Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Tantrāloka
Āyurvedadīpikā

Carakasaṃhitā
Ca, Nid., 1, 6.0 tasyopalabdhir nidānapūrvarūpaliṅgopaśayasamprāptitaḥ //
Ca, Nid., 1, 11.0 saṃprāptir jātir āgatir ityanarthāntaraṃ vyādheḥ //
Ca, Nid., 8, 42.3 saṃprāptiḥ pūrvamutpattiḥ sūtramātraṃ cikitsitāt //
Ca, Śār., 1, 98.1 dhīdhṛtismṛtivibhraṃśaḥ saṃprāptiḥ kālakarmaṇām /
Ca, Śār., 1, 110.1 nirdiṣṭā kālasaṃprāptirvyādhīnāṃ vyādhisaṃgrahe /
Mahābhārata
MBh, 1, 2, 44.2 arjunasyāstrasamprāptir arjunāgamanaṃ tataḥ /
MBh, 1, 2, 89.1 vidurasya ca saṃprāptir darśanaṃ keśavasya ca /
MBh, 1, 2, 93.4 saṃprāptiścakradhanuṣoḥ khāṇḍavasya ca dāhanam //
MBh, 1, 2, 204.2 bhīṣmasyātraiva samprāptiḥ svargasya parikīrtitā //
MBh, 1, 2, 207.1 suvarṇakośasamprāptir janma coktaṃ parikṣitaḥ /
MBh, 1, 134, 18.34 ardharājyasya saṃprāptyai tato daṇḍaḥ praśasyate /
MBh, 1, 198, 20.1 na tathā rājyasaṃprāptisteṣāṃ prītikarī matā /
MBh, 2, 16, 29.2 rājñe dadāvapratimaṃ putrasaṃprāptikārakam //
MBh, 12, 344, 3.1 īpsitasyeva saṃprāptir annasya samaye 'titheḥ /
MBh, 12, 348, 11.2 naṣṭasyārthasya saṃprāptiṃ kṛtvā phalam upāśnute //
MBh, 13, 70, 1.2 dattānāṃ phalasaṃprāptiṃ gavāṃ prabrūhi me 'nagha /
Manusmṛti
ManuS, 7, 208.1 hiraṇyabhūmisamprāptyā pārthivo na tathaidhate /
Rāmāyaṇa
Rām, Bā, 17, 33.1 yathāmṛtasya samprāptir yathā varṣam anūdake /
Abhidharmakośa
AbhidhKo, 2, 4.2 uttarottarasaṃprāptinirvāṇādyādhipatyataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 2.2 saṃprāptiśceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam //
AHS, Nidānasthāna, 1, 8.2 nirvṛttirāmayasyāsau saṃprāptir jātirāgatiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 132.2 sacivaiḥ sahitaś cakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram //
BKŚS, 5, 291.2 iṣṭasaṃprāptilambhaś ced nāsmābhiḥ śrutam īdṛśam //
BKŚS, 18, 416.2 asmatsaṃprāptiharṣeṇa jātāḥ kaṇṭhopakaṇṭhagāḥ //
BKŚS, 27, 7.2 priyadarśanasaṃprāpter upāyam agaveṣayam //
BKŚS, 28, 47.2 dṛṣṭvā pṛṣṭā mayā tasyāḥ saṃprāptiṃ priyadarśanā //
Matsyapurāṇa
MPur, 109, 22.1 evaṃ yogasya samprāptisthānaṃ paramadurlabham /
MPur, 154, 16.2 tasthurmanobhir iṣṭārthasamprāptiprārthanāstataḥ //
MPur, 154, 153.2 krameṇāśramasaṃprāptirbrahmacārivratādanu //
MPur, 154, 338.1 utānyadehasaṃprāptyā sukhaṃ te manasepsitam /
Suśrutasaṃhitā
Su, Nid., 1, 10.1 doṣadhātvagnisamatāṃ saṃprāptiṃ viṣayeṣu ca /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.3 mānasasyāpi tāpasya pratīkārāya manojñastrīpānānnabhojanavilepanavastrālaṃkārādiviṣayasaṃprāptir upāya īṣatkaraḥ /
Viṣṇupurāṇa
ViPur, 5, 29, 6.2 yajviyajñāṃśasaṃprāptyā tṛptiṃ yānti divaukasaḥ //
Śatakatraya
ŚTr, 2, 29.1 rāgasyāgāram ekaṃ narakaśatamahāduḥkhasamprāptiheturmohasyotpattibījaṃ jaladharapaṭalaṃ jñānatārādhipasya /
Bhāratamañjarī
BhāMañj, 5, 442.2 śeṣaṃ saṃprāptyupāye me sauhārdāccintyatāṃ tvayā //
