Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Kādambarīsvīkaraṇasūtramañjarī
Nāṭyaśāstravivṛti
Rasendracintāmaṇi
Tantrāloka
Āryāsaptaśatī
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Janmamaraṇavicāra
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 1, 1, 18.0 purā chāyānāṃ saṃbhedād gārhapatyād āhavanīyam abhyuddharet //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 21.11 eṣa setur vidharaṇa eṣāṃ lokānām asaṃbhedāya /
Chāndogyopaniṣad
ChU, 8, 4, 1.1 atha ya ātmā sa setur dhṛtir eṣāṃ lokānām asaṃbhedāya /
Taittirīyasaṃhitā
TS, 6, 4, 1, 8.0 asambhindann avadyati prāṇānām asambhedāya //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 25.1 pañca prayājān uttareṇāghārasaṃbhedaṃ samānatra yajati //
VārŚS, 1, 3, 4, 27.1 jyotiṣmatyājyabhāgau yajaty āgneyam uttarārdhe saumyaṃ dakṣiṇārdhe 'greṇāghārasaṃbhedam atikrāmam //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 12.2 jīvebhyaś caivaitām pitṛbhyaś ca maryādāṃ karoty asambhedāya /
Lalitavistara
LalVis, 10, 15.29 takāre tathatāsaṃbhedaśabdaḥ /
Mahābhārata
MBh, 12, 108, 27.2 gotrasya rājan kurvanti gaṇasaṃbhedakārikām //
MBh, 12, 258, 59.1 na hi sā tena saṃbhedaṃ patnī nītā mahātmanā /
Manusmṛti
ManuS, 8, 356.2 nadīnāṃ vāpi sambhede sa saṃgrahaṇam āpnuyāt //
Rāmāyaṇa
Rām, Ay, 48, 6.1 nūnaṃ prāptāḥ sma sambhedaṃ gaṅgāyamunayor vayam /
Amarakośa
AKośa, 1, 294.1 kāverī sarito 'nyāśca sambhedaḥ sindhusaṃgamaḥ /
Divyāvadāna
Divyāv, 2, 624.0 tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate gaccha maudgalyāyana yatra pañcānāṃ nadīśatānāṃ saṃbhedaḥ tasmādudakasya pātrapūramānaya //
Divyāv, 2, 625.0 evaṃ bhadanteti āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yatra pañcānāṃ nadīśatānāṃ saṃbhedastatrodakasya pātrapūramādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Kirātārjunīya
Kir, 16, 20.2 saṃdhānam utkarṣam iva vyudasya muṣṭer asaṃbheda ivāpavarge //
Kūrmapurāṇa
KūPur, 2, 42, 16.1 tathānyaccaṇḍavegāyāḥ saṃbhedaḥ pāpanāśanaḥ /
Liṅgapurāṇa
LiPur, 1, 88, 77.2 vivṛtyā hyeṣa saṃbhedād bhūtānāṃ caiva śāśvataḥ //
Matsyapurāṇa
MPur, 22, 27.1 sambhedaś caṇḍavegāyāstathaivāmarakaṇṭakam /
Nāradasmṛti
NāSmṛ, 2, 18, 2.1 purapradānaṃ saṃbhedaḥ prakṛtīnāṃ tathaiva ca /
Suśrutasaṃhitā
Su, Nid., 5, 27.1 kauṇyaṃ gatikṣayo 'ṅgānāṃ sambhedaḥ kṣatasarpaṇam /
Su, Nid., 10, 4.1 vātātmako 'sitamṛduḥ paruṣo 'ṅgamardasambhedatodapavanajvaraliṅgayuktaḥ /
Su, Utt., 25, 15.2 yasyottamāṅgārdhamatīva jantoḥ sambhedatodabhramaśūlajuṣṭam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 1.1, 2.1 anādikarmakleśavāsanācitrā pratyupasthitaviṣayajālā cāśuddhir nāntareṇa tapaḥ saṃbhedam āpadyata iti tapasa upādānam //
Abhidhānacintāmaṇi
AbhCint, 2, 224.2 mado munmohasaṃbhedo vyādhistvādhī rujākaraḥ //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 10.1 nistanūruhavarāṅgasambhede yoṣāyā anuprāśanasyātyāvaśyakatvāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 51.1 viruddhabuddhisambhedād avivecitasamplavaḥ /
NŚVi zu NāṭŚ, 6, 32.2, 90.0 tena viruddhabuddhisaṃbhedād ityasat //
Rasendracintāmaṇi
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
Tantrāloka
TĀ, 3, 109.2 brāhmyādirūpasaṃbhedād yātyaṣṭāṣṭakatāṃ sphuṭam //
Āryāsaptaśatī
Āsapt, 2, 276.2 āśleṣo bālānāṃ bhavati khalānāṃ ca sambhedaḥ //
Āsapt, 2, 300.1 nīrāvataraṇadanturasaikatasambhedameduraiḥ śiśire /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Janmamaraṇavicāra
JanMVic, 1, 60.1 ṣaṣṭhe sarvāṅgasambhedaḥ saptame calanodgamaḥ /
Kokilasaṃdeśa
KokSam, 2, 57.1 tvaṃ cāhaṃ ca kṣitim upagatāvityaviśleṣacintā nindāvantau smara iti mitho vākyasambhedasaukhyam /