Occurrences

Chāndogyopaniṣad
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Amarakośa
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Rasaratnākara
Ānandakanda

Chāndogyopaniṣad
ChU, 2, 22, 3.3 sarve sparśā mṛtyor ātmānaḥ /
ChU, 2, 22, 5.3 sarve sparśā leśenānabhinihitā vaktavyā mṛtyor ātmānaṃ pariharāṇīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 8, 1.0 pṛthivyā rūpaṃ sparśā antarikṣasyoṣmāṇo divaḥ svarāḥ //
ŚāṅkhĀ, 8, 8, 2.0 agne rūpaṃ sparśā vāyor ūṣmāṇa ādityasya svarāḥ //
ŚāṅkhĀ, 8, 8, 3.0 ṛgvedasya rūpaṃ sparśā yajurvedasyoṣmāṇaḥ sāmavedasya svarāḥ //
ŚāṅkhĀ, 8, 8, 4.0 rathantarasya rūpaṃ sparśā vāmadevyasyoṣmāṇo bṛhataḥ svarāḥ //
ŚāṅkhĀ, 8, 8, 5.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇo manasaḥ svarāḥ //
ŚāṅkhĀ, 8, 8, 6.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇa udānasya svarāḥ svarā iti punardattaḥ //
Carakasaṃhitā
Ca, Cik., 4, 106.2 vaidūryamuktāmaṇibhājanānāṃ sparśāśca dāhe śiśirāmbuśītāḥ //
Ca, Cik., 4, 108.1 priyaṅgukācandanarūṣitānāṃ sparśāḥ priyāṇāṃ ca varāṅganānām /
Lalitavistara
LalVis, 6, 52.3 na ca te kecana udārodārā rūpaśabdagandharasasparśā ye tasmin kūṭāgāre na saṃdṛśyante sma /
LalVis, 6, 61.6 na cāsyā amanāpā rūpaśabdagandharasasparśā vā ābhāsamāgacchanti sma /
Mahābhārata
MBh, 3, 247, 10.2 manojñāḥ sarvato gandhāḥ sukhasparśāś ca sarvaśaḥ //
MBh, 4, 27, 20.1 rasāḥ sparśāśca gandhāśca śabdāścāpi guṇānvitāḥ /
MBh, 6, 3, 38.3 sparśā gandhā rasāścaiva viparītā mahīpate //
MBh, 6, BhaGī 2, 14.1 mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ /
MBh, 6, 86, 23.1 vāyuvegasamasparśā jave vāyusamāṃstathā /
MBh, 6, 114, 55.1 vajrāśanisamasparśāḥ śitāgrāḥ saṃpraveśitāḥ /
MBh, 6, 114, 57.1 brahmadaṇḍasamasparśā vajravegā durāsadāḥ /
MBh, 9, 23, 55.2 indrāśanisamasparśā gāṇḍīvapreṣitāḥ śarāḥ //
MBh, 12, 28, 20.1 gandhavarṇarasasparśā nivartante svabhāvataḥ /
MBh, 12, 103, 14.1 śabdāḥ sparśāstathā gandhā vicaranti manaḥpriyāḥ /
MBh, 12, 194, 17.1 śabdāśca rūpāṇi rasāśca puṇyāḥ sparśāśca gandhāśca śubhāstathaiva /
Rāmāyaṇa
Rām, Ay, 27, 11.2 tūlājinasamasparśā mārge mama saha tvayā //
Rām, Ki, 42, 44.2 divyagandharasasparśāḥ sarvakāmān sravanti ca //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 5.1 rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ //
VaiśSū, 7, 1, 4.0 pṛthivyāṃ rūparasagandhasparśā dravyānityatvādanityāḥ //
Amarakośa
AKośa, 1, 166.1 rūpaṃ śabdo gandharasasparśāśca viṣayā amī /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 90.2 vidūṣitamadhusparśāḥ pravrajanti mumukṣavaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 489.1 śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 1.0 ete 'syā rūparasagandhasparśā viśeṣaguṇāḥ anye tu saṅkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvanaimittikadravatvasaṃskārāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 2, 1.0 śuklamadhuraśītā eva rūparasasparśāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 5, 1.0 te rūparasagandhasparśā na santyākāśe //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 19.2 utsrotasas tamaḥprāyā antaḥsparśā viśeṣiṇaḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 30.2 nirgacchanti tu pāṣāṇāḥ kharasparśā bhavanti vai //
RRĀ, Ras.kh., 8, 35.2 rudrākṣākārapāṣāṇāḥ kharasparśā bhavanti te //
RRĀ, Ras.kh., 8, 64.1 pāṣāṇāḥ sarpavadvakrā grāhyāḥ sparśā bhavanti te /
RRĀ, Ras.kh., 8, 165.1 sarvasparśā na saṃdeha ekameva samāharet /
Ānandakanda
ĀK, 1, 12, 180.2 sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet //