca guṇāśca ye 'nye //
MBh, 12, 180, 21.1 yadā na rūpaṃ na sparśo noṣmabhāvaśca pāvake /
MBh, 12, 187, 8.2 vāyostvaksparśaceṣṭāśca vāg ityetaccatuṣṭayam //
MBh, 12, 187, 19.1 tvacā spṛśati ca sparśān buddhir vikriyate 'sakṛt /
MBh, 12, 187, 29.1 sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ /
MBh, 12, 187, 29.1 sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ /
MBh, 12, 188, 6.1 śabdaṃ na vindecchrotreṇa sparśaṃ tvacā na vedayet /
MBh, 12, 194, 17.1 śabdāśca rūpāṇi rasāśca puṇyāḥ sparśāśca gandhāśca śubhāstathaiva /
MBh, 12, 195, 4.1 sparśaṃ tanur veda rasaṃ tu jihvā ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān /
MBh, 12, 195, 5.2 sparśāt tanuṃ rūpaguṇāt tu cakṣus tataḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 195, 20.2 jalāśrayaḥ sveda ukto rasaśca vāyvātmakaḥ sparśakṛto guṇaśca //
MBh, 12, 196, 4.1 na cakṣuṣā paśyati rūpam ātmano na paśyati sparśam indriyendriyam /
MBh, 12, 203, 29.1 śabdaḥ sparśo 'tha rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 203, 32.3 sparśaṃ vāyuguṇaṃ vidyāt sarvabhūteṣu sarvadā //
MBh, 12, 205, 10.1 sparśarūparasādyeṣu saṅgaṃ gacchanti bāliśāḥ /
MBh, 12, 207, 8.1 liṅgasaṃyogahīnaṃ yaccharīrasparśavarjitam /
MBh, 12, 212, 12.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca mūrtyatha /
MBh, 12, 212, 23.2 tathā sparśe tathā rūpe tathaiva rasagandhayoḥ //
MBh, 12, 212, 33.2 sparśe rūpe rase gandhe tāni ceto manaśca tat //
MBh, 12, 221, 85.2 iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ //
MBh, 12, 224, 36.2 balavāñ jāyate vāyustasya sparśo guṇo mataḥ //
MBh, 12, 225, 9.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā /
MBh, 12, 231, 10.1 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam /
MBh, 12, 231, 17.1 aśabdasparśarūpaṃ tad arasāgandham avyayam /
MBh, 12, 232, 21.2 adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ //
MBh, 12, 239, 9.2 prāṇaśceṣṭā tathā sparśa ete vāyuguṇāstrayaḥ //
MBh, 12, 239, 12.1 vāyoḥ sparśo raso 'dbhyaśca jyotiṣo rūpam ucyate /
MBh, 12, 240, 4.2 śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate //
MBh, 12, 244, 4.2 sparśanaṃ cendriyaṃ vidyāt tathā sparśaṃ ca tanmayam //
MBh, 12, 247, 6.1 vāyor aniyamaḥ sparśo vādasthānaṃ svatantratā /
MBh, 12, 265, 17.1 śabde sparśe tathā rūpe rase gandhe ca bhārata /
MBh, 12, 267, 14.1 rūpaṃ gandho rasaḥ sparśaḥ śabdaścaivātha tadguṇāḥ /
MBh, 12, 267, 15.1 rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃstu tadguṇān /
MBh, 12, 276, 22.1 śabdarūparasasparśān saha gandhena kevalān /
MBh, 12, 276, 38.1 apām agnestathendośca sparśaṃ vedayate yathā /
MBh, 12, 276, 38.2 tathā paśyāmahe sparśam ubhayoḥ pāpapuṇyayoḥ //
MBh, 12, 284, 32.1 iṣuprapātamātraṃ hi sparśayoge ratiḥ smṛtā /
MBh, 12, 289, 48.2 sparśān sarvāṃstathā tandrīṃ durjayāṃ nṛpasattama //
MBh, 12, 290, 19.1 tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 290, 60.2 puṇyāṃśca sāttvikān gandhān sparśajān dehasaṃśritān /
MBh, 12, 290, 62.2 snehapaṅkaṃ jarādurgaṃ sparśadvīpam ariṃdama //
MBh, 12, 290, 72.1 sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaśca bhārata /
MBh, 12, 290, 84.1 sa paśyati yathānyāyaṃ sparśān spṛśati cābhibho /
MBh, 12, 291, 24.2 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca //
MBh, 12, 294, 16.2 na ca sparśaṃ vijānāti na saṃkalpayate manaḥ //
MBh, 12, 298, 13.1 śabdasparśau ca rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 298, 20.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 299, 11.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
MBh, 12, 301, 10.2 sparśa evādhibhūtaṃ tu pavanaścādhidaivatam //
MBh, 12, 303, 15.2 na codakasya sparśena matsyo lipyati sarvaśaḥ //
MBh, 12, 303, 17.2 na codakasya sparśena lipyate tatra puṣkaram //
MBh, 12, 304, 13.2 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ tathaiva ca //
MBh, 12, 308, 65.1 idam anyat tṛtīyaṃ te bhāvasparśavighātakam /
MBh, 12, 308, 98.1 śabdaḥ sparśo raso rūpaṃ gandhaḥ pañcendriyāṇi ca /
MBh, 12, 308, 174.1 yadi vāpyaspṛśantyā me sparśaṃ jānāsi kaṃcana /
MBh, 12, 316, 38.1 rūpakūlāṃ manaḥsrotāṃ sparśadvīpāṃ rasāvahām /
MBh, 12, 317, 26.1 śabde sparśe ca rūpe ca gandheṣu ca raseṣu ca /
MBh, 12, 332, 9.1 tasmād devāt samudbhūtaḥ sparśastu puruṣottamāt /
MBh, 12, 335, 79.1 nārāyaṇātmakaścāpi sparśo vāyuguṇaḥ smṛtaḥ /
MBh, 13, 12, 1.2 strīpuṃsayoḥ saṃprayoge sparśaḥ kasyādhiko bhavet /
MBh, 13, 18, 50.1 agryā buddhir manasā darśane ca sparśe siddhiḥ karmaṇāṃ yā ca siddhiḥ /
MBh, 13, 95, 11.3 abhigamya yathānyāyaṃ pāṇisparśam athācarat //
MBh, 13, 117, 28.2 mūtraśleṣmapurīṣāṇāṃ sparśaiśca bhṛśadāruṇaiḥ //
MBh, 13, 118, 15.1 śabdaṃ sparśaṃ rasaṃ gandhaṃ bhogāṃścoccāvacān bahūn /
MBh, 14, 11, 14.1 vyāpte vāyau tu vṛtreṇa sparśe 'tha viṣaye hṛte /
MBh, 14, 19, 10.1 agandharasam asparśam aśabdam aparigraham /
MBh, 14, 20, 12.2 sparśena ca na tat spṛśyaṃ manasā tveva gamyate //
MBh, 14, 20, 13.2 agandham arasasparśam arūpāśabdam avyayam //
MBh, 14, 20, 25.2 tataḥ saṃjāyate rūpaṃ tataḥ sparśo 'bhijāyate //
MBh, 14, 22, 9.2 na sparśān adhigacchanti tvak ca tān adhigacchati //
MBh, 14, 22, 14.3 rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate //
MBh, 14, 22, 22.2 tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca //
MBh, 14, 24, 6.1 sparśāt saṃjāyate cāpi gandhād api ca jāyate /
MBh, 14, 25, 5.1 gandho rasaśca rūpaṃ ca śabdaḥ sparśaśca pañcamaḥ /
MBh, 14, 25, 13.1 sparśena spṛśyate yacca ghrāṇena ghrāyate ca yat /
MBh, 14, 30, 15.2 spṛṣṭvā tvag vividhān sparśāṃstān eva pratigṛdhyati /
MBh, 14, 32, 20.1 nāham ātmārtham icchāmi sparśāṃstvaci gatāśca ye /
MBh, 14, 42, 6.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ /
MBh, 14, 43, 20.2 śabdalakṣaṇam ākāśaṃ vāyustu sparśalakṣaṇaḥ //
MBh, 14, 43, 30.1 vāyavyastu tathā sparśastvacā prajñāyate ca saḥ /
MBh, 14, 43, 30.2 tvaksthaścaiva tathā vāyuḥ sparśajñāne vidhīyate //
MBh, 14, 44, 3.2 rūpāṇāṃ jyotir ādistu sparśādir vāyur ucyate /
MBh, 14, 49, 32.1 yannaiva gandhino rasyaṃ na rūpasparśaśabdavat /
MBh, 14, 49, 40.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ /
MBh, 14, 49, 43.1 śabdaḥ sparśastathā rūpaṃ rasaścāpāṃ guṇāḥ smṛtāḥ /
MBh, 14, 49, 45.1 śabdaḥ sparśastathā rūpaṃ triguṇaṃ jyotir ucyate /
MBh, 14, 49, 48.1 śabdasparśau ca vijñeyau dviguṇo vāyur ucyate /
MBh, 14, 49, 48.2 vāyoścāpi guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ //
MBh, 14, 49, 48.2 vāyoścāpi guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ //
MBh, 15, 6, 28.2 pāṇisparśena rājñastu rājā saṃjñām avāpa ha //
MBh, 15, 7, 5.1 tavāmṛtasamasparśaṃ hastasparśam imaṃ vibho /
MBh, 15, 7, 5.1 tavāmṛtasamasparśaṃ hastasparśam imaṃ vibho /
MBh, 15, 31, 13.1 tān rājā svarayogena sparśena ca mahāmanāḥ /
MBh, 15, 38, 21.2 vācā dṛṣṭyā tathā sparśāt saṃgharṣeṇeti pañcadhā //
MBh, 18, 3, 6.1 tato vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ /
Manusmṛti
ManuS, 1, 76.2 balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ //
ManuS, 3, 230.2 pādasparśas tu rakṣāṃsi duṣkṛtīn avadhūnanam //
