Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 11, 5.2 hantānārye mamāmitre rāmaḥ pravrājito vanam //
Rām, Ay, 16, 20.1 tam ārjavasamāyuktam anāryā satyavādinam /
Rām, Ay, 16, 45.1 tad apriyam anāryāyā vacanaṃ dāruṇodaram /
Rām, Ay, 16, 54.2 kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ //
Rām, Ay, 18, 36.1 tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim /
Rām, Ay, 76, 13.1 anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi /
Rām, Ay, 86, 25.1 aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm /
Rām, Ay, 101, 5.1 anāryas tv āryasaṃkāśaḥ śaucāddhīnas tathā śuciḥ /
Rām, Ay, 101, 23.1 śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām /
Rām, Ay, 108, 15.2 pratighnanty aparān kṣipram anāryāḥ purataḥ sthitāḥ //
Rām, Ār, 17, 19.1 krūrair anāryaiḥ saumitre parihāsaḥ kathaṃcana /
Rām, Ār, 43, 20.1 anārya karuṇārambha nṛśaṃsa kulapāṃsana /
Rām, Ār, 59, 8.1 kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca /
Rām, Ki, 33, 13.1 anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara /
Rām, Su, 7, 69.2 athāyam asyāṃ kṛtavānmahātmā laṅkeśvaraḥ kaṣṭam anāryakarma //
Rām, Su, 20, 18.2 kṣitau na patite kasmānmām anāryanirīkṣitaḥ //
Rām, Su, 24, 6.1 dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā /
Rām, Su, 25, 3.1 hantedānīṃ tavānārye sīte pāpaviniścaye /
Rām, Su, 25, 4.1 sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā /
Rām, Su, 25, 5.1 ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha /
Rām, Su, 26, 6.1 nūnaṃ mamāṅgānyacirād anāryaḥ śastraiḥ śitaiśchetsyati rākṣasendraḥ /
Rām, Su, 56, 62.1 kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau /
Rām, Yu, 14, 4.1 paśya tāvad anāryasya pūjyamānasya lakṣmaṇa /
Rām, Yu, 39, 12.1 dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hyasau /
Rām, Yu, 39, 18.2 imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ //
Rām, Yu, 54, 19.2 anāryāḥ khalu yad bhītāstyaktvā vīryaṃ pradhāvata //
Rām, Yu, 68, 18.1 nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama /
Rām, Yu, 68, 18.2 anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa //
Rām, Yu, 68, 26.2 sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam //
Rām, Yu, 75, 21.1 kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ /
Rām, Yu, 80, 44.2 mannimittam anāryeṇa samare 'dya nipātitau /
Rām, Yu, 93, 5.1 tvayādya hi mamānārya cirakālasamārjitam /
Rām, Yu, 93, 13.2 kaścillaghur ivānāryo doṣato gantum arhasi //
Rām, Utt, 17, 6.1 evam uktā tu sā kanyā tenānāryeṇa rakṣasā /
Rām, Utt, 17, 24.1 dharṣitāyāstvayānārya nedānīṃ mama jīvitam /