Occurrences

Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 1, 1, 20.0 saṃpraiṣaṃ kṛtvoddharāhavanīyam iti //
AVPr, 1, 1, 21.0 saṃpraiṣavarjam ekāgnau //
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 26.0 yad āgnīdhras trir haraty atha saṃpraiṣam āha brahmann uttaraṃ parigrāhaṃ parigrahīṣyāmīti //
BaudhŚS, 1, 11, 29.0 athāntarvedi tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahya ājyenodehīti //
BaudhŚS, 1, 15, 8.0 atha saṃpraiṣam āhāgnīdagnīṃs tristriḥ saṃmṛḍḍhīti //
BaudhŚS, 1, 19, 1.0 atha saṃpraiṣam āha brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 4, 2, 44.0 atha saṃpraiṣam āha agnaye praṇīyamānāyānubrūhi agnīd ekasphyayānusaṃdhehīti //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 4, 8, 1.0 atha saṃpraiṣam āha agnīt paśupuroḍāśaṃ nirvapa pratiprasthātaḥ paśuṃ viśādhīti //
BaudhŚS, 4, 8, 22.0 atha saṃpraiṣam āha agnīd uttarabarhir upasādaya pratiprasthātaḥ paśau saṃvadasva iti //
BaudhŚS, 4, 10, 2.0 atha saṃpraiṣam āhāgnīd aupayajān aṅgārān āhara upayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 10, 23, 5.0 athopaniṣkramya saṃpraiṣam āha subrahmaṇya subrahmaṇyām āhvaya tristanavrataṃ prayacchateti //
BaudhŚS, 10, 23, 20.0 yad āgnīdhras trir haraty athāgreṇa śālāṃ tiṣṭhan saṃpraiṣam āha vedikārā vediṃ kalpayateti //
BaudhŚS, 10, 23, 21.0 yathāsaṃpraiṣaṃ te kurvanti //
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
BaudhŚS, 16, 21, 14.0 yathāsaṃpraiṣaṃ te kurvanti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 6, 14.0 samānam ā saṃpraiṣāt //
BhārŚS, 7, 7, 1.0 sruvasvadhitī ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyena dadhnā codehīti saṃpraiṣāntaṃ namati //
BhārŚS, 7, 21, 6.0 tataḥ saṃpreṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāma iti saṃpraiṣādiḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 14.0 karmādiṣu sarveṣvadhvaryusaṃpraiṣam āgamayet //
Jaiminīyabrāhmaṇa
JB, 1, 278, 19.0 atha yat tato 'dhvaryuḥ sampraiṣān vadati prajāpataya eva tad yajñasya rasaṃ pradāya tam āpyāyayati //
Kauśikasūtra
KauśS, 8, 1, 16.0 udahṛtsaṃpraiṣavarjam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 11.0 na sampraiṣāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 7.1 uccair ṛgvedasāmavedābhyām upāṃśu yajuṣoccaiḥ saṃpraiṣaiḥ //
VārŚS, 1, 1, 1, 46.1 avadāya grahaṃ vā gṛhītvā dakṣiṇātikrāman saṃpreṣyaty amuṣmā anubrūhīti yathādevataṃ saṃpraiṣayājyayoś ca //
VārŚS, 1, 1, 1, 81.1 saṃpraiṣānuvacaneṣv āśrutapratyāśruteṣu ca mandrasvāraḥ //
VārŚS, 1, 7, 2, 15.0 āmantraṇādi prāṇītāḥ saṃpraiṣān mārutīvarjaṃ nirmanthyaṃ pracaratimiḍām ity adhvaryur eva patnīsaṃyājaprabhṛti //
VārŚS, 1, 7, 5, 20.1 vapāyāḥ saṃpraiṣāḥ //
VārŚS, 1, 7, 5, 33.1 paśuvarjam adhvaryoḥ saṃpraiṣāḥ //
VārŚS, 3, 2, 7, 73.1 samānaḥ saṃpraiṣaḥ //
VārŚS, 3, 4, 4, 22.1 prajāpataye hayasya chāgasya gomṛgasya candravapānāṃ medasa iti prājāpatyānāṃ saṃpraiṣaḥ /
Āpastambaśrautasūtra
ĀpŚS, 7, 8, 5.3 ājyena dadhnodehīti saṃpraiṣāntaṃ namati //
ĀpŚS, 7, 21, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīndrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 22, 12.1 indrāgnibhyāṃ puroḍāśasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti saṃpraiṣau /
ĀpŚS, 7, 22, 13.0 agnaye 'nubrūhy agnaye preṣyeti sviṣṭakṛtaḥ saṃpraiṣau //
ĀpŚS, 7, 25, 9.0 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 25, 15.1 pratyākramya juhvām upastīrya sakṛt pṛṣadājyasyopahatya dvir abhighārya vanaspataye 'nubrūhi vanaspataye preṣyeti saṃpraiṣau /
ĀpŚS, 7, 25, 17.0 upary āhavanīye juhvām aupabhṛtāni viparyasyann āhāgnaye sviṣṭakṛte 'nubrūhy agnaye sviṣṭakṛte preṣyeti saṃpraiṣau //
ĀpŚS, 13, 23, 8.0 mitrāvaruṇābhyāṃ gor vapāyā medaso 'nubrūhi mitrāvaruṇābhyāṃ gor vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 19, 2, 18.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 19, 8, 7.1 uktaḥ saṃpraiṣaḥ //
ĀpŚS, 20, 19, 3.2 prajāpataye 'śvasya tūparasya gomṛgasya vapānāṃ medasāṃ preṣyeti saṃpraiṣau /
ĀpŚS, 20, 19, 5.2 viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasāṃ preṣyeti saṃpraiṣau //
ĀpŚS, 20, 19, 9.1 prajāpataye 'śvasya tūparasya gomṛgasyāsthi loma ca tiryag asaṃbhindantaḥ sūkaraviśasaṃ viśasateti saṃpraiṣavat kurvanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 2.1 upaviṣṭeṣv adhvaryur gharmadughām āhvayati sa saṃpraiṣa uttarasya //
ĀśvŚS, 9, 7, 21.0 siddhe tu śasye hotā saṃpraiṣānvayaḥ syāt //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 36.0 praṇavo ye yajāmahe vaṣaṭkāraḥ saṃpraiṣāḥ praiṣāś ca uccair upāṃśu haviḥṣu //