ManuS, 3, 241.2 śvā tu dṛṣṭinipātena sparśeṇāvaravarṇajaḥ //
ManuS, 5, 133.2 rajo bhūr vāyur agniś ca sparśe medhyāni nirdiśet //
ManuS, 8, 357.1 upacārakriyā keliḥ sparśo bhūṣaṇavāsasām /
ManuS, 12, 98.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ /
Nyāyasūtra
NyāSū, 1, 1, 14.0 gandharasarūpasparśaśabdāḥ pṛthivyādiguṇāḥ tadarthāḥ //
NyāSū, 3, 1, 62.0 gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ //
NyāSū, 3, 1, 62.0 gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ //
Rāmāyaṇa
Rām, Bā, 21, 4.1 tato vāyuḥ sukhasparśo virajasko vavau tadā /
Rām, Bā, 38, 18.1 bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ /
Rām, Ay, 27, 11.2 tūlājinasamasparśā mārge mama saha tvayā //
Rām, Ay, 66, 25.1 kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ /
Rām, Ay, 96, 16.1 tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ /
Rām, Ār, 2, 19.1 parasparśāt tu vaidehyā na duḥkhataram asti me /
Rām, Ār, 15, 10.1 atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ /
Rām, Ār, 15, 15.1 prakṛtyā śītalasparśo himaviddhaś ca sāmpratam /
Rām, Ār, 15, 19.1 agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ /
Rām, Ār, 25, 6.1 vajrāśanisamasparśaṃ paragopuradāraṇam /
Rām, Ār, 51, 11.1 na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃcana /
Rām, Ār, 51, 11.2 vane prajvalitasyeva sparśam agner vihaṃgamaḥ //
Rām, Ki, 1, 23.1 eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ /
Rām, Ki, 41, 15.1 tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam /
Rām, Ki, 42, 44.2 divyagandharasasparśāḥ sarvakāmān sravanti ca //
Rām, Yu, 33, 29.1 vajrāśanisamasparśo dvivido 'pyaśaniprabham /
Rām, Yu, 42, 15.2 talair evābhidhāvanti vajrasparśasamair harīn //
Rām, Yu, 46, 12.1 vajrasparśatalair hastair muṣṭibhiśca hatā bhṛśam /
Rām, Yu, 48, 47.2 kumbhakarṇastato buddhaḥ sparśaṃ param abudhyata //
Rām, Yu, 55, 19.1 sparśān iva prahārāṃstān vedayāno na vivyathe /
Rām, Yu, 57, 80.2 asmin vajrasamasparśe prāsaṃ kṣipa mamorasi //
Rām, Yu, 76, 6.1 śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ /
Rām, Yu, 78, 11.2 vajrasparśasamān pañca sasarjorasi mārgaṇān //
Rām, Yu, 78, 24.2 hutāśanasamasparśaṃ rāvaṇātmajadāruṇam //
Rām, Yu, 86, 21.2 indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat //
Rām, Yu, 90, 18.1 tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ /
Rām, Yu, 116, 88.2 kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ //
Rām, Utt, 22, 28.2 pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ //
Saundarānanda
SaundĀ, 10, 24.2 sparśakṣamāṇyuttamagandhavanti rohanti niṣkampatalā nalinyaḥ //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 5.1 rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ //
VaiśSū, 2, 1, 9.0 sparśaśca //
VaiśSū, 2, 1, 10.0 na ca dṛṣṭānāṃ sparśa ityadṛṣṭaliṅgo vāyuḥ //
VaiśSū, 4, 1, 10.0 etena rasagandhasparśeṣu jñānaṃ vyākhyātam //
VaiśSū, 6, 2, 6.0 iṣṭarūparasagandhasparśaṃ prokṣitamabhyukṣitaṃ ca tacchuci //
VaiśSū, 7, 1, 4.0 pṛthivyāṃ rūparasagandhasparśā dravyānityatvādanityāḥ //
VaiśSū, 7, 2, 1.1 rūparasagandhasparśavyatirekād arthāntaram ekatvaṃ tathā pṛthaktvam //
VaiśSū, 7, 2, 2.0 tayornityatvānityatve tejaso rūpasparśābhyāṃ vyākhyāte //
VaiśSū, 8, 1, 17.1 tathāpastejo vāyuśca rasarūpasparśajñāneṣu rasarūpasparśaviśeṣāditi //
VaiśSū, 8, 1, 17.1 tathāpastejo vāyuśca rasarūpasparśajñāneṣu rasarūpasparśaviśeṣāditi //
Abhidharmakośa
AbhidhKo, 2, 24.1 vedanā cetanā saṃjñā chandaḥ sparśo matiḥ smṛtiḥ /
Agnipurāṇa
AgniPur, 17, 4.2 sparśamātro 'nilastasmādrūpamātro 'nalastataḥ //
Amarakośa
AKośa, 1, 166.1 rūpaṃ śabdo gandharasasparśāśca viṣayā amī /
AKośa, 1, 274.1 agādhamatalasparśe kaivarte dāśadhīvarau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 77.1 dīpanaṃ śiśirasparśaṃ pāṇḍudṛkkṛmināśanam /
AHS, Sū., 5, 79.1 dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pittakṛt sparśaśītalam /
AHS, Sū., 6, 13.1 koradūṣaḥ paraṃ grāhī sparśaḥ śīto viṣāpahaḥ /
AHS, Sū., 6, 23.1 uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ /
AHS, Sū., 7, 10.1 mṛdūnāṃ kaṭhinānāṃ ca bhavet sparśaviparyayaḥ /
AHS, Sū., 7, 12.1 snehasparśaprabhāhāniḥ saprabhatvaṃ tu mṛnmaye /
AHS, Sū., 9, 8.2 vāyavyaṃ rūkṣaviśadalaghusparśaguṇolbaṇam //
AHS, Sū., 10, 10.2 uṣṇavīryo himasparśaḥ prīṇanaḥ kledano laghuḥ //
AHS, Sū., 22, 4.2 kalkair yuktaṃ vipakvaṃ vā yathāsparśaṃ prayojayet //
AHS, Sū., 27, 23.2 tāḍayed utthitāṃ jñātvā sparśād vāṅguṣṭhapīḍanaiḥ //
AHS, Sū., 29, 9.2 tvaksāvarṇyaṃ rujo 'lpatvaṃ ghanasparśatvam aśmavat //
AHS, Sū., 30, 39.1 amlo hi śītaḥ sparśena kṣāras tenopasaṃhitaḥ /
AHS, Śār., 3, 2.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaḥ kramād guṇāḥ /
AHS, Śār., 3, 3.2 vātāt sparśatvagucchvāsā vahner dṛgrūpapaktayaḥ //
AHS, Śār., 3, 37.2 sparśoṣṇāḥ śīghravāhinyo nīlapītāḥ kaphaṃ punaḥ //
AHS, Śār., 4, 20.1 ceṣṭāhāniradhaḥkāye sparśājñānaṃ ca tadvyadhāt /
AHS, Śār., 5, 35.2 tadvad gandharasasparśān manyate yo viparyayāt //
AHS, Śār., 6, 15.2 sparśo vā vipulaḥ krūro yad vānyad api tādṛśam //
AHS, Nidānasthāna, 10, 14.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
AHS, Nidānasthāna, 11, 24.1 vātapūrṇadṛtisparśo rūkṣo vātād aheturuk /
AHS, Nidānasthāna, 11, 38.2 sparśopalabhyaṃ gulmākhyam utplutaṃ granthirūpiṇam //
AHS, Nidānasthāna, 12, 17.2 dhūmāyati mṛdusparśaṃ kṣiprapākaṃ pradūyate //
AHS, Nidānasthāna, 12, 19.2 cirābhivṛddhi kaṭhinaṃ śītasparśaṃ guru sthiram //
AHS, Nidānasthāna, 12, 39.2 toyapūrṇadṛtisparśaśabdaprakṣobhavepathu //
AHS, Nidānasthāna, 13, 34.2 śītābhilāṣī viḍbhedī gandhī sparśāsaho mṛduḥ //
AHS, Nidānasthāna, 13, 37.1 sparśoṣṇakāṅkṣī ca kaphād yathāsvaṃ dvandvajās trayaḥ /
AHS, Nidānasthāna, 13, 41.2 viṣavṛkṣānilasparśād garayogāvacūrṇanāt //
AHS, Nidānasthāna, 14, 11.1 atiślakṣṇakharasparśakhedāsvedavivarṇatāḥ /
AHS, Nidānasthāna, 14, 20.1 hasticarmakharasparśaṃ carmaikākhyaṃ mahāśrayam /
AHS, Nidānasthāna, 14, 21.1 rūkṣaṃ kiṇakharasparśaṃ kaṇḍūmat paruṣāsitam /
AHS, Nidānasthāna, 14, 22.1 ślakṣṇasparśaṃ tanu śvetatāmraṃ daugdhikapuṣpavat /
AHS, Nidānasthāna, 14, 41.2 sparśaikāhāraśayyādisevanāt prāyaśo gadāḥ //
AHS, Nidānasthāna, 15, 14.2 vātapūrṇadṛtisparśaṃ śophaṃ saṃdhigato 'nilaḥ //
AHS, Nidānasthāna, 16, 15.2 sparśākṣamatvaṃ rug rāgaḥ śophaḥ pāko bhṛśoṣmatā //
AHS, Nidānasthāna, 16, 36.2 sparśam asthyāvṛte 'tyuṣṇaṃ pīḍanaṃ cābhinandati //
AHS, Cikitsitasthāna, 1, 132.1 śītavīryair himasparśaiḥ kvāthakalkīkṛtaiḥ pacet /
AHS, Cikitsitasthāna, 14, 70.1 sparśaḥ saroruhāṃ pattraiḥ pātraiśca pracalajjalaiḥ /
AHS, Cikitsitasthāna, 19, 56.1 yeṣu na śastraṃ kramate sparśendriyanāśaneṣu kuṣṭheṣu /
AHS, Cikitsitasthāna, 22, 27.2 sparśaśītāḥ sukhasparśā ghnanti dāhaṃ rujaṃ klamam //
AHS, Cikitsitasthāna, 22, 27.2 sparśaśītāḥ sukhasparśā ghnanti dāhaṃ rujaṃ klamam //
AHS, Utt., 1, 41.2 vastravātāt parasparśāt pālayellaṅghanācca tam //
AHS, Utt., 21, 11.2 vātād uṣṇasahā dantāḥ śītasparśe 'dhikavyathāḥ //
AHS, Utt., 21, 55.1 sthiraḥ savarṇaḥ kaṇḍūmān śītasparśo guruḥ kaphāt /
