Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śivasūtra
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasendracūḍāmaṇi
Rasārṇava
Rājamārtaṇḍa
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 5.1 śvaḥ kariṣyāmīti brāhmaṇān nimantrayate yonigotraśrutavṛttasambandhān ityeke //
BaudhGS, 2, 11, 6.1 kāmaṃ sambandhānapi śrutavṛttasampannān śrutavṛttayor hi svadhā nidhīyata ityupadiśanti //
Gautamadharmasūtra
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
GautDhS, 2, 5, 19.1 asapiṇḍe yonisaṃbandhe sahādhyāyini ca //
GautDhS, 2, 9, 6.1 piṇḍagotrarṣisaṃbandhebhyo yonimātrād vā //
GautDhS, 2, 9, 17.1 dvādaśa varṣāṇi brāhmaṇasya vidyāsaṃbandhe //
GautDhS, 3, 2, 2.1 tasya vidyāgurūn yonisaṃbandhāṃś ca saṃnipātya sarvāṇy udakādīni pretakāryāṇi kuryuḥ //
GautDhS, 3, 2, 6.1 vidyāguravo yonisaṃbandhāś ca vīkṣeran //
GautDhS, 3, 3, 1.1 brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ //
GautDhS, 3, 10, 19.1 piṇḍagotrarṣisaṃbandhā rikthaṃ bhajeran strīvānapatyasya //
Kātyāyanaśrautasūtra
KātyŚS, 1, 5, 11.0 naikakarmaṇi sambandhāt //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 17.0 samānagrāmavāse yāvat saṃbandham anusmareyuḥ //
Vasiṣṭhadharmasūtra
VasDhS, 13, 56.1 vidyāvittavayaḥsaṃbandhāḥ karma ca mānyam //
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet //
VasDhS, 21, 7.1 vāksaṃbandha etad eva māsaṃ caritvordhvaṃ māsād apsu nimagnāyāḥ sāvitryāś caturbhir aṣṭaśataiḥ śirobhir juhuyāt pūtā bhavatīti vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 35.0 yasmiṃstv anācāryasaṃbandhād gauravaṃ vṛttis tasminn anvaksthānīye 'py ācāryasya //
ĀpDhS, 1, 10, 3.0 tathā saṃbandheṣu jñātiṣu //
ĀpDhS, 1, 21, 8.0 steyam ābhiśastyaṃ puruṣavadho brahmojjhaṃ garbhaśātanam mātuḥ pitur iti yonisaṃbandhe sahāpatye strīgamanaṃ surāpānam asaṃyogasaṃyogaḥ //
ĀpDhS, 2, 4, 12.0 bālān vṛddhān rogasaṃbandhān strīś cāntarvatnīḥ //
ĀpDhS, 2, 5, 18.2 evaṃ vartamānaḥ pūrvāparān saṃbandhān ātmānaṃ ca kṣeme yunakti //
ĀpDhS, 2, 11, 16.0 mātuś ca yonisaṃbandhebhyaḥ //
ĀpDhS, 2, 13, 1.1 savarṇāpūrvaśāstravihitāyāṃ yathartu gacchataḥ putrās teṣāṃ karmabhiḥ saṃbandhaḥ //
ĀpDhS, 2, 13, 11.3 dharmāddhi saṃbandhaḥ //
ĀpDhS, 2, 15, 2.0 mātuś ca yonisaṃbandhebhyaḥ pituś cā saptamāt puruṣād yāvatā vā saṃbandho jñāyate teṣāṃ preteṣūdakopasparśanaṃ garbhān parihāpyāparisaṃvatsarān //
ĀpDhS, 2, 15, 2.0 mātuś ca yonisaṃbandhebhyaḥ pituś cā saptamāt puruṣād yāvatā vā saṃbandho jñāyate teṣāṃ preteṣūdakopasparśanaṃ garbhān parihāpyāparisaṃvatsarān //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
ĀpDhS, 2, 27, 1.0 carite yathāpuraṃ dharmāddhi saṃbandhaḥ //
Arthaśāstra
ArthaŚ, 1, 13, 23.1 teṣāṃ kārtāntikanaimittikamauhūrtikavyañjanāḥ parasparābhisambandham amitrāṭavikasambandhaṃ vā vidyuḥ //
ArthaŚ, 1, 18, 7.1 tatrasthaḥ kośadaṇḍasampannaḥ pravīrapuruṣakanyāsambandham aṭavīsambandhaṃ kṛtyapakṣopagrahaṃ ca kuryāt //
ArthaŚ, 1, 18, 7.1 tatrasthaḥ kośadaṇḍasampannaḥ pravīrapuruṣakanyāsambandham aṭavīsambandhaṃ kṛtyapakṣopagrahaṃ ca kuryāt //
ArthaŚ, 1, 21, 2.1 pitṛpaitāmahaṃ sambandhānubaddhaṃ śikṣitam anuraktaṃ kṛtakarmāṇaṃ ca janam āsannaṃ kurvīta nānyatodeśīyam akṛtārthamānaṃ svadeśīyaṃ vāpyapakṛtyopagṛhītam //
ArthaŚ, 2, 10, 6.1 arthakramaḥ sambandhaḥ paripūrṇatā mādhuryam audāryaṃ spaṣṭatvam iti lekhasampat //
ArthaŚ, 2, 10, 8.1 prastutasyārthasyānuparodhād uttarasya vidhānam ā samāpter iti sambandhaḥ //
ArthaŚ, 2, 10, 48.1 tatra sāma pañcavidhaṃ guṇasaṃkīrtanam sambandhopākhyānam parasparopakārasaṃdarśanam āyatipradarśanam ātmopanidhānam iti //
ArthaŚ, 2, 10, 50.1 jñātiyaunamaukhasrauvakulahṛdayamitrasaṃkīrtanaṃ sambandhopākhyānam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 1.0 dhātusambandhe pratyayāḥ //
Aṣṭādhyāyī, 4, 3, 77.0 vidyāyonisambandhebhyo vuñ //
Aṣṭādhyāyī, 6, 3, 23.0 ṛto vidyāyonisambandhebhyaḥ //
Mahābhārata
MBh, 1, 2, 190.2 sauptikaiṣīkasaṃbandhe parvaṇyamitabuddhinā //
MBh, 1, 57, 68.82 kanyādānena saṃbandho dakṣiṇābandha ucyate /
MBh, 1, 68, 19.1 dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha /
MBh, 1, 69, 40.1 kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha /
MBh, 1, 69, 40.2 lokasyāyaṃ parokṣastu saṃbandho nau purābhavat /
MBh, 1, 69, 40.3 kṛto lokasamakṣo 'dya saṃbandho vai punaḥ kṛtaḥ /
MBh, 1, 96, 53.26 na saṃbandhastad āvābhyāṃ bhavitā vai kathaṃcana /
MBh, 1, 103, 6.2 ucitāścaiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ //
MBh, 1, 105, 7.24 yuktarūpo hi saṃbandhe tvaṃ no rājan vayaṃ tava /
MBh, 1, 145, 7.4 kumbhakāreṇa saṃbandhaṃ lebhe pātraṃ bṛhat tadā /
MBh, 1, 146, 11.2 ayuktaistava saṃbandhe kathaṃ śakṣyāmi rakṣitum //
MBh, 1, 187, 20.2 mamāpi dārasaṃbandhaḥ kāryastāvad viśāṃ pate /
MBh, 1, 192, 21.11 sādhvācārā tathā kuntī saṃbandho drupadena ca /
MBh, 1, 198, 16.2 prītimāṃste dṛḍhaṃ cāpi saṃbandhena narādhipa //
MBh, 1, 198, 19.1 dhṛtarāṣṭraśca pāñcālya tvayā saṃbandham īyivān /
MBh, 1, 198, 19.3 tridaśaiḥ saha saṃbandho na tathā prītikṛttamaḥ //
MBh, 1, 199, 1.3 mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho //
MBh, 1, 212, 28.1 īpsamānaśca saṃbandhaṃ kṛtapūrvaṃ ca mānayan /
