Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Āyurvedadīpikā

Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 6.0 caturthyāṃ snātāṃ prayatavastrāṃ brāhmaṇasaṃbhāṣāṃ saṃ te manasā mana ity etenānuvākenopasaṃviśati //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 14.0 malavadvāsasā saha saṃbhāṣā //
Pāraskaragṛhyasūtra
PārGS, 2, 8, 3.0 strīśūdraśavakṛṣṇaśakuniśunāṃ cādarśanam asaṃbhāṣā ca taiḥ //
Vārāhagṛhyasūtra
VārGS, 9, 19.1 pratiṣiddham aparayā dvārā niḥsaraṇaṃ malavadvāsasā saha sambhāṣā rajasvadvāsasā saha śayyā gor guror duruktavacanam asthāne śayanaṃ sthānaṃ smayanaṃ yānaṃ gānaṃ smaraṇamiti /
Āpastambadharmasūtra
ĀpDhS, 2, 2, 8.0 yathā cāṇḍālopasparśane saṃbhāṣāyāṃ darśane ca doṣas tatra prāyaścittam //
ĀpDhS, 2, 2, 9.0 avagāhanam apām upasparśane saṃbhāṣāyāṃ brāhmaṇasaṃbhāṣā darśane jyotiṣāṃ darśanam //
ĀpDhS, 2, 2, 9.0 avagāhanam apām upasparśane saṃbhāṣāyāṃ brāhmaṇasaṃbhāṣā darśane jyotiṣāṃ darśanam //
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 8, 6.1 tatropāyānanuvyākhyāsyāmaḥadhyayanam adhyāpanaṃ tadvidyasaṃbhāṣā cetyupāyāḥ //
Ca, Vim., 8, 15.1 saṃbhāṣāvidhimata ūrdhvaṃ vyākhyāsyāmaḥ bhiṣak bhiṣajā saha sambhāṣeta /
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 16.1 dvividhā tu khalu tadvidyasaṃbhāṣā bhavati saṃdhāyasaṃbhāṣā vigṛhyasaṃbhāṣā ca //
Ca, Vim., 8, 17.3 ityanulomasaṃbhāṣāvidhiḥ //
Ca, Vim., 8, 18.1 ata ūrdhvamitareṇa saha vigṛhya saṃbhāṣāyāṃ jalpecchreyasā yogamātmanaḥ paśyan /
Ca, Vim., 8, 152.3 adhyeyādhyāpanavidhī saṃbhāṣāvidhireva ca //
Mahābhārata
MBh, 3, 222, 26.1 atiraskṛtasambhāṣā duḥstriyo nānusevatī /
MBh, 7, 61, 29.1 ślakṣṇā madhurasaṃbhāṣā jñātimadhye priyaṃvadāḥ /
MBh, 12, 223, 17.2 anīrṣyur dṛḍhasaṃbhāṣastasmāt sarvatra pūjitaḥ //
MBh, 13, 107, 22.2 udakyayā ca saṃbhāṣāṃ na kurvīta kadācana //
Manusmṛti
ManuS, 2, 195.1 pratiśrāvaṇasambhāṣe śayāno na samācaret /
ManuS, 8, 354.1 parasya patnyā puruṣaḥ sambhāṣāṃ yojayan rahaḥ /
ManuS, 8, 361.1 na sambhāṣāṃ parastrībhiḥ pratiṣiddhaḥ samācaret /
ManuS, 8, 363.1 kiṃcid eva tu dāpyaḥ syāt sambhāṣāṃ tābhir ācaran /
Rāmāyaṇa
Rām, Ay, 104, 3.2 śrutvā vayaṃ hi sambhāṣām ubhayoḥ spṛhayāmahe //
Rām, Ki, 4, 1.2 śrutvā madhurasambhāṣaṃ sugrīvaṃ manasā gataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 80.2 satyaṃ tat priyasaṃbhāṣo mahānāgarako hy ayam //
BKŚS, 20, 159.1 darśanasmitasaṃbhāṣāsparśanāliṅganādibhiḥ /
BKŚS, 20, 407.2 āsanasthānasaṃbhāṣāsaṃbhogair varjitaḥ kṛtaḥ //
BKŚS, 24, 14.1 tatsaṃdarśanasaṃbhāṣājanitaṃ ca sukhaṃ tvayā /
Kāmasūtra
KāSū, 5, 2, 3.1 prathamasāhasā aniyantraṇasaṃbhāṣāśca svayaṃ pratāryāḥ /
KāSū, 6, 4, 17.2 itaḥ pravṛttasaṃbhāṣo vā tato bhedam avāpsyati /
Kūrmapurāṇa
KūPur, 2, 14, 3.1 pratiśravaṇasaṃbhāṣe śayāno na samācaret /
Liṅgapurāṇa
LiPur, 1, 89, 106.2 rajasvalāṅganāsparśasaṃbhāṣe ca rajasvalā //
Suśrutasaṃhitā
Su, Sū., 29, 3.1 dūtadarśanasambhāṣā veṣāśceṣṭitam eva ca /
Viṣṇupurāṇa
ViPur, 3, 18, 62.2 upoṣitena pāṣaṇḍasaṃbhāṣo yaḥ kṛto 'bhavat //
Yājñavalkyasmṛti
YāSmṛ, 2, 284.2 adeśakālasaṃbhāṣaṃ sahaikāsanam eva ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 2.0 tadvidyasaṃbhāṣā tacchāstrādhyāyinā saha saṃbhāṣaṇam //