Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Bhāgavatapurāṇa

Buddhacarita
BCar, 8, 40.1 anāryakarmā bhṛśamadya heṣate narendradhiṣṇyaṃ pratipūrayanniva /
Mahābhārata
MBh, 2, 60, 30.1 nṛśaṃsakarmaṃstvam anāryavṛtta mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ /
MBh, 3, 213, 10.1 anāryakarman kasmāt tvam imāṃ kanyāṃ jihīrṣasi /
MBh, 3, 228, 21.1 na cānāryasamācāraḥ kaścit tatra bhaviṣyati /
MBh, 5, 35, 42.2 krodhaḥ śriyaṃ śīlam anāryasevā hriyaṃ kāmaḥ sarvam evābhimānaḥ //
MBh, 5, 38, 32.1 anāryavṛttam aprājñam asūyakam adhārmikam /
MBh, 5, 38, 39.2 ye cānāryasamāsaktāḥ sarve te saṃśayaṃ gatāḥ //
MBh, 5, 147, 34.1 arājaputrastvam anāryavṛtto lubdhastathā bandhuṣu pāpabuddhiḥ /
MBh, 7, 118, 10.2 anāryakarma tvāryeṇa suduṣkarataraṃ bhuvi //
MBh, 7, 125, 19.1 taṃ mām anāryapuruṣaṃ mitradruham adhārmikam /
MBh, 9, 30, 22.2 anāryajuṣṭam asvargyaṃ raṇe rājan palāyanam //
MBh, 12, 36, 46.2 mā tvevānāryajuṣṭena karmaṇā nidhanaṃ gamaḥ //
MBh, 12, 58, 12.2 ripūṇām anavajñānaṃ nityaṃ cānāryavarjanam //
MBh, 12, 94, 16.1 mūḍham aindriyakaṃ lubdham anāryacaritaṃ śaṭham /
MBh, 12, 205, 23.2 viṣādaśokāvaratir mānadarpāvanāryatā //
MBh, 13, 40, 12.1 śayyāsanam alaṃkāram annapānam anāryatām /
MBh, 13, 48, 40.1 anāryatvam anācāraḥ krūratvaṃ niṣkriyātmatā /
Manusmṛti
ManuS, 10, 58.1 anāryatā niṣṭhuratā krūratā niṣkriyātmatā /
ManuS, 10, 73.1 anāryam āryakarmāṇam āryaṃ cānāryakarmiṇam /
Rāmāyaṇa
Rām, Ay, 76, 13.1 anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi /
Rām, Su, 7, 69.2 athāyam asyāṃ kṛtavānmahātmā laṅkeśvaraḥ kaṣṭam anāryakarma //
Rām, Su, 20, 18.2 kṣitau na patite kasmānmām anāryanirīkṣitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 42.1 hīnānāryātinipuṇasevāṃ vigraham uttamaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 124.1 anāryapriyam āryeṇa na kāryaṃ kāryam īdṛśam /
Daśakumāracarita
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
Harivaṃśa
HV, 16, 15.1 te vai hiṃsratayā krūrā anāryatvād guros tadā /
Kirātārjunīya
Kir, 1, 8.2 samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ //
Kāmasūtra
KāSū, 2, 7, 24.1 kaṣṭam anāryavṛttam anādṛtam iti vātsyāyanaḥ //
Matsyapurāṇa
MPur, 138, 29.3 utpāṭyamāneṣu gṛheṣu nāryas tvanāryaśabdānvividhānpracakruḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 1.3 aho mayā nīcam anāryavat kṛtaṃ nirāgasi brahmaṇi gūḍhatejasi //