MBh, 1, 213, 6.1 ucitaścaiva saṃbandhaḥ subhadrā ca yaśasvinī /
MBh, 1, 213, 11.3 pitṛṣvasāyāḥ putro me saṃbandhaṃ nārhati dviṣām //
MBh, 1, 213, 49.2 prīyamāṇo haladharaḥ saṃbandhaprītim āvahan //
MBh, 2, 13, 53.2 sāmarthyavantaḥ saṃbandhād bhavantaṃ samupāśritāḥ //
MBh, 2, 35, 14.2 na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃcana //
MBh, 3, 2, 74.1 samyak saṃkalpasambandhāt samyak cendriyanigrahāt /
MBh, 3, 39, 9.1 gātrasaṃsparśasambandhaṃ tryambakeṇa sahānagha /
MBh, 3, 279, 13.2 pūrvam evābhilaṣitaḥ sambandho me tvayā saha /
MBh, 4, 66, 29.2 yuktaścāvāṃ hi saṃbandho matsyabhāratasattamau //
MBh, 5, 98, 18.2 aripakṣeṇa saṃbandhaṃ rocayiṣyāmyahaṃ katham //
MBh, 5, 191, 2.1 sa yatnam akarot tīvraṃ saṃbandhair anusāntvanaiḥ /
MBh, 7, 89, 7.1 na goṣṭhyā nopacāreṇa na saṃbandhanimittataḥ /
MBh, 8, 49, 54.1 yaḥ stenaiḥ saha saṃbandhān mucyate śapathair api /
MBh, 9, 59, 16.1 yaunair hārdaiśca saṃbandhaiḥ sambaddhāḥ smeha pāṇḍavaiḥ /
MBh, 12, 110, 15.2 yaḥ pāpaiḥ saha saṃbandhānmucyate śapathād iti //
MBh, 12, 116, 15.2 nṛpater matidāḥ santi saṃbandhajñānakovidāḥ //
MBh, 12, 137, 89.2 kusaṃbandhaṃ kudeśaṃ ca dūrataḥ parivarjayet //
MBh, 12, 137, 91.2 avamānaḥ kusaṃbandhe bhavatyarthaviparyaye //
MBh, 12, 162, 27.2 vistareṇārthasaṃbandhaṃ śrotum icchāmi pārthiva /
MBh, 12, 206, 5.1 kriyābhiḥ snehasaṃbandhaḥ snehācchokam anantaram /
MBh, 12, 211, 34.2 katham asmin sa ity eva saṃbandhaḥ syād asaṃhitaḥ //
MBh, 12, 293, 12.2 akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate /
MBh, 12, 293, 12.3 strīpuṃsor vāpi bhagavan saṃbandhastadvad ucyate //
MBh, 12, 308, 124.2 saṃbandhaḥ ko 'sti bhūtānāṃ svair apyavayavair iha //
MBh, 12, 313, 22.3 na vinā gurusaṃbandhaṃ jñānasyādhigamaḥ smṛtaḥ //
MBh, 12, 318, 27.1 etasmād yonisaṃbandhād yo jīvan parimucyate /
MBh, 12, 347, 8.2 dharmo hi dharmasaṃbandhād indriyāṇāṃ viśeṣaṇam //
MBh, 13, 1, 66.1 karmadāyādavāṃl lokaḥ karmasaṃbandhalakṣaṇaḥ /
MBh, 13, 38, 18.2 na jñātikulasaṃbandhāt striyastiṣṭhanti bhartṛṣu //
MBh, 13, 45, 10.1 bhāryāpatyor hi saṃbandhaḥ strīpuṃsostulya eva saḥ /
MBh, 13, 48, 7.1 tisraḥ kṣatriyasaṃbandhād dvayor ātmāsya jāyate /
MBh, 13, 56, 19.2 bhṛgūṇāṃ kuśikānāṃ ca prati saṃbandhakāraṇam //
MBh, 13, 84, 60.2 āpadarthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute //
MBh, 13, 92, 21.2 pretāstu piṇḍasaṃbandhānmucyante tena karmaṇā //
MBh, 14, 37, 13.1 dyūtaṃ ca janavādaśca saṃbandhāḥ strīkṛtāśca ye /
MBh, 14, 48, 12.2 saṃbandhastoyabindūnāṃ parṇe kokanadasya ca //
MBh, 14, 48, 28.2 sattvakṣetrajñayoścaiva saṃbandhaḥ kena hetunā //
MBh, 14, 49, 8.1 viṣayo viṣayitvaṃ ca saṃbandho 'yam ihocyate /
Manusmṛti
ManuS, 2, 40.2 brāhmān yaunāṃś ca sambandhān nācared brāhmaṇaḥ saha //
ManuS, 3, 6.2 strīsaṃbandhe daśaitāni kulāni parivarjayet //
ManuS, 3, 157.2 brāhmair yaunaiś ca sambandhaiḥ saṃyogaṃ patitair gataḥ //
ManuS, 4, 244.1 uttamair uttamair nityaṃ sambandhān ācaret saha /
Nyāyasūtra
NyāSū, 2, 1, 52.0 sambandhāt ca //
NyāSū, 2, 1, 54.0 pūraṇapradāhapāṭanānupalabdheśca sambandhābhāvaḥ //
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
NyāSū, 4, 1, 54.0 tatsambandhāt phalaniṣpattesteṣu phalavadupacāraḥ //
Rāmāyaṇa
Rām, Bā, 68, 11.2 rāghavaiḥ saha sambandhād vīryaśreṣṭhair mahātmabhiḥ //
Rām, Bā, 71, 3.1 sadṛśo dharmasambandhaḥ sadṛśo rūpasampadā /
Rām, Bā, 71, 8.1 ubhayor api rājendra sambandhenānubadhyatām /
Rām, Bā, 71, 10.1 sadṛśaṃ kulasambandhaṃ yad ājñāpayathaḥ svayam /
Rām, Ki, 24, 7.2 na mitrajñātisambandhaḥ kāraṇaṃ nātmano vaśaḥ //
Rām, Ki, 25, 7.2 kuruṣva svāmisambandhaṃ vānarān saṃpraharṣayan //
Rām, Su, 1, 103.1 asmākam api saṃbandhaḥ kapimukhyastvayāsti vai /
Rām, Su, 1, 113.2 tvayā me hyeṣa saṃbandhaḥ kapimukhya mahāguṇaḥ //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Vaiśeṣikasūtra
VaiśSū, 7, 2, 23.1 sambaddhasambandhāditi cet sandehaḥ //
Yogasūtra
YS, 3, 41.1 śrotrākāśayoḥ sambandhasaṃyamād divyaṃ śrotram //
YS, 3, 42.1 kāyākāśayoḥ sambandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 26.1 skandhāṃsapīṭhasaṃbandhāvaṃsau bāhukriyāharau /
Bhallaṭaśataka
BhallŚ, 1, 36.2 āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā //
Bodhicaryāvatāra
BoCA, 5, 42.1 bhayotsavādisambandhe yadyaśakto yathāsukham /
BoCA, 6, 30.2 tasya kriyeti sambandhe katarat tannibandhanam //
BoCA, 9, 24.2 anyānubhūte sambandhāt smṛtirākhuviṣaṃ yathā //
BoCA, 9, 71.1 na karmaphalasambandho yuktaścedātmanā vinā /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 44.1 antaraṅgo hi saṃbandhaḥ putraiḥ pitror akṛtrimaḥ /
BKŚS, 15, 6.1 svāminī svāmisaṃbandhāt svāmīvārhati vandanām /
BKŚS, 15, 45.1 yadi saṃbandhayogyān no manyate rājadārikā /
BKŚS, 20, 130.1 tan nāyaṃ tava saṃbandhaḥ kanyāmātraprayojanaḥ /
BKŚS, 21, 17.2 saṃbandhābhāvam atyantaṃ nirvāṇaṃ vidur īśvarāḥ //
BKŚS, 22, 13.1 iti tau kṛtasaṃbandhau pariṣvajya parasparam /
BKŚS, 22, 33.1 nirnimittāpi hi prītir yā na saṃbandhabṛṃhitā /
BKŚS, 22, 145.1 tau ca durbaddhasambandhau muktālohaguḍāv iva /
BKŚS, 25, 23.2 kriyatāṃ vatsakauśāmbīsaṃbandhaiva punaḥ kathā //
