Occurrences

Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Nāṭyaśāstravivṛti
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 2, 24, 5.0 ā bhūtasaṃplavāt te svargajitaḥ //
Arthaśāstra
ArthaŚ, 2, 10, 57.1 akāntir vyāghātaḥ punaruktam apaśabdaḥ samplava iti lekhadoṣaḥ //
ArthaŚ, 2, 10, 62.1 avarge vargakaraṇaṃ cāvargakriyā guṇaviparyāsaḥ samplavaḥ /
Buddhacarita
BCar, 4, 57.1 nūnametā na paśyanti kasyacidrogasaṃplavam /
Carakasaṃhitā
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Nid., 8, 5.1 apasmāraṃ punaḥ smṛtibuddhisattvasaṃplavād bībhatsaceṣṭam āvasthikaṃ tamaḥpraveśamācakṣate //
Mahābhārata
MBh, 2, 16, 37.1 tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave /
MBh, 3, 186, 81.1 tataḥ kadācit paśyāmi tasmin salilasamplave /
MBh, 7, 19, 42.2 vāraṇānāṃ ravo jajñe meghānām iva saṃplave //
MBh, 8, 45, 42.3 ārtanādo mahāṃs tatra pretānām iva saṃplave //
MBh, 8, 64, 9.2 sasiṃhanādau babhatur narottamau śaśāṅkasūryāv iva meghasaṃplave //
MBh, 13, 24, 54.1 hṛtasvā hṛtadārāśca ye viprā deśasaṃplave /
Manusmṛti
ManuS, 4, 103.1 vidyutstanitavarṣeṣu maholkānāṃ ca samplave /
Rāmāyaṇa
Rām, Bā, 29, 15.2 sampūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasamplave //
Rām, Bā, 42, 13.2 śāradābhrair ivākīrṇaṃ gaganaṃ haṃsasamplavaiḥ //
Rām, Yu, 67, 34.2 na cānyad viditaṃ kiṃcit sūryasyevābhrasaṃplave //
Rām, Yu, 72, 17.2 na gatir jñāyate vīra sūryasyevābhrasaṃplave //
Rām, Utt, 28, 39.1 citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ /
Kirātārjunīya
Kir, 12, 51.2 klāntajalaruhalatāḥ sarasīr vidadhe nidāgha iva sattvasamplavaḥ //
Kūrmapurāṇa
KūPur, 1, 6, 24.2 vitatatvācca dehasya na mahī yāti saṃplavam //
KūPur, 1, 35, 20.2 svargalokamavāpnoti yāvadāhūtasaṃplavam //
KūPur, 2, 14, 62.2 vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave /
KūPur, 2, 41, 38.2 ā bhūtasaṃplavasthāyī tato yāsyasi matpadam //
Liṅgapurāṇa
LiPur, 1, 70, 131.1 tatsamā hyurudehatvānna mahī yāti saṃplavam /
LiPur, 1, 70, 178.2 ā bhūtasamplavāvasthā yairiyaṃ vidhṛtā mahī //
LiPur, 1, 94, 30.2 bhūtānāṃ saṃplave cāpi viṣṇoścaiva kalevaram //
LiPur, 1, 98, 71.2 buddhaspaṣṭākṣaro mantraḥ sanmānaḥ sārasaṃplavaḥ //
Matsyapurāṇa
MPur, 2, 16.2 abhyasan yāvad ābhūtasamplavaṃ pūrvasūcitam //
MPur, 2, 20.1 ābhūtasamplave tasminnatīte yogaśāyinā /
MPur, 67, 2.2 yasya rāśiṃ samāsādya bhavedgrahaṇasamplavaḥ /
MPur, 124, 110.1 ābhūtasamplavasthānām amṛtatvaṃ vibhāvyate /
MPur, 124, 111.2 ābhūtasamplavānte tu kṣīyante cordhvaretasaḥ //
MPur, 137, 20.1 eteṣāṃ ca samārambhāstasminsāgarasamplave /
Nāradasmṛti
NāSmṛ, 2, 6, 23.2 grahītur ābhaved bhagnaṃ naṣṭaṃ cānyatra saṃplavāt //
Suśrutasaṃhitā
Su, Utt., 7, 21.2 paśyedasūkṣmāṇyatyarthaṃ vyabhre caivābhrasaṃplavam //
Viṣṇupurāṇa
ViPur, 1, 4, 27.1 uttiṣṭhatā tena mukhānilāhataṃ tatsaṃplavāmbho janalokasaṃśrayān /
ViPur, 1, 4, 40.2 arthasvarūpaṃ paśyanto bhrāmyante mohasaṃplave //
ViPur, 1, 4, 46.2 vitatatvāt tu dehasya na mahī yāti saṃplavam //
ViPur, 2, 8, 55.1 vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotirasaṃplavam /
ViPur, 2, 8, 89.1 evam āvartamānāste tiṣṭhantyābhūtasaṃplavāt /
ViPur, 2, 8, 92.2 udakpanthānam aryamṇaḥ śritā hyābhūtasaṃplavāt //
ViPur, 2, 8, 96.2 ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayordvija //
ViPur, 2, 8, 97.2 kṣayamāyāti tāvattu bhūmer ābhūtasaṃplave //
ViPur, 3, 2, 51.2 brahmarūpadharaḥ śete śeṣāhāvambusaṃplave //
Yājñavalkyasmṛti
YāSmṛ, 1, 149.1 deśe 'śucāv ātmani ca vidyutstanitasaṃplave /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 15.2 rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisamplave //
BhāgPur, 1, 6, 18.2 ānandasamplave līno nāpaśyam ubhayaṃ mune //
BhāgPur, 2, 7, 5.2 prākkalpasamplavavinaṣṭam ihātmatattvaṃ samyag jagāda munayo yadacakṣatātman //
BhāgPur, 2, 8, 21.1 samplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṅkramaḥ /
BhāgPur, 3, 17, 15.2 brahmaputrān ṛte bhītā menire viśvasamplavam //
BhāgPur, 11, 3, 7.2 ābhūtasamplavāt sargapralayāv aśnute 'vaśaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 23.1 rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣāntarasaṃplave /
GarPur, 1, 96, 52.1 deśe 'śucāvātmani ca vidyutstanitasaṃplave /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 51.1 viruddhabuddhisambhedād avivecitasamplavaḥ /
Ānandakanda
ĀK, 1, 20, 46.2 abhūtalacarākrāntaṃ bhūtalaṃ bhūtasaṃplavam //
Haribhaktivilāsa
HBhVil, 5, 371.2 āhūtasamplavaṃ yāvat na sa pracyavate divaḥ //
HBhVil, 5, 437.1 sarve te narakaṃ yānti yāvad āhūtasamplavam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 70.1 parvāṇi yāni śrūyante kiṃsvit sūryendusamplavaḥ /