Garuḍapurāṇa
GarPur, 1, 146, 3.2 saṃprāptiś ceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam //
GarPur, 1, 146, 9.2 nirvṛttirāmayasyāsau saṃprāptirabhidhīyate //
Kathāsaritsāgara
KSS, 5, 2, 72.2 abhivāñchitasaṃprāptigatacittasya tasya saḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 20.0 prakṣīṇasarvāvaraṇatvāt svātantryasamprāptau ūrdhvapadāsādanaṃ mokṣaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
Tantrāloka
TĀ, 5, 139.1 svasvabhāvasya saṃprāptiḥ saṃvittiḥ paramārthataḥ /
TĀ, 6, 30.1 adhvā krameṇa yātavye pade saṃprāptikāraṇam /
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 6.0 iyaṃ ca kālaviśeṣaprāptyā balavadvyādhijanikā saṃprāptivyādher viśeṣaṃ sphuṭameva bodhayati //
ĀVDīp zu Ca, Nid., 1, 12.7, 7.0 yataḥ pūrvāhṇe balasaṃprāptyā jvarasya kaphajatvamunnīyate madhyāhne ca balaprāptyā pittajatvamityādi //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Nid., 1, 12.7, 12.0 ata eva cātraivādhyāye saṃprāpteḥ sāmānyābhidhānenaivoktatvāt saṃprāptiṃ parityajya nidānādiviśeṣaṃ pratijānīte tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāma iti //
ĀVDīp zu Ca, Nid., 1, 12.7, 12.0 ata eva cātraivādhyāye saṃprāpteḥ sāmānyābhidhānenaivoktatvāt saṃprāptiṃ parityajya nidānādiviśeṣaṃ pratijānīte tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāma iti //
ĀVDīp zu Ca, Vim., 1, 3.3, 2.0 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati //
ĀVDīp zu Ca, Vim., 1, 3.3, 2.0 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati //
ĀVDīp zu Ca, Vim., 1, 3.3, 2.0 iha samprāptibhedasaṃkhyāprādhānyādigrahaṇenaiva samprāptim upadiśan saṃkhyādibhedena sarvaiva samprāptiḥ kathitā bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 98.2, 5.0 saṃprāptiḥ kālakarmaṇāmiti kālasya saṃprāptistathā karmaṇaśca saṃprāptiḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 5.0 saṃprāptiḥ kālakarmaṇāmiti kālasya saṃprāptistathā karmaṇaśca saṃprāptiḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 5.0 saṃprāptiḥ kālakarmaṇāmiti kālasya saṃprāptistathā karmaṇaśca saṃprāptiḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 6.0 karmasaṃprāptiḥ pacyamānakarmayogaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 11.0 tasmādiha saṃprāptiḥ kālakarmaṇāmityanena na kālajanyā gadā ucyante kiṃtu kālavyañjyāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 1.0 vyādhīnāṃ kālasaṃprāptim āha nirdiṣṭetyādi //
ĀVDīp zu Ca, Śār., 1, 112.2, 4.0 tena kālasaṃprāptir vyādhīnāṃ yathācayaprakopapraśamāḥ pittādīnāṃ purā nirdiṣṭā iti yojyam //
ĀVDīp zu Ca, Śār., 1, 116.2, 1.0 saṃprati karmasaṃprāptikṛtamapi gadaṃ kālaviśeṣavyajyamānatayā darśayannāha nirdiṣṭamityādi //
ĀVDīp zu Ca, Cik., 22, 7.2, 2.0 pittānilāv ityādiḥ sarvatṛṣṇāsamprāptigranthaḥ //
ĀVDīp zu Ca, Cik., 22, 11.2, 1.0 abdhātum ityādinā pañcānāṃ samprāptyādy āha //