BKŚS, 25, 63.1 tena gomukhasaṃbandhām ākarṇya ruditaṃ mayā /
Daśakumāracarita
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
DKCar, 2, 4, 125.0 manāgiva ca matsaṃbandhamākhyāya harṣavismitātmanoḥ pitrorakathayam ājñāpayataṃ kādya naḥ pratipattiḥ iti //
Harivaṃśa
HV, 23, 91.2 saṃbandho hy asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 29.2 vikriyāyai na kalpante saṃbandhāḥ sadanuṣṭhitāḥ //
KumSaṃ, 6, 30.2 tena yojitasaṃbandhaṃ vitta mām apy avañcitam //
KumSaṃ, 6, 83.2 sutāsaṃbandhavidhinā bhava viśvaguror guruḥ //
KumSaṃ, 7, 68.1 anena saṃbandham upetya diṣṭyā manorathaprārthitam īśvareṇa /
Kāmasūtra
KāSū, 1, 1, 4.1 tatsaṃbandhāt //
KāSū, 1, 1, 13.31 saṃbandhanirṇayaḥ /
KāSū, 2, 2, 3.3 ihāpi tadarthasaṃbandhāt /
KāSū, 2, 2, 3.4 pañcālasaṃbandhācca bahvṛcair eṣā pūjārthaṃ saṃjñā pravartitā ityeke //
KāSū, 3, 1, 1.1 savarṇāyām ananyapūrvāyāṃ śāstrato 'dhigatāyāṃ dharmo 'rthaḥ putrāḥ saṃbandhaḥ pakṣavṛddhir anupaskṛtā ratiśca //
KāSū, 3, 1, 18.2 taṃ vidyād uccasaṃbandhaṃ parityaktaṃ manasvibhiḥ //
KāSū, 3, 1, 19.2 aślāghyo hīnasaṃbandhaḥ so 'pi sadbhir vinindyate //
KāSū, 3, 1, 20.2 viśeṣayantī cānyonyaṃ saṃbandhaḥ sa vidhīyate //
KāSū, 3, 1, 21.1 kṛtvāpi coccasaṃbandhaṃ paścājjñātiṣu saṃnamet /
KāSū, 3, 1, 21.2 na tv eva hīnasaṃbandhaṃ kuryāt sadbhir vininditam //
Kātyāyanasmṛti
KātySmṛ, 1, 159.2 pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ nivedayet //
KātySmṛ, 1, 227.2 vikrayādānasaṃbandhe krītvā dhanam ayacchati //
KātySmṛ, 1, 236.2 deśakālārthasaṃbandhaparimāṇakriyādibhiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 114.2 bhramaṇenaiva saṃbandha iti śliṣṭārthadīpakam //
Kāvyālaṃkāra
KāvyAl, 5, 49.2 anyadharmo'pi tatsiddhiṃ sambandhena karotyayam //
KāvyAl, 6, 15.1 vinaśvaro'stu nityo vā sambandho'rthena vā satā /
Kūrmapurāṇa
KūPur, 1, 11, 29.2 tatsambandhādanantāyā rudreṇa paramātmanā //
KūPur, 1, 11, 317.1 tatsaṃbandhācca te rājan sarve devāḥ savāsavāḥ /
KūPur, 1, 28, 6.1 śūdrāṇāṃ mantrayaunaiśca saṃbandho brāhmaṇaiḥ saha /
KūPur, 2, 2, 10.1 yathā prakāśatamasoḥ sambandho nopapadyate /
KūPur, 2, 2, 10.2 tadvadaikyaṃ na saṃbandhaḥ prapañcaparamātmanoḥ //
KūPur, 2, 16, 17.1 yājanaṃ yonisaṃbandhaṃ sahavāsaṃ ca bhāṣaṇam /
KūPur, 2, 23, 32.1 pakṣiṇī yonisambandhe bāndhaveṣu tathaiva ca /
KūPur, 2, 24, 17.1 śrautastretāgnisaṃbandhāt smārtaḥ pūrvaṃ mayoditaḥ /
KūPur, 2, 30, 10.1 yājanaṃ yonisaṃbandhaṃ tathaivādhyāpanaṃ dvijaḥ /
Laṅkāvatārasūtra
LAS, 2, 129.1 dīrghahrasvādisambandham anyonyataḥ pravartate /
LAS, 2, 143.26 yaduta bhaviṣyaddhetuḥ saṃbandhaheturlakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ /
LAS, 2, 143.28 saṃbandhahetuḥ punarmahāmate ālambanakṛtyaṃ karotyadhyātmikabāhyotpattau skandhabījādīnām /
LAS, 2, 143.36 ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante /
LAS, 2, 163.2 anādidoṣasambandhād bālāḥ kalpanti mohitāḥ //
Liṅgapurāṇa
LiPur, 1, 40, 6.2 śūdrāṇāṃ mantrayogena saṃbandho brāhmaṇaiḥ saha //
LiPur, 1, 70, 15.2 puruṣo bhogasaṃbandhāttena cāsau matiḥ smṛtaḥ //
LiPur, 1, 103, 44.1 śreyo'pi śailarājena saṃbandho 'yaṃ tavāpi ca /
LiPur, 2, 9, 36.1 avidyayāsya saṃbandho nātīto nāstyanāgataḥ /
LiPur, 2, 9, 37.1 kāleṣu triṣu saṃbandhastasya dveṣeṇa no bhavet /
LiPur, 2, 9, 38.1 tathaivābhiniveśena saṃbandho na kadācana /
LiPur, 2, 9, 39.1 kuśalākuśalaistasya saṃbandho naiva karmabhiḥ /
LiPur, 2, 9, 48.1 anādireṣa saṃbandho vijñānotkarṣayoḥ paraḥ /
LiPur, 2, 21, 9.1 sūryasomāgnisaṃbandhātpraṇavākhyaṃ śivātmakam /
Matsyapurāṇa
MPur, 4, 2.1 parasparaṃ ca sambandhaḥ sagotrāṇām abhūt katham /
MPur, 19, 12.3 pañcabhirjanmasambandhairgatā viṣṇoḥ paraṃ padam //
MPur, 20, 1.3 pañcabhirjanmasambandhaiḥ kathaṃ karmakṣayo bhavet //
MPur, 33, 8.3 pāpānmātulasambandhādduṣprajā te bhaviṣyati //
MPur, 71, 8.2 tathā kalatrasambandho deva mā me viyujyatām //
MPur, 142, 41.1 dārāgnihotrasambandham ṛgyajuḥsāmasaṃhitāḥ /
MPur, 144, 39.1 śūdrāṇāṃ mantrayonistu sambandho brāhmaṇaiḥ saha /
MPur, 145, 30.2 dārāgnihotrasambandhamijyā śrautasya lakṣaṇam //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 12.1 sambandhād antevāsinā yuktaṃ guruṃ smarati ṛtvijā yājyam iti //
Nāradasmṛti
NāSmṛ, 1, 1, 18.2 strīpuṃsayoś ca saṃbandho dāyabhāgo 'tha sāhasam //
NāSmṛ, 1, 2, 2.2 pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ niveśayet //
NāSmṛ, 1, 2, 6.2 pūrvapakṣārthasaṃbandham uttaraṃ syāc caturvidham //
NāSmṛ, 2, 1, 124.2 vipratyaye parīkṣyaṃ tat saṃbandhāgamahetubhiḥ //
NāSmṛ, 2, 1, 217.2 deśakālārthasaṃbandhaparimāṇakriyādibhiḥ //
NāSmṛ, 2, 12, 2.1 strīpuṃsayos tu saṃbandhād varaṇaṃ prāg vidhīyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.4 atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ /
PABh zu PāśupSūtra, 1, 1, 41.14 tad ucyate saṃhṛtānām api punaḥ punaḥ saṃbandhagrahaṇācchāstre /
PABh zu PāśupSūtra, 1, 1, 47.6 paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate /
PABh zu PāśupSūtra, 1, 1, 47.7 ātmapratyakṣaṃ tu cittāntaḥkaraṇasambandhasāmagryam /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 1, 9, 11.0 svasvāmibhāvaḥ sambandhaḥ //
PABh zu PāśupSūtra, 1, 9, 188.0 tasmād deśajātikulakarmasambandhanindāyāṃ karaṇakriyāyāṃ kāryanindāyām āhāranindāyāṃ vādhikṛtena krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 39, 11.0 athavātra brahmādhyāyayor dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 2, 7, 5.0 atraśabde mūrtyadhiṣṭhātari manaḥsaṃjñe kāraṇe sakale upatiṣṭhatā apasavyasambandho draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 7, 7.0 tad ucyate atra amaṅgalaṃ nāma nagnatvāpasavyatvasambandho hasitādyaḥ sādhanavargaḥ //
PABh zu PāśupSūtra, 2, 11, 19.0 ata uttarasya vidhiprakaraṇasya satyapi padārthavailakṣaṇye sādhyasādhanabhāvād yajanena saha sambandhaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 2.0 athavānyo dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 2, 12, 3.0 yasmād ucyate yasya yenārthasambandho dūrasthasyāpi tena tadarthotpattiḥ samānā //
PABh zu PāśupSūtra, 2, 12, 7.0 evamihāpi dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 2, 13, 16.0 kiṃca māhātmyamiti caryottarasambandhāt kathyate ekā cariḥ kriyābahutve bhavati //
PABh zu PāśupSūtra, 4, 10, 15.0 kuśikeśānasambandhāt prāk //
PABh zu PāśupSūtra, 4, 15, 1.0 atra caryottarasambandhād gamyate yadetadaninditaṃ karma dharmaḥ sa eva nindyamānasyācarato niṣpadyate //
PABh zu PāśupSūtra, 5, 12, 1.0 athavānyo dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 5, 12, 2.2 yasya yenārthasambandho dūrasthamapi tena hi /
PABh zu PāśupSūtra, 5, 12, 3.0 evamihāpi dūrasthaḥ sambandhaḥ kasmāt //
PABh zu PāśupSūtra, 5, 20, 15.0 iṣṭasthānaśarīrendriyaviṣayasambandhakṛtena karmaṇā na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 29, 17.0 sa eva prāguktaḥ sambandhaḥ śmaśānavāsī iti //
PABh zu PāśupSūtra, 5, 29, 19.0 śavasambandhāt śmaśānam tasminn ākāśe vṛkṣamūle yathānabhiṣvaṅgamaryādayā jitadvaṃdvena smṛtikriyāniviṣṭena vastavyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 24.0 athavā anyathā kārikāsambandhaḥ pradarśyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 8.0 devanityasvārthatve 'py asyā indriyajayārthataiva prādhānyenoktā sūtrāṇāṃ sambandhakathanadvāreṇācāryabhāṣyakṛteti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 116.0 cittadvāreṇeśvarasambandhaḥ puruṣasya yogaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 151.0 lābhasambandhaḥ prāptiḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 33.0 ete eva saṃsārabandhātmakā malā na tu śāstrāntaroktā bhoktṛbhogyasambandhādaya ityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 14.2 saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate //
SaṃSi, 1, 47.1 nanu deśādisambandhaḥ sata evopapadyate /
SaṃSi, 1, 47.2 na deśakālasambandhād asataḥ sattvam iṣyate //
SaṃSi, 1, 48.1 sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet /
SaṃSi, 1, 69.1 bhinnābhinnatvasambandhasadasattvavikalpanam /
SaṃSi, 1, 71.1 yathā viditasaṃyogasambandhe 'py akṣagocare /
SaṃSi, 1, 72.1 tadvat tādātmyasambandhe śrutipratyakṣamūlake /
SaṃSi, 1, 82.2 kutaḥ kutastarāṃ tasya paramārthatvasambandhaḥ //
Suśrutasaṃhitā
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.1 kāraṇam astyavyaktam iti kriyākārakasaṃbandhaḥ /
SKBh zu SāṃKār, 28.2, 1.9 viṣayā vṛttir iti saṃbandhaḥ /
SKBh zu SāṃKār, 30.2, 1.2 buddhyahaṃkāramanasām ekaikendriyasaṃbandhe sati catuṣṭayaṃ bhavati /
SKBh zu SāṃKār, 66.2, 1.9 yathā dānagrahaṇanimitta uttamarṇādhamarṇayor dravyaviśuddhau satyapi saṃyoge na kaścid arthasaṃbandho bhavati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.20 prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti /
STKau zu SāṃKār, 5.2, 3.20 prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti /
STKau zu SāṃKār, 5.2, 3.33 na ca vākyaṃ vākyārthaṃ bodhayat saṃbandhagraham apekṣate /
STKau zu SāṃKār, 9.2, 1.17 upādānāni kāraṇāni teṣāṃ grahaṇaṃ kāryeṇa upādānaiḥ kāryasya saṃbandhād iti yāvat /
STKau zu SāṃKār, 9.2, 1.19 saṃbandhaśca kāryasyāsato na bhavati /
STKau zu SāṃKār, 9.2, 1.28 asattve nāsti saṃbandhaḥ kāraṇaiḥ sattvasaṅgibhiḥ /
STKau zu SāṃKār, 9.2, 2.12 sambaddhatve nāsatā saṃbandha iti sat kāryam /
STKau zu SāṃKār, 9.2, 2.38 svātmani kriyāvirodhasaṃbandhabuddhivyapadeśārthakriyābhedāśca naikāntikaṃ bhedaṃ sādhayitum arhanti /
STKau zu SāṃKār, 9.2, 2.62 na ca paṭarūpeṇa kāraṇānāṃ saṃbandhaḥ /
Tantrākhyāyikā
TAkhy, 1, 296.1 śaṣpabhujaḥ piśitāśinaś ca viṣamasambandhāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 10, 1.0 aprasiddho viruddhaḥ yasya sādhyadharmeṇa saha naivāsti sambandhaḥ api tu viparyayeṇa asāvanapadeśo 'hetuḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 5.0 indriyāntaraṃ prati manaso gamanaṃ manogatiḥ prayatnakāryā abhimatapradeśasambandhanimittatvāt pelakakriyāvat sā hi dārakaprayatnakṛtā //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 2.0 atha kathamadṛṣṭasambandhaṃ prāṇādi ātmano liṅgam tadāha na prāṇādi dṛṣṭaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 4.0 śabdasyārthena sambandha iti cen na //
VaiSūVṛ zu VaiśSū, 7, 2, 16, 1.0 guṇe ca rūpaṃ rasa ityādiṣu prayujyate kriyāyāṃ ca na ca guṇakarmaṇāṃ guṇaiḥ sambandhaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 20, 2.0 asti ca śabdād arthapratyayaḥ tasmādasyāpi sambandho'stīti //