AHS, Utt., 25, 27.1 hṛte hṛte ca rudhire suśītaiḥ sparśavīryayoḥ /
AHS, Utt., 27, 4.2 prājyāṇudāri yat tvasthi sparśe śabdaṃ karoti yat //
AHS, Utt., 31, 29.1 paruṣaṃ paruṣasparśaṃ vyaṅgaṃ śyāvaṃ ca mārutāt /
AHS, Utt., 33, 4.1 veganigrahadīrghātikharasparśavighaṭṭanaiḥ /
AHS, Utt., 33, 21.2 śūkadūṣitaraktotthā sparśahānistadāhvayā //
AHS, Utt., 33, 47.1 śūnā sparśāsahā sārtir nīlapītāsravāhinī /
AHS, Utt., 34, 13.1 tvakpāke sparśahānyāṃ ca secayenmṛditaṃ punaḥ /
AHS, Utt., 36, 8.2 āhārārthaṃ bhayāt pādasparśād ativiṣāt krudhaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 13.1 tatrāgamato rogamevamevaṃ prakopanamevaṃ yonimevamātmānam evam adhiṣṭhānamevaṃ vedanamevaṃ rūpaśabdagandharasasparśam evaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevam udarkam evaṃnāmānam /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 71.1 āsīc ca mama kiṃ citraṃ yat pādasparśadohadaḥ /
BKŚS, 14, 101.1 athāsyāḥ parimṛjyāsram aśītasparśam abravam /
BKŚS, 15, 72.1 devādīnām ayaṃ sparśo lakṣaṇair na hi vidyate /
BKŚS, 15, 98.1 sa tu vegavatīmadhye dukūlasparśabhīluke /
BKŚS, 18, 90.2 vidūṣitamadhusparśāḥ pravrajanti mumukṣavaḥ //
BKŚS, 18, 519.2 sāntasaṃtāpakasparśam uṣṇāṃśum iva haimanam //
BKŚS, 20, 30.1 yāte ca kṣaṇadāpāde kaṭhorasparśabodhitaḥ /
BKŚS, 20, 90.2 tat taskarakarasparśaparihārārtham etayā //
BKŚS, 20, 182.2 sāntvabālātapasparśān mukhāmbhojaṃ vikāśitam //
Daśakumāracarita
DKCar, 1, 5, 18.1 virahānalasaṃtaptahṛdayasparśena nūnam uṣṇīkṛtaḥ svalpībhavati malayānilaḥ /
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 2, 44.1 kāmastu viṣayātisaktacetasoḥ strīpuṃsayor niratiśayasukhasparśaviśeṣaḥ //
DKCar, 2, 2, 66.1 atha tanmanaścyutatamaḥsparśabhiyevāstaṃ raviragāt //
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
DKCar, 2, 5, 17.1 punar ananukūlasparśaduḥkhāyattagātraḥ prābudhye //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 6, 289.1 upagṛhya ca vepamānāṃ saṃmīlitākṣīṃ madaṅgasparśasukhenodbhinnaromāñcāṃ tādṛśīmeva tām anavatārayann atiṣṭham //
Divyāvadāna
Divyāv, 1, 441.0 asmākaṃ ca vacanena bhagavataḥ pādau śirasā vandasva alpābādhatāṃ ca yāvat sukhasparśavihāratāṃ ca //
Divyāv, 8, 218.0 sa khalu nāgo dṛṣṭiviṣo 'pi śvāsaviṣo 'pi sparśaviṣo 'pi daṃṣṭrāviṣo 'pi //
Divyāv, 8, 274.0 te khalu āśīviṣā dṛṣṭiviṣā api sparśaviṣā api //
Divyāv, 9, 56.0 yannvahaṃ bhagavataḥ saśrāvakasaṃghasya sukhasparśārthāya autsukyamāpadyeyamiti //
Divyāv, 12, 226.1 upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Harivaṃśa
HV, 2, 49.2 saṃkalpād darśanāt sparśāt pūrveṣāṃ sṛṣṭir ucyate //
Harṣacarita
Harṣacarita, 1, 2.2 kālakūṭaviṣasparśajātamūrcchāgamāmiva //
Kirātārjunīya
Kir, 12, 20.2 sparśasukham anubhavantam umākucayugmamaṇḍala ivārdracandane //
Kumārasaṃbhava
KumSaṃ, 3, 36.2 śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīm akaṇḍūyata kṛṣṇasāraḥ //
Kāmasūtra
KāSū, 1, 2, 12.1 sparśaviśeṣaviṣayāt tv asyābhimānikasukhānuviddhā phalavatyarthapratītiḥ prādhānyāt kāmaḥ //
KāSū, 2, 4, 12.1 taiḥ suniyamitair hanudeśe stanayor adhare vā laghukaraṇam anudgatalekhaṃ sparśamātrajananād romāñcakaram ante saṃnipātavardhamānaśabdam ācchuritakam //
KāSū, 5, 3, 13.6 āturā saṃvāhikā caikena hastena saṃvāhayantī dvitīyena bāhunā sparśam āvedayati śleṣayati ca /
Kātyāyanasmṛti
KātySmṛ, 1, 751.1 sīmācaṅkramaṇe kośe pādasparśe tathaiva ca /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 11.2 netre cāmīlayann eṣa priyāsparśaḥ pravartate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 40.2 sparśas tavety atiśayaṃ bodhayantī bahūpamā //
Kūrmapurāṇa
KūPur, 1, 4, 7.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
KūPur, 1, 4, 25.1 ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha /
KūPur, 1, 4, 25.2 vāyurutpadyate tasmāt tasya sparśo guṇo mataḥ //
KūPur, 1, 4, 29.1 ākāśaṃ śabdamātraṃ yat sparśamātraṃ samāvṛṇot /
KūPur, 1, 4, 29.2 dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //
KūPur, 1, 4, 30.1 rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau /
KūPur, 1, 4, 30.2 triguṇaḥ syāt tato vahniḥ sa śabdasparśarūpavān //
KūPur, 1, 4, 31.1 śabdaḥ sparśaśca rūpaṃ ca rasamātraṃ samāviśan /
KūPur, 1, 4, 32.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaṃ samāviśan /
KūPur, 2, 2, 8.1 na prāṇe na mano 'vyaktaṃ na śabdaḥ sparśa eva ca /
KūPur, 2, 7, 24.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
KūPur, 2, 13, 6.2 strīṇāmathātmanaḥ sparśe nīvīṃ vā paridhāya ca //
KūPur, 2, 13, 7.2 keśānāṃ cātmanaḥ sparśe vāsaso 'kṣālitasya ca //
KūPur, 2, 13, 15.2 prāśitābhistathāvaiśyaḥ strīśūdrau sparśato 'ntataḥ //
KūPur, 2, 13, 27.2 dantavad dantalagneṣu jihvāsparśe 'śucirbhavet //
KūPur, 2, 23, 48.2 daśāhena śavasparśe sapiṇḍaścaiva śudhyati //
Liṅgapurāṇa
LiPur, 1, 3, 2.2 gandhavarṇarasairhīnaṃ śabdasparśādivarjitam //
LiPur, 1, 3, 3.2 gandhavarṇarasairyuktaṃ śabdasparśādilakṣaṇam //
LiPur, 1, 3, 20.2 sparśamātraṃ tathākāśāttasmādvāyur mahānmune //
LiPur, 1, 3, 22.1 āvṛṇoddhi tathākāśaṃ sparśamātraṃ dvijottamāḥ /
LiPur, 1, 3, 24.2 triguṇo bhagavānvahnirdviguṇaḥ sparśasambhavaḥ //
LiPur, 1, 9, 19.2 sparśasyādhigamo yastu vedanā tūpapāditā //
LiPur, 1, 9, 27.1 gandho rasas tathā rūpaṃ śabdaḥ sparśastathaiva ca /
LiPur, 1, 18, 9.1 śabdasparśasvarūpāya rasagandhāya gandhine /
LiPur, 1, 37, 29.2 ramāmṛdukarāmbhojasparśaraktapadāmbujam //
LiPur, 1, 51, 23.1 jāṃbūnadamayaiḥ padmairgandhasparśaguṇānvitaiḥ /
LiPur, 1, 63, 2.2 saṃkalpāddarśanātsparśātpūrveṣāṃ sṛṣṭirucyate /
LiPur, 1, 70, 4.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
LiPur, 1, 70, 32.1 ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot /
LiPur, 1, 70, 33.2 sparśamātrastu vai vāyū rūpamātraṃ samāvṛṇot //
LiPur, 1, 70, 43.1 ākāśaṃ śabdamātraṃ ca sparśamātraṃ samāviśat /
LiPur, 1, 70, 43.2 dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //
LiPur, 1, 70, 44.1 rūpaṃ tathaiva viśataḥ śabdasparśaguṇāvubhau /
LiPur, 1, 70, 44.2 triguṇastu tatastvagniḥ saśabdasparśarūpavān //
LiPur, 1, 70, 45.1 saśabdasparśarūpaṃ ca rasamātraṃ samāviśat /
LiPur, 1, 70, 46.1 śabdasparśaṃ ca rūpaṃ ca raso vai gandhamāviśat /
LiPur, 1, 86, 127.1 na ca sparśaṃ vijānāti sa vai samarasaḥ smṛtaḥ /
LiPur, 1, 86, 133.2 tathaiva viprā vijñānaṃ sparśākhyaṃ vāyusaṃbhavam //
LiPur, 1, 88, 23.1 śabdaḥ sparśo raso gandho rūpaṃ caiva manas tathā /
LiPur, 1, 89, 106.2 rajasvalāṅganāsparśasaṃbhāṣe ca rajasvalā //
LiPur, 1, 91, 48.1 pipīlikāgatisparśā prayuktā mūrdhni lakṣyate /
LiPur, 2, 10, 15.1 śrotraṃ śṛṇoti tacchaktyā śabdasparśādikaṃ ca yat /
LiPur, 2, 14, 22.1 prāhustatpuruṣaṃ devaṃ sparśatanmātrakātmakam /
LiPur, 2, 18, 50.1 śabdaḥ sparśaṃ ca rūpaṃ ca raso gandhastathaiva ca /
LiPur, 2, 20, 49.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhāvataḥ /
LiPur, 2, 45, 42.1 ugra vāyuṃ me gopāya tvaci sparśaṃ ugrāya devāya maharnamaḥ //
LiPur, 2, 45, 43.1 ugra vāyuṃ me gopāya tvaci sparśamugrāya devāya mahaḥ svāhā //
LiPur, 2, 45, 44.1 ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai mahar oṃ namaḥ //
