Occurrences

Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Sāmavidhānabrāhmaṇa
Āpastambadharmasūtra
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa

Gautamadharmasūtra
GautDhS, 2, 1, 68.1 āryānāryayor vyatikṣepe karmaṇaḥ sāmyam //
GautDhS, 3, 8, 8.1 anāryair na sambhāṣeta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 5.2 yad bha iti nigacchati tasmāt so 'nāryaḥ sann api rājñaḥ prāpnoti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 7.2 anāryair na sambhāṣeta /
Āpastambadharmasūtra
ĀpDhS, 1, 27, 10.1 anāryāṃ śayane bibhrad dadad vṛddhiṃ kaṣāyapaḥ /
Ṛgvidhāna
ṚgVidh, 1, 4, 3.2 anāryair na ca bhāṣeta na śūdrair nāpi garhitaiḥ //
Buddhacarita
BCar, 4, 96.2 na māṃ kāmeṣvanāryeṣu pratārayitum arhasi //
BCar, 7, 35.2 deśādanāryair abhibhūyamānānmaharṣayo dharmam ivāpayāntam //
BCar, 8, 33.1 anāryamasnigdhamamitrakarma me nṛśaṃsa kṛtvā kimihādya rodiṣi /
BCar, 8, 40.1 anāryakarmā bhṛśamadya heṣate narendradhiṣṇyaṃ pratipūrayanniva /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Mahābhārata
MBh, 1, 23, 9.2 dāsībhūtāsmyanāryāyā bhaginyāḥ patagottama /
MBh, 2, 60, 25.2 ekaṃ ca vāso mama mandabuddhe sabhāṃ netuṃ nārhasi mām anārya //
MBh, 2, 60, 30.1 nṛśaṃsakarmaṃstvam anāryavṛtta mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ /
MBh, 2, 60, 32.1 idaṃ tvanāryaṃ kuruvīramadhye rajasvalāṃ yat parikarṣase mām /
MBh, 2, 60, 43.2 āhūya rājā kuśalaiḥ sabhāyāṃ duṣṭātmabhir naikṛtikair anāryaiḥ /
MBh, 3, 31, 38.2 anāryān sukhinaś caiva vihvalāmīva cintayā //
MBh, 3, 187, 24.2 lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ //
MBh, 3, 213, 10.1 anāryakarman kasmāt tvam imāṃ kanyāṃ jihīrṣasi /
MBh, 3, 228, 12.2 anāryaṃ paramaṃ tat syād aśakyaṃ tacca me matam //
MBh, 3, 228, 21.1 na cānāryasamācāraḥ kaścit tatra bhaviṣyati /
MBh, 3, 230, 8.2 anāryāñśāsatetyevaṃ citraseno 'tyamarṣaṇaḥ //
MBh, 5, 35, 42.2 krodhaḥ śriyaṃ śīlam anāryasevā hriyaṃ kāmaḥ sarvam evābhimānaḥ //
MBh, 5, 38, 32.1 anāryavṛttam aprājñam asūyakam adhārmikam /
MBh, 5, 38, 39.2 ye cānāryasamāsaktāḥ sarve te saṃśayaṃ gatāḥ //
MBh, 5, 70, 44.1 ye punaḥ syur asaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ /
MBh, 5, 71, 23.1 vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ /
MBh, 5, 88, 50.1 ānāyitām anāryeṇa krodhalobhānuvartinā /
MBh, 5, 126, 12.1 nṛśaṃsānām anāryāṇāṃ paruṣāṇāṃ ca bhāṣaṇam /
MBh, 5, 126, 17.2 mithyāvṛttir anāryaḥ sann adya vipratipadyase //
MBh, 5, 146, 20.2 anāryasyākṛtajñasya lobhopahatacetasaḥ /
MBh, 5, 147, 34.1 arājaputrastvam anāryavṛtto lubdhastathā bandhuṣu pāpabuddhiḥ /
MBh, 7, 77, 13.1 tam anāryaṃ sadā kṣudraṃ puruṣaṃ kāmacāriṇam /
MBh, 7, 118, 10.2 anāryakarma tvāryeṇa suduṣkarataraṃ bhuvi //
MBh, 7, 125, 19.1 taṃ mām anāryapuruṣaṃ mitradruham adhārmikam /
MBh, 7, 127, 10.2 mayānāryeṇa saṃruddho droṇāt prāpyābhayaṃ raṇe //
MBh, 7, 166, 19.3 anāryaṃ sunṛśaṃsasya dharmaputrasya me śrutam //
MBh, 7, 166, 26.2 anāryaṃ paramaṃ kṛtvā mithyāvādī ca pāṇḍavaḥ //
MBh, 7, 167, 47.2 kṛto hyanāryair asmābhī rājyārthe laghubuddhibhiḥ //
MBh, 7, 169, 21.2 na cānārya śubhaṃ sādhuṃ puruṣaṃ kṣeptum arhasi //
MBh, 7, 169, 28.1 tvayā punar anāryeṇa pūrvaṃ pārthena nirjitaḥ /
MBh, 9, 30, 22.2 anāryajuṣṭam asvargyaṃ raṇe rājan palāyanam //