VaiSūVṛ zu VaiśSū, 7, 2, 21.1, 1.0 daṇḍiviṣāṇinor dṛṣṭatvād adoṣaḥ iha tu śabdārthayoḥ sambandhasyoktanyāyenādṛṣṭatvādahetur arthapratyayaḥ sambandhe //
VaiSūVṛ zu VaiśSū, 7, 2, 21.1, 1.0 daṇḍiviṣāṇinor dṛṣṭatvād adoṣaḥ iha tu śabdārthayoḥ sambandhasyoktanyāyenādṛṣṭatvādahetur arthapratyayaḥ sambandhe //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 1.0 nanu śabdenākāśaṃ sambaddham ākāśena cārthaḥ evaṃ sambandhasambandhād arthena sambandha iti //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 1.0 nanu śabdenākāśaṃ sambaddham ākāśena cārthaḥ evaṃ sambandhasambandhād arthena sambandha iti //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 1.0 nanu śabdenākāśaṃ sambaddham ākāśena cārthaḥ evaṃ sambandhasambandhād arthena sambandha iti //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 2.0 naitat sarvārthānāmākāśena sambandhāt kasminnarthe śabdaḥ prayukta iti sandehādapratipattiḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 3.0 ato na sambandhaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 24.1, 1.0 tasmāt saṅketanimittaḥ śabdādarthe pratyayo na sambandhāt //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 9, 18.1, 1.0 asyedamiti sambandhamātraṃ darśayitvā kāryaṃ kāraṇam ityādinā viśinaṣṭi //
VaiSūVṛ zu VaiśSū, 9, 18.1, 4.0 tatra evaṃvidhaprasiddhasambandhasyārthaikadeśam asaṃdigdhaṃ paśyataḥ śeṣānuvyavasāyo yaḥ sa liṅgadarśanāt saṃjāyamāno laiṅgikam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 4, 2.0 yathā ca bhūtārthasambandhavaśena ayam evaṃbhūto'rthaḥ iti pratyakṣamutpadyate tathaiva viśeṣasambandhavaśena nivṛtte saṃśaye idamevaṃbhūtam iti nirṇayo jāyate //
Viṣṇupurāṇa
ViPur, 1, 17, 66.1 yāvataḥ kurute jantuḥ saṃbandhān manasaḥ priyān /
ViPur, 2, 1, 2.1 yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā /
ViPur, 2, 16, 10.3 vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija //
ViPur, 3, 8, 4.2 viṣṇorārādhanopāyasaṃbandhaṃ munisattama //
ViPur, 4, 2, 94.1 ityetan māndhātur duhitṛsaṃbandhād ākhyātam //
ViPur, 4, 12, 29.2 snuṣāsaṃbandhatā hy eṣā katamena sutena te //
ViPur, 4, 24, 76.1 abhirucir eva dāmpatyasaṃbandhahetuḥ //
ViPur, 5, 10, 6.2 avabodhairmanāṃsīva saṃbandhamamalātmanām //
ViPur, 5, 13, 10.2 matsaṃbandhena vo gopā yadi lajjā na jāyate /
ViPur, 6, 1, 19.2 svāmitvahetuḥ saṃbandho bhāvī nābhijanas tadā //
ViPur, 6, 1, 33.2 bhikṣavaś cāpi mitrādisnehasaṃbandhayantraṇāḥ //
ViPur, 6, 5, 63.2 tad etacchrūyatām atra saṃbandhe gadato mama //
Viṣṇusmṛti
ViSmṛ, 35, 5.1 yaunasrauvamukhyaiḥ saṃbandhais tu sadya eva //
ViSmṛ, 68, 29.1 na rātrau tilasaṃbandham //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 4.1, 1.5 tasmāc cittavṛttibodhe puruṣasya anādisaṃbandho hetuḥ //
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
YSBhā zu YS, 1, 24.1, 1.6 īśvarasya ca tatsaṃbandho na bhūto na bhāvī /
YSBhā zu YS, 1, 24.1, 1.14 etayoḥ śāstrotkarṣayor īśvarasattve vartamānayor anādiḥ saṃbandhaḥ /
YSBhā zu YS, 1, 27.1, 1.3 sthito 'sya vācyasya vācakena saha saṃbandhaḥ /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 1.6 saṃpratipattinityatayā nityaḥ śabdārthasaṃbandha ity āgaminaḥ pratijānate //
YSBhā zu YS, 2, 27.1, 13.1 etasyām avasthāyāṃ guṇasaṃbandhātītaḥ svarūpamātrajyotir amalaḥ kevalī puruṣa iti //
YSBhā zu YS, 3, 41.1, 7.1 śrotrākāśayoḥ saṃbandhe kṛtasaṃyamasya yogino divyaṃ śrotraṃ pravartate //
YSBhā zu YS, 3, 42.1, 1.1 yatra kāyas tatrākāśaṃ tasyāvakāśadānāt kāyasya tena saṃbandhaḥ prāptiḥ //
YSBhā zu YS, 3, 42.1, 2.1 tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati //
YSBhā zu YS, 3, 42.1, 2.1 tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati //
YSBhā zu YS, 4, 16.1, 1.5 tayoḥ saṃbandhād upalabdhiḥ puruṣasya bhoga iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 92.2 yuktiprāptikriyācihnasaṃbandhāgamahetubhiḥ //
Śivasūtra
ŚSūtra, 3, 43.1 naisargikaḥ prāṇasambandhaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 2.2 yogo 'nvayaḥ sa tu guṇakriyāsaṃbandhasaṃbhavaḥ //
AbhCint, 1, 3.2 svasvāmitvādisaṃbandhastatrāhurnāma tadvatām //
Amaraughaśāsana
AmarŚās, 1, 24.1 asthisaṃcayaṃ ṣaṣṭyadhikaṃ śatatrayam asty asya prāṇena saṃbandhaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 3.0 agnyādīnāṃsambandhāt tannirvṛttiḥ sampūrṇāvayavatvam kāṭhinyakriyāvakāśādidānena //
Ayurvedarasāyana zu AHS, Sū., 16, 19.2, 2.0 anannaḥ annasambandharahitaḥ yāvad eṣa jīryati tāvanna bhoktavyamityarthaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 1.3 na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā //
BhāgPur, 4, 21, 40.2 yannityasambandhaniṣevayā tataḥ paraṃ kimatrāsti mukhaṃ havirbhujām //
BhāgPur, 4, 27, 17.1 kṣīyamāṇe svasambandhe ekasminbahubhiryudhā /
BhāgPur, 10, 1, 8.2 devakyā garbhasambandhaḥ kuto dehāntaraṃ vinā //
Bhāratamañjarī
BhāMañj, 1, 624.2 śobhate sakhyasaṃbandho hāsāya tu viparyaye //
BhāMañj, 1, 1112.2 diṣṭyā ca yuṣmatsaṃbandhaḥ prāptaḥ sukṛtinā mayā //
BhāMañj, 1, 1256.2 dhanyo 'smi pārtha yasya tvaṃ svayaṃ saṃbandhamīhase //
BhāMañj, 1, 1296.2 ākhaṇḍalabhuvā tena saṃbandhaḥ kasya na priyaḥ //
BhāMañj, 5, 391.1 tadākarṇyāryako 'vādītsaṃbandhaḥ ślāghya eṣa naḥ /
BhāMañj, 13, 1090.1 svāṅgairapi na saṃbandhaḥ saṃbandho jagatāmiva /
BhāMañj, 13, 1090.1 svāṅgairapi na saṃbandhaḥ saṃbandho jagatāmiva /
BhāMañj, 13, 1131.2 gurūpadeśasaṃbandhaṃ vada jñānamanāmayam //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 34.0 tasyāṃ krayaśabdaḥ saṃstutimātraṃ dharmmāddhi sambandhaḥ //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
Hitopadeśa
Hitop, 1, 154.3 asyedam iti sambandho hānau duḥkhena gamyate //
Hitop, 1, 185.3 aurasaṃ kṛtasambandhaṃ tathā vaṃśakramāgatam /
Hitop, 4, 79.1 yāvataḥ kurute jantuḥ sambandhān manasaḥ priyān /
Kathāsaritsāgara
KSS, 1, 5, 32.1 lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt /
KSS, 2, 2, 196.2 taṃ vijñāyaiva saṃbandhaṃ mudā duhitṛvatsalau //
KSS, 2, 5, 70.1 dharmaguptastu saṃbandhaṃ na tamaṅgīcakāra saḥ /
KSS, 3, 3, 156.1 kanyāsaṃbandhanāmnā hi sāmnā samyaksa bādhitaḥ /
KSS, 4, 1, 59.1 vasudatto 'pi sa dadau ślāghyasaṃbandhavāñchayā /
KSS, 4, 1, 80.1 atulyakulasaṃbandhaḥ saiṣā kiṃ vāparādhyati /
KSS, 4, 2, 145.2 ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam //
KSS, 5, 2, 294.2 taddattairaparaiḥ suvarṇakamalair abhyarcitatryambakastatsaṃbandhamahattayā pramudito mene kṛtārthaṃ kulam //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 6.2 sambandhāgrahaṇe bādhā mānasyābhyeti kasyacit //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 4.0 harād indrakramāyātaṃ jñānaṃ śṛṇuta ākarṇayateti sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 32.0 sambandhas tv atra ṣaṭprakāraḥ parādiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 1.0 badaryāśramanāmni viṣṇor āśrame tadāśramatvād eva pāvane bharadvājaprabhṛtayo munayas tepur iti sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 1.0 māyāyām adhikāriṇo māyādhikāriṇas teṣām uparitanaśuddhādhvavartividyeśvarasamānadhāmnām aṣṭādaśādhikaṃ śataṃ vidhatta iti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 1.0 sambandhābhidheyaprayojanāni prathamam eva vivecitāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 2.0 athety ānuṣaṅgikasambandhādikathanād anantaraṃ vidyākhyaḥ pādaḥ prakramyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś ca bhoktā sa katham akartā akartari kāraṇādisambandhasya nirarthakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 5.0 atha dhūmamātrasyaiva vahnimātrāvinābhāvalakṣaṇaḥ sambandho gṛhītaḥ tad ihāpi kāryamātrāt kartṛmātrānumānamaduṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 1.0 tānapi maṇḍaliprabhṛtīn aṣṭāv adhiṣṭhāya sa parameśvaro'nyānapi brahmaprabhṛtīn samalān bhuvaneśān uttejitadṛkkriyāśaktīn karotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 1.0 athedānīṃ pāścātyapaṭalāntasūcitābhidhānasyātmano lakṣaṇamucyata iti pāṭalikaprākaraṇikau sambandhau jñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 2.0 asya cānantaraprakaraṇopasaṃhāre māyāśabdopakṣepāt pāṭalikaḥ sambandho jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 3.0 padārthādisambandhacatuṣṭayaṃ tu prāg uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 1.0 tata iti tasmāt prādhānikāt tattvād vakṣyamāṇabhāvapratyayasahitāyā buddher udbhavahetur gauṇaṃ tattvaṃ sattvarajastamorūpamajījanaditi pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 1.0 dharmādiṣu sāṃsiddhikeṣu satsvidam idaṃ sampadyata iti pūrveṇa sambandhaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 5.3, 1.0 kāryakāraṇasambandhaṃ hyannasāmyaṃ cātretyādi //
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Sū., 14, 6.2, 3.0 sarvadhātusnehaparamparārūpeṇa athavā nidānasthāne harṣaśokadainyakāmalobhādaya iti ye sambandhaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 11.0 gacchatīti ādiśabdāt nirāmapittaduṣṭaṃ pāṭhaṃ tarhi bāhyanimittatvādunmādādīnām dhanvantariḥ śyāvaṃ ityantaṃ stanyārtavādayaḥ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ ityantaṃ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ bāhyanimittatvādunmādādīnām paṭhati sambandho tam āgantukatvam //
NiSaṃ zu Su, Sū., 24, 11.2, 11.0 ityādi cetyatra sambandha dṛśyate ca draṣṭavyaḥ iti //
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
NiSaṃ zu Su, Śār., 3, 4.1, 33.0 svarūpopetaḥ paramarṣibhirabhidhīyate tat kathaṃ kleśakāriṇi garbhāśaye tiṣṭhatītyāśaṅkyāha daivasaṃyogād iti daivasya prāktanajanmakarmaṇo dharmādharmābhidhānasya sambandhāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 207.2 brāhmān yaunāṃśca sambandhānācaret brāhmaṇaḥ saha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 511.3 ityeṣa munibhiḥ proktaḥ sambandhaḥ sāptapauruṣaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 658.0 itaro dākṣiṇātya itarasmin uttaradeśe mātulasambandhaṃ kurvan duṣyati //
Rasendracūḍāmaṇi
RCūM, 8, 41.1 sambandhasevitā yena tanmūtrairbaddhapāradaḥ /
Rasārṇava
RArṇ, 1, 2.2 nānādrumalatākīrṇe guptasambandhavarjite //
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 3.0 tayoḥ sambandho deśadeśibhāvalakṣaṇaḥ //
