Occurrences

Sāmavidhānabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Yājñavalkyasmṛti
Bhāratamañjarī

Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 8.1 ud uttamaṃ varuṇapāśam ity etat sadā prayuñjānaḥ saṃbādhaṃ na nigacchati /
Arthaśāstra
ArthaŚ, 1, 21, 27.1 na puruṣasambādham avagāheta //
Carakasaṃhitā
Ca, Indr., 5, 36.2 guhāndhakārasaṃbādhaṃ svapne yaḥ praviśatyapi //
Mahābhārata
MBh, 3, 145, 25.1 maharṣigaṇasambādhaṃ brāhmyā lakṣmyā samanvitam /
MBh, 3, 204, 6.2 śayanāsanasambādhaṃ gandhaiś ca paramair yutam //
MBh, 7, 63, 7.2 cakruḥ saṃbādham ākāśam ucchritendradhvajopamaiḥ //
MBh, 7, 87, 15.2 iṣvastravarasaṃbādhaṃ kṣobhayiṣye balārṇavam //
MBh, 14, 78, 14.2 tūṇīraśatasaṃbādham āruroha mahāratham //
Rāmāyaṇa
Rām, Bā, 38, 21.2 evaṃ parvatasambādhaṃ jambūdvīpaṃ nṛpātmajāḥ //
Rām, Ay, 5, 20.1 evaṃ taṃ janasambādhaṃ rājamārgaṃ purohitaḥ /
Rām, Ār, 33, 13.1 kadalyāḍhakīsambādhaṃ nālikeropaśobhitam /
Rām, Ki, 66, 35.2 latākusumasaṃbādhaṃ nityapuṣpaphaladrumam //
Rām, Su, 54, 13.1 latāpādapasaṃbādhaṃ siṃhākulitakandaram /
Rām, Yu, 4, 55.1 tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 16.1 paurasaṃghātasaṃbādhaṃ rājamārgaṃ vyatītya ca /
Kāmasūtra
KāSū, 2, 8, 11.1 tasyāḥ prāgyantrayogāt kareṇa saṃbādhaṃ gaja eva kṣobhayet /
Yājñavalkyasmṛti
YāSmṛ, 2, 249.1 sambhūya kurvatām arghaṃ saṃbādhaṃ kāruśilpinām /
Bhāratamañjarī
BhāMañj, 13, 594.2 snāyupralambasaṃbādhaṃ kaṅkālaśakalākulam //