LiPur, 2, 45, 45.1 oṃ ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai devāya janaḥ svāhā //
LiPur, 2, 55, 7.3 prathamo mantrayogaśca sparśayogo dvitīyakaḥ //
LiPur, 2, 55, 11.2 kuṃbhakāvasthito 'bhyāsaḥ sparśayogaḥ prakīrtitaḥ //
LiPur, 2, 55, 12.1 mantrasparśavinirmukto mahādevaṃ samāśritaḥ /
Matsyapurāṇa
MPur, 5, 2.2 saṃkalpād darśanātsparśātpūrveṣāṃ sṛṣṭirucyate /
MPur, 18, 4.2 tathāsthisaṃcayād ūrdhvamaṅgasparśo vidhīyate //
MPur, 39, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam /
MPur, 154, 100.2 mārutaśca sukhasparśo diśaśca sumanoharā //
MPur, 166, 8.1 sparśaḥ prāṇaśca ceṣṭā ca pavane saṃśritā guṇāḥ /
Meghadūta
Megh, Uttarameghaḥ, 32.2 sparśakliṣṭām ayamitanakhenāsakṛtsārayantīṃ gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa //
Megh, Uttarameghaḥ, 43.1 śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt /
Narasiṃhapurāṇa
NarasiṃPur, 1, 2.2 vajrādhikanakhasparśa divyasiṃha namo 'stu te //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 6.1 yathā dhūmo 'gner gor viṣāṇaṃ pāṇiḥ pādasya rūpaṃ sparśasya abhūtaṃ bhūtasyeti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.3 indriyapratyakṣam indriyārthāḥ śabdasparśarūparasagandhaghaṭāhāḥ vyākhyānatāpamūtrapurīṣamāṃsalavaṇaprāṇāyāmaiḥ siddham /
PABh zu PāśupSūtra, 2, 24, 4.1 śabdasparśaguṇo vāyustau ca rūpaṃ ca tejasi /
PABh zu PāśupSūtra, 2, 24, 5.0 śabdasparśarūparasagandhāḥ //
PABh zu PāśupSūtra, 5, 4, 2.0 atrārthāntaraṃ nāma śabdasparśarūparasagandhāntaram adhyayanadhyānasmaraṇādayaḥ //
PABh zu PāśupSūtra, 5, 7, 12.0 tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā //
PABh zu PāśupSūtra, 5, 34, 16.0 atra doṣāḥ śabdasparśarūparasagandhāḥ //
PABh zu PāśupSūtra, 5, 34, 97.0 sa vaktavyo'tra te na śobhano'yam yadā bhikṣadagṛheṣu mṛdutarasparśāni vāsāṃsi prāpsyasi tatra te paraḥ paritoṣo bhaviṣyati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 40.1 tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 137.0 tattvavṛttayaḥ bhāvāśrayā guṇās tatra pṛthivyādiṣu yathāsambhavaṃ rūparasagandhasparśaśabdāḥ pañcaiva vartante //
Suśrutasaṃhitā
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 15, 11.2 svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca //
Su, Sū., 25, 40.2 sparśaṃ na jānāti vipāṇḍuvarṇo yo māṃsamarmaṇyabhitāḍitaḥ syāt //
Su, Sū., 41, 4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sparśabahulam īṣattiktaṃ viśeṣataḥ kaṣāyamiti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 42, 3.1 ākāśapavanadahanatoyabhūmiṣu yathāsaṃkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ /
Su, Sū., 45, 11.2 tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ sambhavanti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 214.2 sparśātpānāttu pavanakaphatṛṣṇāharaṃ laghu //
Su, Sū., 46, 488.1 śabdarūparasān gandhān sparśāṃśca manasaḥ priyān /
Su, Sū., 46, 489.1 śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ /
Su, Nid., 1, 45.1 sparśodvignau todabhedapraśoṣasvāpopetau vātaraktena pādau /
Su, Nid., 5, 22.1 sparśahāniḥ svedanatvamīṣatkaṇḍūśca jāyate /
Su, Nid., 10, 20.2 śabdasaṃśravaṇāt sparśāt saṃharṣācca pravartate //
Su, Nid., 15, 6.1 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam //
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Śār., 1, 4.4 bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 4, 52.1 sukhasparśaprasaṅgitvaṃ duḥkhadveṣaṇalolatā /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 7, 14.1 dhātūnāṃ pūraṇaṃ sparśajñānam asaṃśayam /
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 26, 7.2 vācaḥ śrotrānugāminyastvacaḥ sparśasukhāstathā //
Su, Ka., 2, 12.1 sparśājñānaṃ kālakūṭe vepathuḥ stambha eva ca /
Su, Ka., 6, 4.2 śravaṇāddarśanāt sparśāt viṣāt saṃpratimucyate //
Su, Ka., 8, 34.1 pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ //
Su, Utt., 25, 8.2 raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavecca //
Su, Utt., 38, 18.1 anārtavastanā ṣaṇḍī kharasparśā ca maithune /
Su, Utt., 38, 22.1 karkaśāṃ śītalāṃ stabdhāmalpasparśāṃ ca maithune /
Su, Utt., 38, 27.2 kaṇḍūmatīmalpasparśāṃ pūrayeddhūpayettathā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.14 tathā sparśatanmātram ahaṃkārād utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 4.2, 1.3 śabdasparśarūparasagandhā eṣāṃ pañcānām pañcaiva viṣayā yathāsaṃkhyam /
SKBh zu SāṃKār, 4.2, 1.4 śabdaṃ śrotraṃ gṛhṇāti tvak sparśaṃ cakṣū rūpaṃ jihvā rasaṃ ghrāṇaṃ gandham iti /
SKBh zu SāṃKār, 10.2, 1.8 vāyuḥ sparśatanmātreṇa hetumān /
SKBh zu SāṃKār, 10.2, 1.32 avayavāḥ śabdasparśarasarūpagandhās taiḥ saha /
SKBh zu SāṃKār, 10.2, 1.56 na hi śabdasparśarasarūpagandhāḥ pradhāne santi /
SKBh zu SāṃKār, 22.2, 1.8 sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 24.2, 1.3 śabdatanmātrasparśatanmātrarūpatanmātrarasatanmātragandhatanmātralakṣaṇopetaḥ /
SKBh zu SāṃKār, 26.2, 1.5 śabdasparśarūparasagandhān pañca viṣayān budhyante 'vagacchantīti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 27.2, 1.18 imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānām /
SKBh zu SāṃKār, 28.2, 1.4 tad yathā cakṣuṣo rūpaṃ jihvāyā raso ghrāṇasya gandhaḥ śrotrasya śabdas tvacaḥ sparśaḥ /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 34.2, 1.2 saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti /
SKBh zu SāṃKār, 34.2, 1.9 śabdasparśarūparasagandhāḥ pāṇau santi /
SKBh zu SāṃKār, 38.2, 1.1 yāni pañca tanmātrāṇyahaṃkārād utpadyante tāni śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram /
SKBh zu SāṃKār, 38.2, 1.6 gandhatanmātrāt pṛthivī rūpatanmātrāt tejo rasatanmātrād āpaḥ sparśatanmātrād vāyuḥ śabdatanmātrād ākāśam iti /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 48.2, 1.9 śabdasparśarūparasagandhā devānām ete pañca viṣayāḥ sukhalakṣaṇā mānuṣāṇām apyeta eva śabdādayaḥ pañca viṣayāḥ /
SKBh zu SāṃKār, 50.2, 1.18 śabdasparśarūparasagandhebhya uparato 'rjanarakṣaṇakṣayasaṅgahiṃsādarśanāt /
Tantrākhyāyikā
TAkhy, 1, 216.1 tatsparśākṛṣṭamanā itaś cetaḥ paribhraman katham api tayā mandavisarpiṇyā sametaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 1, 2.0 rūpaṃ śuklādi raso madhurādiḥ gandhaḥ surabhirasurabhiśca sparśo'syā anuṣṇāśītatve sati pākajaḥ kāryaṃ bāhyam ādhyātmikaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 1.0 śuklamadhuraśītā eva rūparasasparśāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 3, 1.0 rūpaṃ bhāsvaraṃ śuklaṃ ca sparśa uṣṇa eva //
VaiSūVṛ zu VaiśSū, 2, 1, 4, 1.0 anuṣṇāśīto 'pākajaḥ sparśaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 5, 1.0 te rūparasagandhasparśā na santyākāśe //
VaiSūVṛ zu VaiśSū, 2, 1, 9, 1.0 sparśa upalabhyamāno nirāśrayasyānupapatter vāyum anumāpayati //
VaiSūVṛ zu VaiśSū, 2, 1, 10, 1.0 yadi khalvayaṃ kṣityādisparśo 'bhaviṣyad gandharasarūpaiḥ sahopalabhemahi na caivam tasmāt pṛthivyādivyatiriktasya vāyor liṅgam //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 2.0 kṣityādisparśavidharmatvādasya sparśasya nirāśrayasya cābhāvād vāyurāśraya iti cet //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 2.0 kṣityādisparśavidharmatvādasya sparśasya nirāśrayasya cābhāvād vāyurāśraya iti cet //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 1.0 ākāśādīnāmapi parokṣatvāt tatpratiṣedhena vāyorevāyaṃ sparśa ityayaṃ viśeṣa etasmāt sāmānyatodṛṣṭānnāvagamyate //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 3.0 ato vāyoreva sparśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 1.0 apāṃ tejasā saṃyoge sati vilakṣaṇasparśānutpattirauṣṇyābhāvasya liṅgam ayāvad dravyabhāvitvaṃ ca salile auṣṇyasya //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 2.0 sūkṣmāṇāṃ puṣpāvayavānāṃ vastre tejo'vayavānāṃ cāpsu saṅkrānteḥ saṃyuktasamavāyād gandhasparśopalabdhiḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 3.0 ekārthasamavāyi dvidhā kāryaṃ kāryāntarasya yathā rūpaṃ sparśasya kāraṇaṃ kāraṇāntarasya yathā pāṇiḥ pādasya //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 3, 1.0 yathā ca tejasi kārye kāraṇaguṇapūrvā rūpasparśayorutpattir evam ekatvapṛthaktvayoḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 10, 1, 1.0 ātmanyeva yaḥ samavāyaḥ sukhaduḥkhayor asau pañcabhyaḥ kṣityādibhyastadāśrayibhyaśca guṇebhyo gandharasarūpasparśebhyo 'rthāntaratve hetuḥ anyaguṇānām anyatrāsamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 18.1, 1.0 aṇūnāṃ pākajarūpādyārambhe'ṇubhiḥ saṃyukte'gnau samavetamuṣṇasparśaṃ vaiśeṣikaṃ guṇam apekṣate saṃyogaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 20.2 śabdasparśavihīnaṃ tad rūpādibhir asaṃhatam //
ViPur, 1, 2, 38.2 ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha //
ViPur, 1, 2, 39.1 balavān abhavad vāyus tasya sparśo guṇo mataḥ /
ViPur, 1, 2, 39.2 ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot //
ViPur, 1, 2, 41.1 sparśamātras tato vāyū rūpamātraṃ samāvṛṇot /
ViPur, 1, 12, 58.2 sarvavyāpī bhuvaḥ sparśād atyatiṣṭhad daśāṅgulam //
ViPur, 1, 15, 78.2 saṃkalpād darśanāt sparśāt pūrveṣām abhavan prajāḥ /
ViPur, 1, 19, 68.2 bhūmyāpo 'gnir nabho vāyuḥ śabdaḥ sparśas tathā rasaḥ //
ViPur, 3, 13, 14.2 tadūrdhvamaṅgasparśaśca sapiṇḍānāmapīṣyate //
ViPur, 3, 13, 34.1 ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ /
ViPur, 4, 2, 41.1 sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatastairātmajapautradauhitrādibhiḥ sahānudivasaṃ bahuprakāraṃ reme //
ViPur, 5, 7, 4.2 vātāhatāmbuvikṣepasparśadagdhavihaṃgamam //
ViPur, 5, 13, 46.2 ninye 'nunayam anyāśca karasparśena mādhavaḥ //
ViPur, 5, 13, 49.2 cakāra tatkarasparśanimīlitadṛśaṃ hariḥ //
ViPur, 5, 17, 28.2 yasyāṅgulisparśahatākhilāghairavāpyate siddhir anāśadoṣā //
ViPur, 5, 29, 23.2 tvatsparśasaṃbhavaḥ putrastadāyaṃ mayyajāyata //
ViPur, 5, 33, 15.1 tadbhasmasparśasambhūtatāpaḥ kṛṣṇāṅgasaṃgamāt /
ViPur, 6, 4, 24.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate tataḥ /
ViPur, 6, 4, 25.1 arūpam arasasparśam agandhaṃ na ca mūrtimat /
Viṣṇusmṛti
ViSmṛ, 96, 93.1 śabdasparśarūparasagandhāśca viṣayāḥ //
ViSmṛ, 97, 2.1 nityam atīndriyam aguṇaṃ śabdasparśarūparasagandhātītaṃ sarvajñam atisthūlam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 2, 15.1, 28.1 yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram //
YSBhā zu YS, 2, 19.1, 1.1 tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām aviśeṣāṇāṃ viśeṣāḥ //
YSBhā zu YS, 2, 19.1, 5.2 śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti //
YSBhā zu YS, 3, 36.1, 3.1 vedanād divyasparśādhigamaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 193.2 vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ //
YāSmṛ, 2, 213.1 bhasmapaṅkarajaḥsparśe daṇḍo daśapaṇaḥ smṛtaḥ /
YāSmṛ, 3, 91.1 gandharūparasasparśaśabdāś ca viṣayāḥ smṛtāḥ /
YāSmṛ, 3, 127.2 nastaḥ prāṇā diśaḥ śrotrāt sparśād vāyur mukhācchikhī //
YāSmṛ, 3, 180.1 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ /
Śatakatraya
ŚTr, 2, 38.2 no cen mugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām //
ŚTr, 2, 58.1 iha hi madhuragītaṃ nṛtyam etadraso 'yaṃ sphurati parimalo 'sau sparśa eṣa stanānām /
ŚTr, 3, 28.2 mṛdusparśā śayyā sulalitalatāpallavamayī sahante santāpaṃ tad api dhanināṃ dvāri kṛpaṇāḥ //
Amaraughaśāsana
AmarŚās, 1, 17.1 śabdaḥ sparśaḥ rasaḥ rūpaṃ gandhaś ceti pañca bhūtaguṇāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 3.1 tajjñasya puṇyapāpābhyāṃ sparśo hy antar na jāyate /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 35.1 etaddhyāturacittānāṃ mātrāsparśecchayā muhuḥ /
BhāgPur, 1, 8, 5.2 ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ //
BhāgPur, 1, 10, 12.2 darśanasparśasaṃlāpa śayanāsanabhojanaiḥ //
BhāgPur, 1, 11, 23.1 prahvābhivādanāśleṣakarasparśasmitekṣaṇaiḥ /
BhāgPur, 1, 14, 16.1 vāyurvāti kharasparśo rajasā visṛjaṃstamaḥ /
BhāgPur, 1, 19, 33.2 kiṃ punardarśanasparśapādaśaucāsanādibhiḥ //
BhāgPur, 2, 5, 26.1 nabhaso 'tha vikurvāṇādabhūt sparśaguṇo 'nilaḥ /
BhāgPur, 2, 5, 27.2 udapadyata tejo vai rūpavat sparśaśabdavat //
BhāgPur, 2, 5, 29.2 parānvayādrasasparśaśabdarūpaguṇānvitaḥ //
BhāgPur, 2, 6, 4.1 tvag asya sparśavāyośca sarvamedhasya caiva hi /
BhāgPur, 2, 7, 25.1 vakṣaḥsthalasparśarugṇamahendravāhadantairviḍambitakakubjuṣa ūḍhahāsam /
BhāgPur, 2, 9, 6.2 sparśeṣu yat ṣoḍaśam ekaviṃśaṃ niṣkiñcanānāṃ nṛpa yaddhanaṃ viduḥ //
BhāgPur, 3, 5, 32.2 nabhaso 'nusṛtaṃ sparśaṃ vikurvan nirmame 'nilam //
BhāgPur, 3, 9, 20.2 antarjale 'hikaśipusparśānukūlāṃ bhīmormimālini janasya sukhaṃ vivṛṇvan //
BhāgPur, 3, 10, 19.2 utsrotasas tamaḥprāyā antaḥsparśā viśeṣiṇaḥ //
BhāgPur, 3, 12, 46.2 sparśas tasyābhavaj jīvaḥ svaro deha udāhṛtaḥ //
BhāgPur, 3, 21, 10.2 śvetotpalakrīḍanakaṃ manaḥsparśasmitekṣaṇam //
BhāgPur, 3, 26, 35.2 sparśo 'bhavat tato vāyus tvak sparśasya ca saṃgrahaḥ //
BhāgPur, 3, 26, 35.2 sparśo 'bhavat tato vāyus tvak sparśasya ca saṃgrahaḥ //
BhāgPur, 3, 26, 36.2 etat sparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ //
BhāgPur, 3, 26, 36.2 etat sparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ //
BhāgPur, 3, 26, 38.1 vāyoś ca sparśatanmātrād rūpaṃ daiveritād abhūt /
BhāgPur, 3, 29, 16.1 maddhiṣṇyadarśanasparśapūjāstutyabhivandanaiḥ /
BhāgPur, 3, 29, 29.1 tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ /
BhāgPur, 4, 9, 9.2 arcanti kalpakataruṃ kuṇapopabhogyam icchanti yat sparśajaṃ niraye 'pi nṝṇām //
BhāgPur, 4, 9, 49.2 upaguhya jahāvādhiṃ tadaṅgasparśanirvṛtā //
BhāgPur, 4, 10, 10.1 te 'pi cāmumamṛṣyantaḥ pādasparśamivoragāḥ /
BhāgPur, 10, 3, 4.1 vavau vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śuciḥ /
BhāgPur, 11, 3, 14.2 hṛtasparśo 'vakāśena vāyur nabhasi līyate /
BhāgPur, 11, 7, 30.2 brūhi sparśavihīnasya bhavataḥ kevalātmanaḥ //
BhāgPur, 11, 12, 19.1 evaṃ gadiḥ karma gatir visargo ghrāṇo raso dṛk sparśaḥ śrutiś ca /
BhāgPur, 11, 16, 36.1 gatyuktyutsargopādānam ānandasparśalakṣaṇam /
BhāgPur, 11, 17, 33.1 strīṇāṃ nirīkṣaṇasparśasaṃlāpakṣvelanādikam /
BhāgPur, 11, 21, 38.2 ākāśād ghoṣavān prāṇo manasā sparśarūpiṇā //
BhāgPur, 11, 21, 39.2 oṃkārād vyañjitasparśasvaroṣmāntasthabhūṣitām //
Bhāratamañjarī
BhāMañj, 1, 578.1 tataḥ sparśasukhāsvādamīlitārdhavilocanaḥ /
BhāMañj, 1, 1044.2 jātā surāṇāṃ bhūsparśaśaṅkā yatsainyareṇubhiḥ //
BhāMañj, 6, 91.1 bahiḥ sparśānsamutsṛjya bhrūmadhyanihitekṣaṇaḥ /
BhāMañj, 7, 521.2 upaviśya viśannantaḥ sahitaḥ sparśavṛttibhiḥ //
BhāMañj, 13, 23.1 kimetaditi saṃbhrāntaḥ śoṇitasparśakūṇitaḥ /
BhāMañj, 13, 1098.2 tatkathaṃ nṛpate muktaḥ sparśaṃ vetsi sarāgavat //
BhāMañj, 13, 1315.2 sparśādhikyaṃ kimu strīṇāṃ nṛṇāṃ vā saṃgameṣviti //
BhāMañj, 13, 1337.2 strīṇāṃ sparśeṣu yā prītiḥ sā puṃbhirlabhyate kutaḥ //
BhāMañj, 13, 1339.1 kāmasya sāraṃ surataṃ ratasya sparśāmṛtaṃ tacca sulocanānām /
BhāMañj, 13, 1393.1 aṣṭāvakro 'tha suṣvāpa śayane sparśaśālini /
BhāMañj, 13, 1397.1 sātha taṃ sparśavimukhaṃ praṇayānmañjuvādinī /
BhāMañj, 13, 1781.1 antaḥ sparśarasāttasya gātrāṇi tyajato bahiḥ /
BhāMañj, 14, 63.2 bibhrāṇo vāsanāmantaḥ śītasparśamivānilaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 146.2 madhurā bṛṃhaṇī vṛṣyā śītasparśātimūtralā //
Garuḍapurāṇa
GarPur, 1, 15, 65.1 śabdātmā caiva vāgātmā sparśātmā puruṣastathā /
GarPur, 1, 15, 75.2 śabdasya ca patiḥ śreṣṭhaḥ sparśasya patireva ca //
GarPur, 1, 15, 102.2 sparśena ca vihīnaśca sarvarūpavivarjitaḥ //
GarPur, 1, 23, 32.2 sparśo vāk pāṇipādaṃ ca pāyūpasthaṃ śrutitvacam //
GarPur, 1, 45, 1.3 śālagrāmaśilāsparśātkoṭijanmāghanāśanam //
GarPur, 1, 91, 15.2 sparśena rahitaṃ devaṃ rūpamātravivarjitam //
GarPur, 1, 149, 13.1 duḥkhasparśena śūlena bhedapīḍāhitāpinā /
GarPur, 1, 159, 26.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
GarPur, 1, 160, 24.2 vātapūrṇaḥ kharasparśo rūkṣo vātācca dāhakṛt //
GarPur, 1, 160, 38.2 sparśopalabhyaṃ gulmotthamuṣṇaṃ granthisvarūpiṇam //
GarPur, 1, 161, 18.1 dhūmāyate mṛdusparśaṃ kṣaiprapākaṃ pradūyate /
GarPur, 1, 161, 20.1 nīrātivṛddhau kaṭhinaṃ śītasparśaṃ guru sthiram /
GarPur, 1, 161, 40.1 toyapūrṇānmṛdusparśātsadṛśakṣobhavepathu /
GarPur, 1, 162, 5.1 dhātūnāṃ sparśaśaithilyamāmajaśca guṇakṣayaḥ /
GarPur, 1, 162, 34.2 sābhilāṣī śakṛdbhedo gandhaḥ sparśasaho mṛduḥ //
GarPur, 1, 162, 39.2 viṣavṛkṣānilasparśādgarayogāvacūrṇanāt //
GarPur, 1, 164, 11.1 atiślakṣṇakharasparśasvedāsvedavivarṇatāḥ /
GarPur, 1, 164, 19.2 hasticarmakharasparśaṃ carmākhyaṃ kuṣṭhamucyate //
GarPur, 1, 164, 21.2 ślakṣṇasparśaṃ tanu snigdhaṃ svacchamasvedapuṣpavat //
GarPur, 1, 164, 41.1 sparśaikāhārasaṃgādisevanātprāyaśo gadāḥ /
GarPur, 1, 166, 15.1 jalapūrṇadṛtisparśaṃ śoṣaṃ sandhigato 'nilaḥ /
GarPur, 1, 167, 15.2 sparśāsahatvaṃ rugrāvaḥ śoṣaḥ pāko bhṛśoṣmatā //
GarPur, 1, 167, 35.2 sparśa ācchāditetyuṣṇaśītalaśca tvanāvṛte /
Gītagovinda
GītGov, 3, 22.1 tāni sparśasukhāni te ca taralāḥ snigdhāḥ dṛśoḥ vibhramāḥ tadvaktrāmbujasaurabham saḥ ca sudhāsyandī girām vakrimā /
Hitopadeśa
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Kathāsaritsāgara
KSS, 1, 4, 63.2 mañjūṣāyāṃ bhiyānyonyaṃ sparśaṃ labdhvāpi nālapan //
KSS, 2, 6, 28.1 sāpi priyakarasparśasāndrānandanimīlitā /
KSS, 2, 6, 47.2 tāṃ sopapatimāśaṅkya bhāryāṃ sparśe 'pyavarjayat //
KSS, 3, 3, 35.1 tasyāḥ kaṇṭhagrahaikāgraḥ sa rājā sparśalolubhaḥ /
KSS, 5, 2, 146.2 na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam //
KSS, 5, 2, 220.1 sa taṃ sāhasikasparśabhītairiva sakaṇṭakaiḥ /
KSS, 6, 1, 186.2 pathi mithyā vadantī taṃ patiṃ sparśe 'pyavarjayat //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 198.1 sālagrāmaśilāsparśaṃ ye kurvanti dine dine /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 31.2 uṣṇavīryo himasparśo bhedanaḥ kāsanāśanaḥ //
Mātṛkābhedatantra
MBhT, 4, 5.3 kāraṇasparśamātreṇa mālāḥ śuddhā bhavanti hi //
MBhT, 4, 6.1 gaṅgāsparśena deveśa kāṣṭhavan mālikā katham /
MBhT, 4, 11.1 gaṅgāsparśe tathā devi gaṅgāyāṃ līyate priye /
MBhT, 6, 6.3 puṇyakālaḥ kathaṃ deva tasya sparśe divākare //
MBhT, 14, 20.1 pādasparśo na doṣāya parabrahmaṇi śailaje /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 5.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
MṛgT, Vidyāpāda, 12, 13.1 śabdaikagrāhakaṃ śrotraṃ sparśaikagrāhiṇī ca tvak /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 1.0 śabdasparśarūparasagandhā aviśiṣṭaguṇā anabhivyaktaviśeṣatvena tāvanmātrapade bhūtaprakṛtitvarūpe yojitāstanmātrāśabdena jñeyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 2.0 tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo vā //
Narmamālā
KṣNarm, 1, 48.1 atasīkusumacchāyaṃ mṛdusparśāṅgarakṣikam /
KṣNarm, 2, 19.1 guhyasparśo ratiśceti śīlavidhvaṃsayuktayaḥ /
KṣNarm, 2, 65.1 rundhānā jaghanasparśamūrusvastikaniścalā /
KṣNarm, 2, 73.2 hastasparśena trimalakṣālakaḥ kṣapitendriyaḥ //
KṣNarm, 2, 76.1 guhyāṅgasparśakṛtstrīṇāṃ bahvāśī jīvitāpahaḥ /
KṣNarm, 2, 78.2 kaṭhinau satatasparśau khalaḥ khalatarāviva //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 3.0 punasta viśiṣṭasparśecchāsamārabdhaprayoge //
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 15.0 śabdasparśarūparasagandhāḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 24.0 daurhṛdaṃ sparśanendriyasya jīvaśoṇitam saṃviśet aparirakṣaṇaṃ śraddhāṃ sparśabodhahetutvāt //
Rasaprakāśasudhākara
RPSudh, 1, 148.1 dhūmasparśena jāyante dhātavo hemarūpyakau /
RPSudh, 4, 107.1 durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā /
Rasaratnasamuccaya
RRS, 2, 130.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //
RRS, 6, 33.2 cumbanāliṅgasparśakomalā mṛdubhāṣiṇī //
Rasaratnākara
RRĀ, Ras.kh., 8, 30.2 nirgacchanti tu pāṣāṇāḥ kharasparśā bhavanti vai //
RRĀ, Ras.kh., 8, 34.2 pāṣāṇāḥ śrīphalākārā niryānti sparśabhedakāḥ //
RRĀ, Ras.kh., 8, 35.2 rudrākṣākārapāṣāṇāḥ kharasparśā bhavanti te //
RRĀ, Ras.kh., 8, 39.1 pāṣāṇāḥ śrīphalākārā raktāśca sparśavedhakāḥ /
RRĀ, Ras.kh., 8, 42.1 śilā tatra samākhyātā sparśagrāhyā prayatnataḥ /
RRĀ, Ras.kh., 8, 56.2 talliṅgaṃ sparśamityāhurdurgā tatraiva tādṛśī //
RRĀ, Ras.kh., 8, 64.1 pāṣāṇāḥ sarpavadvakrā grāhyāḥ sparśā bhavanti te /
RRĀ, Ras.kh., 8, 128.2 khanetpārāvataprakhyāḥ pāṣāṇāḥ sparśabhedakāḥ //
RRĀ, Ras.kh., 8, 143.1 aśvābhrakākasadṛśāḥ pāṣāṇāḥ sparśavedhakāḥ /
RRĀ, Ras.kh., 8, 164.1 tasya devasya sopānaṃ dvitīyaṃ sparśavedhakam /
RRĀ, Ras.kh., 8, 165.1 sarvasparśā na saṃdeha ekameva samāharet /
RRĀ, Ras.kh., 8, 166.1 tanmadhye bhekasaṃkāśāḥ pāṣāṇāḥ sparśavedhāḥ /
RRĀ, V.kh., 1, 45.2 cumbanāliṅganasparśakomalā mṛdubhāṣiṇī //
RRĀ, V.kh., 3, 17.1 tīvragandharasasparśairvividhaistu vanodbhavaiḥ /
Rasendracintāmaṇi
RCint, 3, 157.7 catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati //
Rasendracūḍāmaṇi
RCūM, 10, 79.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //
RCūM, 16, 50.1 varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā /
Rasādhyāya
RAdhy, 1, 130.1 atha vaikṛtakasparśād divyauṣadhimukhaṃ prati /
Rasārṇava
RArṇ, 5, 21.1 tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ /
RArṇ, 7, 146.2 tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ //
RArṇ, 12, 198.0 ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //
RArṇ, 12, 206.1 sā sparśakartarī chāyākartarī dhūmakartarī /
RArṇ, 15, 25.2 vedhayet sarvalohāni sparśamātreṇa pārvati //