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 39.0 yato rūpavattve 'bhyupagamyamāne sparśavattvamasya prasajyeta rūpasya sparśena nityasambandhāt //
SarvSund zu AHS, Sū., 9, 21.2, 1.0 svādur madhuro guḍādiḥ paṭur lavaṇaḥ saindhavādir madhuraṃ kṛtvā pacyate rasa iti sambandhaḥ //
SarvSund zu AHS, Sū., 16, 3.2, 6.0 tasmān nāsti pūrvatvasambandhas tailasya //
SarvSund zu AHS, Sū., 16, 11.1, 1.0 vātādīnāṃ kṣīṇadhātunā pratyekaṃ sambandhaḥ //
SarvSund zu AHS, Sū., 16, 11.2, 5.0 tathā dagdharujy āhataruji ca tathā bhraṣṭayonirujīty evaṃ sambandhaḥ kāryaḥ //
SarvSund zu AHS, Sū., 16, 12.1, 1.0 tailaṃ prāvṛṣi śasyata iti sambandhaḥ //
SarvSund zu AHS, Sū., 16, 15.1, 6.0 mūrdhādīnāṃ tarpaṇaśabdena pratyekaṃ sambandhaḥ //
SarvSund zu AHS, Sū., 16, 21.2, 5.0 strīsnehayornityaśabdena sambandhaḥ strīnityeṣu snehanityeṣu cetyarthaḥ //
Skandapurāṇa
SkPur, 13, 59.2 śarveṇa saha sambandho yasya te 'bhūdayaṃ mahān /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 22.0 rudrādayo'pi sūryamūrtim ārūḍhā eva nīrogaṃ kurvantīti saṃbandhaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 10.0 dhātrā brahmaṇā ca yaḥ stuta iti saṃbandhaḥ //
Tantrasāra
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
Tantrāloka
TĀ, 1, 273.2 parasaṃbandharūpatvamabhisaṃbandhapañcake //
TĀ, 1, 275.2 saṃbandhaḥ paratā cāsya pūrṇaikātmyaprathāmayī //
TĀ, 1, 276.1 anenaiva nayena syātsaṃbandhāntaramapyalam /
TĀ, 16, 4.2 asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ //
TĀ, 21, 4.1 tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate /
Vātūlanāthasūtras
VNSūtra, 1, 12.1 mahābodhasamāveśāt puṇyapāpāsaṃbandhaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 11.1, 7.0 unmattā ca vicittavatsvatantratayā grāhyāgrāhyasambandhāvivakṣayā svaviṣayagrahaṇāya prathitā //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Āryāsaptaśatī
Āsapt, 1, 36.1 bhavabhūteḥ sambandhād bhūdharabhūr eva bhāratī bhāti /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 45.0 cakṣiṅo hi prayoge 'nicchato 'pi vyākhyātuḥ kriyāphalasambandhasya durnivāratvena svaritañita ityādinātmanepadaṃ syāditi //
ĀVDīp zu Ca, Sū., 1, 1, 51.0 vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 6, 5.2, 3.0 nātirūkṣā iti saumyavisargakālasambandhena mandīkṛtaraukṣyāḥ pravāntīti //
ĀVDīp zu Ca, Sū., 6, 5.2, 4.0 itare punarādāna iti apraśāntātirūkṣāśca āgneyādānasambandhāhitarūkṣatvāt //
ĀVDīp zu Ca, Sū., 6, 6, 5.0 na kevalaṃ raviḥ vāyavaśca śoṣayantaḥ snehamiti sambandhaḥ //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 11, 43, 2.0 vikārāṇāṃ hetavo bhavantīti sambandhaḥ tathā samayogayuktāḥ samyagyogayuktāḥ prakṛtihetavo bhavantīti yojyaṃ prakṛtiḥ ārogyam //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 20, 11.2, 16.0 timiraṃ tu vātajameva doṣāntarasambandhastatrānubandharūpaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 7.0 evaṃvidhatvāditi raukṣyādiyuktatvād vāyoriti sambandhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 21.0 bhūyiṣṭhaśabdenāpradhānarasāntarasambandho 'stīti darśayati //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 39, 3.0 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate //
ĀVDīp zu Ca, Sū., 26, 39, 3.0 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 6, 1.0 dṛśyante hi bhagavannityādau tathaivāhitasamākhyātam upayuñjānā vyādhimantaś cāgadāśceti sambandhaḥ //
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Vim., 1, 2, 3.0 imaṃ ca sthānasambandhaṃ svayameva darśayiṣyati //
ĀVDīp zu Ca, Vim., 1, 3.3, 1.0 iha khalv ityādinā sthānasambandham āha //
ĀVDīp zu Ca, Vim., 1, 25.8, 1.0 viṣamaṃ ca pacyata iti cirakālabhojanenāgnisambandhasya vaiṣamyāditi bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 3.0 vaivṛttyānmanasa iti indriyeṇāsaṃyogāt sānnidhyāditi indriyeṇa manasaḥ saṃbandhāt //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 27.2, 3.0 yastu guṇotkarṣo 'bhidhātavyaḥ sa hi anupraviṣṭabhūtasambandhād eva //
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //
ĀVDīp zu Ca, Śār., 1, 67.1, 7.1 tata iti āhaṅkārikakāryānantaraṃ tanmātrebhya utpannasthūlabhūtasaṃbandhāt //
ĀVDīp zu Ca, Śār., 1, 81.2, 11.0 dehanirvartakena karmaṇā anupāta ātmani saṃbandho yasya tena manasā dehakarmānupātinā //
ĀVDīp zu Ca, Śār., 1, 85.2, 10.0 buddhyādigatena guṇatrayapariṇāmarūpeṇa sukhaduḥkhādinā asukhaduḥkha evātmā tatsaṃbandhāt sukhaduḥkhādimān bhavati //
ĀVDīp zu Ca, Śār., 1, 127.1, 9.0 tāmasānāṃ ca rūpāṇāṃ darśanādvinaśyati dṛṣṭiriti saṃbandhaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 12.0 okasātmyādibhir iti viṣamādānamiti saṃbandhaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 3.0 yogo na ceti indriyārthayoḥ saṃbandho na ca //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 142.2, 4.0 na punaḥ śarīrādisaṃbandho bhavatītyapunarbhavaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 1.0 brahmacāritvenendriyaniyame labdhe 'pi yatendriyapadasambandha indriyaniyamātiśayopadarśanārthaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 2, 1.0 āsiktakṣīrikaṃ vṛṣyapādābhidhānaprasaṅgāt padāntasya viśiṣṭasambandhāvayavatayocyate //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 3, 2, 1.0 māṣaparṇabhṛtīyasambandho 'pi pūrvavat //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 7.0 kālayogena hemantādikālasambandhena vyavāye balavanto bhavantīti kālayogabalāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 13.0 kathaṃ bandhasya sambandha iti śaṅkāṃ vyapohitum //