MBh, 9, 60, 38.1 tvayā punar anāryeṇa jihmamārgeṇa pārthivāḥ /
MBh, 12, 1, 28.2 anāryaṃ ca nṛśaṃsaṃ ca kṛtaghnaṃ ca hi me bhavet //
MBh, 12, 36, 46.2 mā tvevānāryajuṣṭena karmaṇā nidhanaṃ gamaḥ //
MBh, 12, 58, 12.2 ripūṇām anavajñānaṃ nityaṃ cānāryavarjanam //
MBh, 12, 71, 5.1 saṃdadhīta na cānāryair vigṛhṇīyānna bandhubhiḥ /
MBh, 12, 84, 9.1 anāryā ye na jānanti samayaṃ mandacetasaḥ /
MBh, 12, 94, 16.1 mūḍham aindriyakaṃ lubdham anāryacaritaṃ śaṭham /
MBh, 12, 110, 7.1 apyanāryo 'kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ /
MBh, 12, 159, 26.1 anāryāṃ śayane bibhrad ujhan bibhracca yo dvijām /
MBh, 12, 172, 29.1 bahuvidham anudṛśya cārthahetoḥ kṛpaṇam ihāryam anāryam āśrayantam /
MBh, 12, 205, 23.2 viṣādaśokāvaratir mānadarpāvanāryatā //
MBh, 12, 221, 64.1 anāryāścāryam āsīnaṃ paryupāsanna tatra ha /
MBh, 13, 40, 12.1 śayyāsanam alaṃkāram annapānam anāryatām /
MBh, 13, 48, 38.3 āryarūpam ivānāryaṃ kathaṃ vidyāmahe nṛpa //
MBh, 13, 48, 40.1 anāryatvam anācāraḥ krūratvaṃ niṣkriyātmatā /
MBh, 14, 77, 38.1 tam anāryaṃ nṛśaṃsaṃ ca vismṛtyāsya pitāmaham /
MBh, 17, 3, 9.2 anāryam āryeṇa sahasranetra śakyaṃ kartuṃ duṣkaram etad ārya /
Manusmṛti
ManuS, 9, 256.2 nigūḍhacāriṇaś cānyān anāryān āryaliṅginaḥ //
ManuS, 10, 57.2 āryarūpam ivānāryaṃ karmabhiḥ svair vibhāvayet //
ManuS, 10, 58.1 anāryatā niṣṭhuratā krūratā niṣkriyātmatā /
ManuS, 10, 66.1 anāryāyāṃ samutpanno brāhmaṇāt tu yadṛcchayā /
ManuS, 10, 67.1 jāto nāryām anāryāyām āryād āryo bhaved guṇaiḥ /
ManuS, 10, 73.1 anāryam āryakarmāṇam āryaṃ cānāryakarmiṇam /
ManuS, 10, 73.1 anāryam āryakarmāṇam āryaṃ cānāryakarmiṇam /
Rāmāyaṇa
Rām, Ay, 11, 5.2 hantānārye mamāmitre rāmaḥ pravrājito vanam //
Rām, Ay, 16, 20.1 tam ārjavasamāyuktam anāryā satyavādinam /
Rām, Ay, 16, 45.1 tad apriyam anāryāyā vacanaṃ dāruṇodaram /
Rām, Ay, 16, 54.2 kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ //
Rām, Ay, 18, 36.1 tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim /
Rām, Ay, 76, 13.1 anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi /
Rām, Ay, 86, 25.1 aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm /
Rām, Ay, 101, 5.1 anāryas tv āryasaṃkāśaḥ śaucāddhīnas tathā śuciḥ /
Rām, Ay, 101, 23.1 śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām /
Rām, Ay, 108, 15.2 pratighnanty aparān kṣipram anāryāḥ purataḥ sthitāḥ //
Rām, Ār, 17, 19.1 krūrair anāryaiḥ saumitre parihāsaḥ kathaṃcana /
Rām, Ār, 43, 20.1 anārya karuṇārambha nṛśaṃsa kulapāṃsana /
Rām, Ār, 59, 8.1 kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca /
Rām, Ki, 33, 13.1 anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara /
Rām, Su, 7, 69.2 athāyam asyāṃ kṛtavānmahātmā laṅkeśvaraḥ kaṣṭam anāryakarma //
Rām, Su, 20, 18.2 kṣitau na patite kasmānmām anāryanirīkṣitaḥ //
Rām, Su, 24, 6.1 dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā /
Rām, Su, 25, 3.1 hantedānīṃ tavānārye sīte pāpaviniścaye /
Rām, Su, 25, 4.1 sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā /
Rām, Su, 25, 5.1 ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha /
Rām, Su, 26, 6.1 nūnaṃ mamāṅgānyacirād anāryaḥ śastraiḥ śitaiśchetsyati rākṣasendraḥ /
Rām, Su, 56, 62.1 kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau /
Rām, Yu, 14, 4.1 paśya tāvad anāryasya pūjyamānasya lakṣmaṇa /
Rām, Yu, 39, 12.1 dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hyasau /
Rām, Yu, 39, 18.2 imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ //
Rām, Yu, 54, 19.2 anāryāḥ khalu yad bhītāstyaktvā vīryaṃ pradhāvata //
Rām, Yu, 68, 18.1 nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama /
Rām, Yu, 68, 18.2 anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa //
Rām, Yu, 68, 26.2 sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam //
Rām, Yu, 75, 21.1 kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ /
Rām, Yu, 80, 44.2 mannimittam anāryeṇa samare 'dya nipātitau /
Rām, Yu, 93, 5.1 tvayādya hi mamānārya cirakālasamārjitam /
Rām, Yu, 93, 13.2 kaścillaghur ivānāryo doṣato gantum arhasi //
Rām, Utt, 17, 6.1 evam uktā tu sā kanyā tenānāryeṇa rakṣasā /
Rām, Utt, 17, 24.1 dharṣitāyāstvayānārya nedānīṃ mama jīvitam /
Saundarānanda
SaundĀ, 8, 33.2 paradoṣavicakṣaṇāḥ śaṭhāstadanāryāḥ pracaranti yoṣitaḥ //
SaundĀ, 8, 46.1 akṛtajñamanāryamasthiraṃ vanitānāmidamīdṛśaṃ manaḥ /
SaundĀ, 9, 34.2 ahaṃ vapuṣmān balavān yuveti vā na mānamāroḍhumanāryamarhasi //
SaundĀ, 11, 13.1 duṣkaraṃ sādhvanāryeṇa māninā caiva mārdavam /
SaundĀ, 17, 64.1 ahaṃ hyanāryeṇa śarīrajena duḥkhātmake vartmani kṛṣyamāṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 42.1 hīnānāryātinipuṇasevāṃ vigraham uttamaiḥ /
Bhallaṭaśataka
BhallŚ, 1, 25.2 astyeva tān paśyati ced anāryā trasteva lakṣmīr na padaṃ vidhatte //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 143.2 viceṣṭāni ca me 'ṅgāni dhig anāryām imām iti //
BKŚS, 15, 124.1 anāryapriyam āryeṇa na kāryaṃ kāryam īdṛśam /
BKŚS, 22, 122.2 keyaṃ kelir anāryeti vadhūr bhartāram abravīt //
Daśakumāracarita
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
DKCar, 2, 4, 176.0 abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma //
DKCar, 2, 8, 165.0 tāṃ cāryāmanāryo 'sāvanyathābhyamanyata //
Divyāvadāna
Divyāv, 11, 7.1 tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti //
Harivaṃśa
HV, 16, 15.1 te vai hiṃsratayā krūrā anāryatvād guros tadā /
Kirātārjunīya
Kir, 1, 8.2 samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ //
Kāmasūtra
KāSū, 2, 7, 24.1 kaṣṭam anāryavṛttam anādṛtam iti vātsyāyanaḥ //
Matsyapurāṇa
MPur, 138, 29.3 utpāṭyamāneṣu gṛheṣu nāryas tvanāryaśabdānvividhānpracakruḥ //
Suśrutasaṃhitā
Su, Śār., 4, 64.1 tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo 'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati //
Viṣṇupurāṇa
ViPur, 3, 12, 16.1 nānāryānāśrayet kāṃścinna jihmaṃ rocayedbudhaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 32.2 lobho 'nṛtaṃ cauryam anāryam aṃho jyeṣṭhā ca māyā kalahaśca dambhaḥ //
BhāgPur, 1, 19, 1.3 aho mayā nīcam anāryavat kṛtaṃ nirāgasi brahmaṇi gūḍhatejasi //
Bhāratamañjarī
BhāMañj, 8, 70.2 anāryā madrikāyāstāḥ svasāro mātaraśca te //
Garuḍapurāṇa
GarPur, 1, 114, 53.2 viparītamanārye ca yathecchasi tathā cara //
GarPur, 1, 114, 71.1 akṛjajñam anāryaṃ ca dīrgharoṣam anārjavam /
Hitopadeśa
Hitop, 4, 28.8 satyārthau dhārmiko 'nāryo bhrātṛsaṅghātavān balī /
Hitop, 4, 31.1 sandhiḥ kāryo 'py anāryeṇa vināśe samupasthite /