RArṇ, 15, 28.1 vedhayet sarvalohāni sparśamātreṇa hematā /
RArṇ, 15, 50.2 vedhayet sarvalohāni sparśamātreṇa sundari //
Rājanighaṇṭu
RājNigh, Prabh, 64.2 sarvatvagdoṣaśamano viṣasparśavināśanaḥ //
RājNigh, Prabh, 70.2 kaṇḍūvicarcikākuṣṭhasparśatvagdoṣanāśanaḥ //
RājNigh, 13, 205.2 yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //
RājNigh, Manuṣyādivargaḥ, 120.1 śabdaḥ sparśo raso rūpaṃ gandhaś ca viṣayā amī /
RājNigh, Sattvādivarga, 17.1 vātaḥ svairaḥ syāllaghuḥ śītarūkṣaḥ sūkṣmasparśajñānakas todakārī /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 39.0 yato rūpavattve 'bhyupagamyamāne sparśavattvamasya prasajyeta rūpasya sparśena nityasambandhāt //
SarvSund zu AHS, Sū., 9, 1.2, 47.0 tato yatra rūpaṃ tatrāvaśyaṃ sparśaḥ na tu yatra sparśas tatrāvaśyaṃ rūpam //
SarvSund zu AHS, Sū., 9, 1.2, 47.0 tato yatra rūpaṃ tatrāvaśyaṃ sparśaḥ na tu yatra sparśas tatrāvaśyaṃ rūpam //
SarvSund zu AHS, Sū., 9, 1.2, 60.0 sparśopalabdher vāyor astitvamucyata iti cet tadapi na yato 'dhunaivoktaṃ khādvāyuriti //
SarvSund zu AHS, Sū., 9, 1.2, 61.0 gaganasya ca sparśābhāvād vāyor apy asparśavattvaṃ kāraṇaguṇapūrvakatvāt kāryasya //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 69.2 satyamanalādīnām api sparśo'sti kiṃtu vilakṣaṇa evāsau //
SarvSund zu AHS, Sū., 9, 1.2, 70.0 tathā hi tejasaḥ sparśo rūpaikārthasamavāyī //
SarvSund zu AHS, Sū., 9, 1.2, 71.0 apāṃ sparśo rūparasābhyāṃsamavetaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 72.0 pṛthivyāḥ sparśo rūparasagandhasamavetaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 73.0 yastu vāyoḥ sparśaḥ sa pattracalanaśākhābhañjanādikarmasamavāyī //
Skandapurāṇa
SkPur, 13, 79.1 vicitrapuṣpasparśāt sugandhibhir ghanāmbusamparkatayā suśītalaiḥ /
Spandakārikā
SpandaKār, 1, 8.2 api tv ātmabalasparśāt puruṣas tatsamo bhavet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 7.0 śaktibhūmeḥ sparśāpradhānatvād ātmabalasparśādity uktam //
SpandaKārNir zu SpandaKār, 1, 8.2, 7.0 śaktibhūmeḥ sparśāpradhānatvād ātmabalasparśādity uktam //
SpandaKārNir zu SpandaKār, 1, 8.2, 8.0 nanu cāyaṃ kṣetrī parameśvaramayo 'pi kiṃ na sadā pāripūrṇyena sphurati kasmād antarmukhātmabalasparśam apekṣata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 17.2, 3.2 yāvat samagrajñānāgrajñātṛsparśadaśāsv api /
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 3.0 nāpi gandhasparśau mukhyau guṇinaḥ tatra abhāve tayor ayogāt kāryaparamparānārambhāt ca //
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 8, 90.0 anye śabdasparśābhyāṃ vāyuḥ ityādikrameṇa pañcabhyo dharaṇī iti manyante //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
Tantrāloka
TĀ, 3, 7.1 na hi sparśo 'sya vimalo rūpameva tathā yataḥ /
TĀ, 3, 16.1 rūpasaṃsthānamātraṃ tatsparśagandharasādibhiḥ /
TĀ, 3, 36.1 śabdo nabhasi sānande sparśadhāmani sundaraḥ /
TĀ, 3, 36.2 sparśo 'nyo 'pi dṛḍhāghātaśūlaśītādikodbhavaḥ /
TĀ, 3, 42.2 ataḥ sthitaḥ sparśavarastadindriye samāgataḥ sanviditas tathākriyaḥ //
TĀ, 3, 43.2 karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau //
TĀ, 3, 142.2 haṃsaḥ prāṇo vyañjanaṃ ca sparśaśca paribhāṣyate //
TĀ, 3, 153.2 jñeyatvātsphuṭataḥ proktametāvatsparśarūpakam //
TĀ, 3, 209.2 tathāhi madhure gīte sparśe vā candanādike //
TĀ, 3, 228.2 bhogyatvenānnarūpaṃ ca śabdasparśarasātmakam //
TĀ, 5, 101.1 vivikṣoḥ pūrṇatāsparśātprāgānandaḥ prajāyate /
TĀ, 5, 142.2 saṃvedanaṃ hi prathamaṃ sparśo 'nuttarasaṃvidaḥ //
TĀ, 11, 30.2 sparśaḥ ko 'pi sadā yasmai yoginaḥ spṛhayālavaḥ //
TĀ, 11, 31.1 tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī /
TĀ, 11, 32.2 ityuktaṃ kṣobhakatvena spande sparśastu no tathā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 4.1, 5.0 vāyutattvasya sparśaprādhānyāt tvakpāṇisvabhāvato dvidhā gatiḥ //
VNSūtraV zu VNSūtra, 11.1, 9.0 sarvavyāpikā ca tvagvṛttigamanikayā nikhilavyāpakatvāt aśeṣasparśasvīkaraṇāya unmiṣitā iti caryāpañcakodayaḥ //
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
Ānandakanda
ĀK, 1, 4, 94.2 athavā vajravaikrāntasparśād abhrādikaṃ caret //
ĀK, 1, 5, 71.1 viṣṇor āyurbalaṃ datte pāradaḥ sparśavedhakaḥ /
ĀK, 1, 12, 40.2 sparśasaṃjñāstu pāṣāṇā nirgacchanti varānane //
ĀK, 1, 12, 44.2 pāṣāṇāḥ sparśabhedāḥ syuḥ saṃgrāhyāste sureśvari //
ĀK, 1, 12, 45.2 rudrākṣākārapāṣāṇāḥ sparśabhedā bhavanti te //
ĀK, 1, 12, 49.1 raktābhāḥ śrīphalākārāḥ pāṣāṇāḥ sparśavedhakāḥ /
ĀK, 1, 12, 51.2 tatra jambūphalākārā grāhyāste sparśasaṃjñakāḥ //
ĀK, 1, 12, 76.2 pāṣāṇā hi phaṇākārāḥ sparśasaṃjñā bhavanti te //
ĀK, 1, 12, 140.2 vedhayet sarvalohāni sparśamātrānna saṃśayaḥ //
ĀK, 1, 12, 144.1 tatra pārāvatākārapāṣāṇāḥ sparśasaṃjñakāḥ /
ĀK, 1, 12, 151.2 caityātpūrve śilā divyā mudgābhā sparśasaṃjñakā //
ĀK, 1, 12, 153.2 jambūphalābhāḥ pāṣāṇāḥ sparśasaṃjñā bhavanti te //
ĀK, 1, 12, 155.2 tīrthaṃ tatrāsti pāṣāṇā mudgābhāḥ sparśasaṃjñaḥ //
ĀK, 1, 12, 156.1 liṅgaṃ kūrmopamaṃ tatra sparśasaṃjñaṃ śubhaṃ priye /
ĀK, 1, 12, 158.1 aśvāmrakākasaṅkāśāḥ pāṣāṇāḥ sparśavedhakāḥ /
ĀK, 1, 12, 159.1 mūṣikākārapāṣāṇāḥ sparśasaṃjñā bhavanti te /
ĀK, 1, 12, 180.2 sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet //
ĀK, 1, 12, 181.2 maṇḍūkābhāśca pāṣāṇāḥ santi ca sparśasaṃjñakāḥ //
ĀK, 1, 12, 185.2 kecitpathyānibhāḥ santi te sarve sparśasaṃjñakāḥ //
ĀK, 1, 12, 186.1 atratyānāṃ ca sarveṣāṃ sparśānāṃ vidhirucyate /
ĀK, 1, 12, 188.2 tatsparśāt sarvalohāni kāñcanatvaṃ prayānti hi //
ĀK, 1, 19, 136.2 cumbanāliṅganasparśais toṣayan parihāsayan //
ĀK, 1, 19, 137.2 śītāṃśukiraṇasparśadravaccandropalojjvale //
ĀK, 1, 20, 38.1 vyoma śabdātmakaṃ vāyuḥ śabdasparśātmako bhavet /
ĀK, 1, 20, 38.2 vahniḥ śabdasparśarūpamayaḥ salilamucyate //
ĀK, 1, 20, 39.1 śabdarūpasparśarasātmakaṃ bhūmirviśeṣataḥ /
ĀK, 1, 20, 39.2 śabdarūparasasparśagandharūpā bhavet priye //
ĀK, 1, 20, 181.1 śabdaṃ sparśaṃ ca rūpaṃ ca rasaṃ gandhaṃ paraṃ tathā /
ĀK, 1, 23, 425.1 ayaṃ tu sparśamātreṇa lohānyaṣṭau ca vedhayet /
ĀK, 1, 24, 24.1 vedhayetsarvalohāni sparśamātreṇa hematām /
ĀK, 1, 24, 41.1 vedhayet sparśamātreṇa sa tu lohāni sundari /
ĀK, 2, 1, 234.1 jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam /
ĀK, 2, 8, 170.1 sūryāṃśusparśamātreṇa vahniṃ vamati tatkṣaṇāt /
Āryāsaptaśatī
Āsapt, 2, 63.2 dayitāsparśollasito nāgacchati vartmanā tena //
Āsapt, 2, 67.1 agaṇitajanāpavādā tvatpāṇisparśaharṣataraleyam /
Āsapt, 2, 284.1 dayitasparśonmīlitadharmajalaskhalitacaraṇakhalākṣe /
Āsapt, 2, 601.1 sparśād eva svedaṃ janayati na ca me dadāti nidrātum /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 5.0 suptiḥ pādayorniṣkriyatvaṃ sparśājñatā vā //
ĀVDīp zu Ca, Sū., 26, 9.3, 23.0 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 23.0 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 43.3, 3.0 avamūtritaṃ mūtraviṣairjantubhiḥ parisarpitaṃ ca sparśaviśeṣaiḥ kāraṇḍādibhiḥ //
ĀVDīp zu Ca, Sū., 27, 3, 6.0 rasastu sparśasya paścādgṛhyamāṇo'pi prādhānyakhyāpanārthaṃ sparśasyāgre kṛtaḥ //
ĀVDīp zu Ca, Sū., 27, 3, 6.0 rasastu sparśasya paścādgṛhyamāṇo'pi prādhānyakhyāpanārthaṃ sparśasyāgre kṛtaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 30.2, 6.0 saviparyaya iti sparśābhāva ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 31.2, 2.0 arthaśabdena tu ye śabdādayo'bhidhīyante te sthūlakhādirūpā eva jñeyāḥ yenākāśapariṇāma eva śabdaḥ vātapariṇāmaḥ sparśa ityādi darśanam //
ĀVDīp zu Ca, Śār., 1, 31.2, 4.0 etena yacchrotragrāhyaṃ tat sarvam ākāśaṃ śabdaśca yat sparśena gṛhyate tat sarvaṃ vāyuḥ sparśaścetyādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 31.2, 4.0 etena yacchrotragrāhyaṃ tat sarvam ākāśaṃ śabdaśca yat sparśena gṛhyate tat sarvaṃ vāyuḥ sparśaścetyādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 127.1, 6.0 tatrākāle snehasaṃsparśo yathā ajīrṇe kaphavṛddhikāle abhyaṅgasparśaḥ evaṃ śīte śītasparśaḥ uṣṇe coṣṇasparśo 'kālenāgato jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 6.0 tatrākāle snehasaṃsparśo yathā ajīrṇe kaphavṛddhikāle abhyaṅgasparśaḥ evaṃ śīte śītasparśaḥ uṣṇe coṣṇasparśo 'kālenāgato jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 6.0 tatrākāle snehasaṃsparśo yathā ajīrṇe kaphavṛddhikāle abhyaṅgasparśaḥ evaṃ śīte śītasparśaḥ uṣṇe coṣṇasparśo 'kālenāgato jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 1.0 idānīṃ sakalakāraṇavyāpakaṃ yogaṃ vyutpādayitum aindriyakaṃ mānasaṃ ca sparśaṃ darśayitum āha sparśanetyādi //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 7.0 anupādāna iti avidyamānārtharūpe sparśakāraṇe arthaṃ vinā nārthasya sparśo bhavati //
ĀVDīp zu Ca, Śār., 1, 135.2, 7.0 anupādāna iti avidyamānārtharūpe sparśakāraṇe arthaṃ vinā nārthasya sparśo bhavati //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 6.2 tatsparśayogācca maheśvarasya karācca tasyāḥ skhalitaṃ madāmbhaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 33.1, 2.0 vedyasparśajayos tasya mananaṃ sukhaduḥkhayoḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 18.2 ātmaikavedyo nākhyeyaḥ sparśaḥ kāma itīritaḥ //
Śyainikaśāstra, 4, 9.2 evaṃ krameṇa hastādisparśairvākyopalālanaiḥ //
Śyainikaśāstra, 4, 38.2 tasya sparśena naśyanti jvarāścāturthikādayaḥ //
Śāktavijñāna
ŚāktaVij, 1, 24.2 granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 124.1 vāyusparśo yathā na syāttathā kupyāṃ niveśayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 6.0 atikṣīṇā ceti bisatantuvat atiśītā ceti himasparśavat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 8.1 bhavenna ca talasparśā bhāṇḍasyāpi kadācana /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 23.1 bhavenna ca talasparśo bhāṇḍasyāpi kadācana /
Bhāvaprakāśa
BhPr, 6, 2, 15.2 kācitsparśena dṛṣṭyānyā caturdhā bhedayecchivā //
BhPr, 6, 2, 37.2 uṣṇavīryaṃ himasparśaṃ bhedanaṃ kāsanāśanam //
Gheraṇḍasaṃhitā
GherS, 4, 5.1 śītaṃ vāpi tathā coṣṇaṃ yan manaḥsparśayogataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 32.2 paśupakṣimṛgāś cāpi tajjalasparśamātrataḥ //
GokPurS, 4, 46.1 labhante yajjalasparśāt tiryañco 'py uttamāṃ gatim /
GokPurS, 5, 24.1 dhenoḥ śvāsānilasparśāt pāpāny apahatāni vai /
GokPurS, 5, 62.1 atha kutsasparśamātrān naṣṭapāpo 'bhavad vaṇik /
GokPurS, 5, 66.2 bhavataḥ sparśamātrān me jātā janmāntarasmṛtiḥ //
GokPurS, 12, 41.2 kamaṇḍalos tīrthajalasparśamātrāt tadā nṛpa //
Haribhaktivilāsa
HBhVil, 3, 245.3 sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ //
HBhVil, 4, 132.2 dvādaśyāṃ saptamīṃ ṣaṣṭhīṃ tailasparśaṃ vivarjayet //
HBhVil, 5, 119.1 śabdaṃ sparśaṃ tato rūpaṃ rasaṃ gandhaṃ ca mastake /
HBhVil, 5, 131.10 vāmahastena vāmajānumaṇḍalasya prādakṣiṇyena sparśakālo vā /
HBhVil, 5, 363.1 śālagrāmaśilāsparśāt koṭijanmāghanāśanam /
Haṃsadūta
Haṃsadūta, 1, 93.2 paridhvastāmodāṃ viramitasamastālikutukāṃ vidho pādasparśādapi sukhaya rādhākumudinīm //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 109.1 na gandhaṃ na rasaṃ rūpaṃ na ca sparśaṃ na niḥsvanam /
Kokilasaṃdeśa
KokSam, 2, 45.2 sahyasparśe sati ravikare tām asahyasmarārtiṃ matsandeśaṃ maṇivalabhikām āśritaḥ śrāvayethāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
MuA zu RHT, 1, 26.2, 1.0 ātmani sparśatvamuktiprāptiṃ darśayannāha tiṣṭhantītyādi //
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.4 nāḍīṃ mūtraṃ malaṃ jihvāṃ śabdasparśadṛgākṛtīḥ //
Nāḍīparīkṣā, 1, 53.1 vakrā ca capalā śītasparśā vātajvare bhavet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 3.2 brāhmaṇānāṃ prasūtau tu dehasparśo vidhīyate //
ParDhSmṛti, 7, 21.2 anucchiṣṭena śūdreṇa sparśe snānaṃ vidhīyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 85.1, 1.0 sparśavedhi sparśamātreṇaiva vedhakārakaṃ rasendrasya vedhākhyasaṃskārasaṃpādakaṃ vā ityarthaḥ //
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 7.0 nyūnapākena gandhavarṇarasasparśaḥ samyaṅna jāyate //
Rasasaṃketakalikā
RSK, 4, 87.2 śāṇaikaṃ sevayetpaścāddantasparśavivarjitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 178.3 mā bhavanto 'sminnādīptāgārasadṛśe traidhātuke 'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu //
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 188.2 iti hi bhikṣavo 'vidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ sambhavanti //
SDhPS, 7, 190.1 avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante //
SDhPS, 7, 190.1 avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhānnāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāttṛṣṇānirodhas tṛṣṇānirodhādupādānanirodha upādānanirodhād bhavanirodho bhavanirodhājjātinirodho jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante //
SDhPS, 13, 83.1 anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharaty aviheṭhitaś cemaṃ dharmaparyāyaṃ saṃprakāśayati //
SDhPS, 14, 24.2 ābādhavipramukto 'si sparśaḥ kāye tavānagha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 122.2 sā sadā sparśasambhāṣairdrāvayedbhāvayejjanam //
SkPur (Rkh), Revākhaṇḍa, 29, 2.1 kīdṛśaṃ darśanaṃ tasyāḥ phalaṃ sparśe 'thavā vibho /
SkPur (Rkh), Revākhaṇḍa, 67, 105.2 sparśaliṅgamidaṃ rājañchaṅkareṇa tu nirmitam //
SkPur (Rkh), Revākhaṇḍa, 67, 106.1 sparśamātre manuṣyāṇāṃ rudravāso 'bhijāyate /
SkPur (Rkh), Revākhaṇḍa, 192, 14.1 vavāha śaṅkito vāyuḥ sukhasparśo hyaśaṅkitaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 23.1 dṛśyasvarūpaśca hutāśanastvaṃ sparśasvarūpaṃ bhavataḥ samīre /
Sātvatatantra
SātT, 1, 23.2 śabdarūpāt tu nabhasaḥ sparśas tasmād abhūn marut //
SātT, 1, 25.2 mahattattvam ahaṃkāraḥ saśabdasparśatejasaḥ //
SātT, 1, 27.2 ākāśe śabdamātraṃ syād vāyau sparśaḥ saśabdakaḥ //
SātT, 1, 28.1 rūpaṃ tejasi śabdaś ca sparśaś caiva jale tathā /
SātT, 1, 28.2 rasaśabdasparśarūpaṃ pṛthivyāṃ sarvam eva hi //
SātT, 4, 19.1 śrutidṛṣṭisparśapūjāstutipratyabhinandanaiḥ /
SātT, 7, 32.2 pauṣe ca candanasparśo grīṣme cāsparśanaṃ tathā //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 13.7 indriyaṃ sparśagrāhakaṃ tvaksarvaśarīravarti /
Tarkasaṃgraha, 1, 21.4 tvagindriyamātragrāhyo guṇaḥ sparśaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 81.1 sparśād vimuktiparyantaṃ japet tadgatamānasaḥ /