ŚSūtraV zu ŚSūtra, 1, 4.1, 18.0 athedṛgbandhasambandhapraśamopāya ucyate //
ŚSūtraV zu ŚSūtra, 1, 16.1, 4.0 yogināṃ tu viśeṣo 'yaṃ sambandhe sāvadhānatā //
ŚSūtraV zu ŚSūtra, 3, 17.1, 6.0 punarjanmādisambandho na kaścid iti kathyate //
ŚSūtraV zu ŚSūtra, 3, 43.1, 17.0 tato naisargikas tasyāḥ prāṇasambandha āgataḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 18.0 sthite 'pi prāṇasambandhe yas tadārūḍha āntarīm //
Śyainikaśāstra
Śyainikaśāstra, 3, 28.1 manaso hyabhimānena yathā sambandhamṛcchati /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 3.0 tasya patrāṇāṃ tvaco vā rasaḥ svarasaḥ sūtakaḥ pāradaḥ gandhakaśca samānastayoḥ kajjalī kāryeti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 4.0 tāni pūrvoktānīti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 14.0 trivelam ityanenāparadravyāṇāmapi saṃbandhaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 91.2 vāyunā ghaṭasambandhe bhavet kevalakumbhakaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 24.1 tāmrācalasya sambandhāt tāmragaurīti sābhavat /
Haribhaktivilāsa
HBhVil, 5, 205.4 mahatyoditābhir iti vā sambandhaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 28.1 somasūryāgnisambandho jāyate cāmṛtāya vai /
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
JanMVic, 1, 184.1 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 15, 5.0 prayogasya mantrasaṃbandhaḥ pradhānakartṛtvāt //
KauśSDār, 5, 8, 23, 2.0 yattador nityasaṃbandhāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 8.0 sukulajanmasambandho vyākhyāyate bhūtaletyādi //
MuA zu RHT, 2, 4.2, 5.0 aṃśa ityasya pratyekaṃ sambandhaḥ //
MuA zu RHT, 3, 13.2, 8.0 ślokadvayānvayasambandhād yugmam //
MuA zu RHT, 3, 24.1, 18.0 athavā samuccaye avyayo rekārthasambandhāt pakṣāntare ca //
MuA zu RHT, 3, 25.2, 4.0 sā pūrvoktā hemapiṣṭiḥ rasahemagandhakṛtaretasoḥ sambandhaḥ sadātanaḥ //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 6.0 etadauṣadhasyāṃśabhāgena saha puṭanādvaṅgaṃ nirjīvatāṃ yāti pañcatvamāpnoti etadapi bījaṃ siddhaṃ garbhadrāvaṇe jāraṇārthe ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 26.2, 10.0 ślokatrayasaṃbandhādviśeṣakam //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 6.0 koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 12, 6.2, 6.0 punaṣṭaṅkaṇālaviṣaiḥ ṭaṅkaṇaṃ saubhāgyaṃ ālaṃ haritālaṃ viṣaṃ kandajaṃ etaiḥ piṣṭairdvandvamelāpaḥ syāditi punaḥ saṃbandhaḥ //
MuA zu RHT, 13, 4.2, 7.0 mahābījasaṃbandhaḥ pratyekamiti vyaktiḥ //
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
MuA zu RHT, 14, 8.1, 15.0 tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 16, 34.2, 3.0 tu punar anusāritaḥ triguṇena bījena vāraikena sāritaḥ sūtaḥ kharvavedhī syāt kharvasaṃkhyāke dravyasaṃbandhaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 18, 16.2, 5.0 punaḥ kācaḥ pratīto loke sa kālikavināśaṃ karotīti tāre nirvyūḍha iti saṃbandhaḥ //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 67.2, 4.0 punaretaiḥ kaṅguṇītaile jyotiṣmatītaile piṣṭaiś cūrṇīkṛtaiḥ madhye sūto yuktaḥ kārya ityagrimaślokasaṃbandhāt //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 56.2 jvaraṃ śaityaṃ vepathorvā sambandhaṃ vrajati drutam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 9, 35.3, 13.0 avaguṇṭhayedityasya maṇikayā ityanena sambandhaḥ maṇikayā śarāveṇa //
RRSBoṬ zu RRS, 10, 38.2, 6.0 dvāraṃ sārdhavitastyā ca ityasya dehalyadhaḥ ityanena saṃbandhaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 2.0 itarattu vāyujalamūtramalatāpakṛmisaṃbandhānniḥsāraṃ jñeyam //
RRSṬīkā zu RRS, 8, 72.2, 5.0 jāraṇaṃ ca pārada ekībhāvo 'nantadṛḍhasaṃbandhena //
RRSṬīkā zu RRS, 8, 85.2, 2.0 biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate //
RRSṬīkā zu RRS, 9, 41.2, 5.0 bhūdharapuṭe tu na vālukāsaṃbandhaḥ //
RRSṬīkā zu RRS, 9, 64.3, 7.0 yantrasyādhastācca cullyāṃ vahniṃ prajvālayedityantimaślokena saṃbandho bodhyaḥ //
RRSṬīkā zu RRS, 9, 78.3, 3.0 sā khalvayogyeti pūrvatra saṃbandhaḥ //
RRSṬīkā zu RRS, 11, 20.2, 4.0 vastutastu devaprārthitamahādevena teṣāṃ saṃbandhaḥ pārade yojita iti bhāvaḥ //
RRSṬīkā zu RRS, 11, 22.2, 1.0 upādhinā saṃnihitavastusaṃbandhamātreṇa vastuni bahireva vyāpya tiṣṭhanti kiṃcit kālāvasthāyinaśca ye doṣāste aupādhikāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 3.1 yasmin kāle 'tha sambandhe utpannaṃ tīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 67, 109.1 putrabhrātṛsamārūpaiḥ svāmisambandharūpibhiḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 53.2 saṃjñāsaṃjñisaṃbandhajñānam upamitiḥ /
Tarkasaṃgraha, 1, 74.1 nityasaṃbandhaḥ samavāyaḥ /
Tarkasaṃgraha, 1, 75.7 tādātmyasaṃbandhāvacchinnapratiyogitāko 'nyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavatīti //